अध्यायः 002

युधिष्ठिरेण वने स्वानुयायिनो ब्राह्मणान्प्रति स्वस्य हृतसर्वस्वतया तद्भरणस्य दुष्करत्वकथनपूर्वकं प्रतिनिवर्तनप्रार्थना ॥ 1 ॥ ब्राह्मणैः स्वयमेवात्मभरणपूर्वकं स्वसहवासमात्रेऽर्थिते युधिष्ठिरेण स्वस्य तद्भरणाशक्तिचिन्तनेन विषादाधिगमः ॥ शौनकेन युधिष्टिरम्प्रति ब्राह्मणभरणाय तपसा सिद्धिसम्पादनचोदना ॥ 3 ॥

वैशम्पायन उवाच 001
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् । 001a
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः । 001c
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 001e
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः । 002a
फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ 002c
वनं च दोषबहुलं बहुव्यालसरीसृपम् । 003a
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥ 003c
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् । 004a
किम्पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ 004c
ब्राह्मणा ऊचुः 005
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः । 005a
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥ 005c
स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते । 006a
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ 006c
युधिष्ठिर उवाच 007
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः । 007a
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ 007c
आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा । 008a
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ 008c
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च । 009a
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ 009c
ब्राह्मणा ऊचुः 010
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव । 010a
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ॥ 010c
अनुध्यानेन जप्येन विधास्यामः शिव तव । 011a
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ 011c
युधिष्ठिर उवाच 012
एवमेतन्न सन्देहो रमेयं ब्राह्मणैः सह । 012a
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ 012c
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः । 013a
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ 013c
वैशम्पायन उवाच 014
इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ॥ 014ac
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः । 015a
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥ 015c
शोकस्थानसहस्राणि हर्षस्थानशतानि च । 016a
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 016c
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । 017a
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 017c
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम् । 018a
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ 018c
'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । 019a
ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ॥ 019c
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि । 020a
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ 020c
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । 021a
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ 021c
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् । 022a
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥ 022c
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । 023a
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ 023c
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात् । 024a
आधिव्याधिप्रशमनं क्रियायोगबलेन तु ॥ 024c
मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते । 025a
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् ॥ 025c
मानसेन हि दुःखेन शरीरमुपतप्यते । 026a
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥ 026c
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । 027a
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥ 027c
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । 028a
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ 028c
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । 029a
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ 029c
स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा । 030a
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ 030c
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत् । 031a
धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ॥ 031c
विप्रयोगे न तु त्यागी दोषदर्शी समागमे । 032a
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥ 032c
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् । 033a
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ 033c
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु । 034a
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ 034c
रागाभिभूतः पुरुषः कामेन परिकृष्यते । 035a
इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते ॥ 035c
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् । 036a
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ 036c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । 037a
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 037c
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । 038a
विनाशयति भूतानि अयोनिज इवानलः ॥ 038c
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । 039a
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ 039c
राजतः सलिलादग्नेश्चोरतः स्वजनादपि । 040a
'अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्' । 040c
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ 040e
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । 041a
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ 041c
अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम् । 042a
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः । 042c
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ 042e
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च । 043a
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ 043c
अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे । 044a
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 044c
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः । 045a
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ 045c
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः । 046a
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् । 046c
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डितः ॥ 046e
अनित्यं यौवनं रूपं जीवितं रत्नसञ्चयः । 047a
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ 047c
त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च । 048a
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः । 048c
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ॥ 048e
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता । 049a
प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ॥ 049c
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि । 050a
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ 050c
युधिष्ठिर उवाच 051
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम । 051a
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ 051c
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे । 052a
भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥ 052c
संविभागो हि भूतानां सर्वेषामेव दृश्यते । 053a
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ 053c
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । 054a
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ 054c
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् । 055a
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ 055c
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । 056a
उत्थाय चासनं दद्यादेष धर्मः सनातनः । 056c
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ॥ 056e
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः । 057a
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ॥ 057c
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून् । 058a
न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ॥ 058c
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि । 059a
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ॥ 059c
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः । 060a
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ 060c
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । 061a
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ 061c
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । 062a
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ 062c
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे । 063a
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥ 063c
शौनक उवाच 064
अहो बत महत्कष्टं विपरीतमिदं जगत् । 064a
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ 064c
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु । 065a
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ॥ 065c
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः । 066a
विमूढसञ्ज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ॥ 066c
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा । 067a
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः ॥ 067c
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम् । 068a
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते ॥ 068c
ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः । 069a
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् ॥ 069c
ततो दारैर्विहारैश्च मोहितश्च यथेप्सया । 070a
महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ 070c
एवं पतति संसारे तासु तास्विह योनिषु । 071a
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ 071c
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते । 072a
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ॥ 072c
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु । 073a
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ 073c
तदिदं वेदवचनं कुरु कर्म त्यजेति च । 074a
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ 074c
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः । 075a
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ 075c
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः । 076a
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ 076c
उत्तरो देवयानस्तु सद्भिराचरितः सदा । 077a
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ 077c
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् । 078a
सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ 078c
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् । 079a
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात् ॥ 079c
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः । 080a
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ॥ 080c
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ । 081a
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ 081c
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् । 082a
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ 082c
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते । 083a
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ 083c
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम् । 084a
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ 084c

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

3-2-1 प्रभातायामरुणोदयेन उद्दीपितायाम् ॥ 3-2-11 अनुध्यानेन इष्टचिन्तनेन । जप्येन स्वस्त्ययनेन तथा विश्वासकरणैः सह रंस्यामहे इति ध. पाठः ॥ 3-2-12 प्रत्यादेशं धिक्कारम् ॥ 3-2-15 अध्यात्मम् आत्मानमधिकृत्य प्रवृत्तं शास्त्रमध्यात्मं वेदान्तस्तत्र रतः । योगश्चित्तवृत्तिनिरोधः ॥ 3-2-16 शोकःस्थीयतेऽनेनेति व्युत्पत्त्या स्थानशब्दो हेतुवचनः । भयस्थानशतानि चेति झ. पाठः ॥ अर्थकृच्छ्रेषु धननाशेषु ॥ 3-2-20 गुर्देषु दुस्तरेषु शारीरदुःखेषु । आपत्सु स्त्रीकर्षणादिषु ॥ 3-2-21 आत्मव्यवस्थानकराः मनःस्थैर्यहेतवः ॥ 3-2-22 व्याससमासाभ्यां विस्तरसङ्क्षेपाभ्याम् ॥ 3-2-23 अनिष्टं कण्टकादिः । श्रमो व्यायामः ॥ 3-2-24 प्रतिकारादौषधादिभिरुपशमनात् आधिप्रशमनमविचिन्तनात् । इदमेव क्रियायोगबलम् ॥ 3-2-25 प्रागेव मानसस्य शमं कुर्वते । प्रियाख्यानैरनुकूलवचनैः । सम्भोगोपनयैः स्त्र्यादिसमर्पणैः । मतिमन्तो ह्यतो वैद्या इति ख. च. झ. पाठः ॥ 3-2-28 स्नेहो रागः सज्जते प्रवर्तते ॥ 3-2-29 आयासः क्लेशः ॥ 3-2-32 विप्रयोगे विषयेण सह वियोगे त्यागी न किन्तु सत्यपि समागमे यो विषयदोषदर्शी स एव त्यागी । स एव च विरागं भजते ॥ 3-2-34 युक्तेषु नित्यवस्तुप्राप्तये उद्युक्तेषु । कृतात्मसु ध्यानेन संस्कृतचित्तेषु । तेषु प्रसिद्धेषु स्नेहो रागो न सज्जते न सङ्गं प्राप्नोति ॥ 3-2-35 रागः रम्यवस्तुदर्शने चित्तस्योत्फुल्लता । कामस्तल्लिप्सा । इच्छा लब्धे तस्मिन् रुच्यतिशयात्पुनस्तदभिलाषः । पुनःपुनस्तल्लाभेप्यतृप्तिस्तृष्णा ॥ 3-2-37 जीर्यतः जरामृत्युग्रस्तस्य ॥ 3-2-38 अयः तप्तायःपिण्डम् अनलो वह्निः ॥ 3-2-39 अकृतात्मा अनिर्जितचेताः ॥ 3-2-42 अर्थश्रेयसि अर्थसाध्ये श्रेयसि ज्योतिष्टोमादौ ॥ 3-2-46 पिपासायाः तृष्णायाः ॥ 3-2-48 सञ्चयान् अर्थान् । तज्जान् अर्थत्यागजान् । अनीहार्थः यदृच्छालब्धोऽर्थः ॥ 3-2-50 अर्थतः धनात् ॥ 3-2-51 अर्थोपभोगः विषयोपभोगः । अर्थेप्सुता धनेप्सुता ॥ 3-2-53 दृश्यते पञ्चमहायज्ञेषु । अपचमानेभ्यः यत्यादिभ्यः ॥ 3-2-54 तृणानि आसनार्थानि ॥ 3-2-58 वृथा श्राद्धयज्ञादिनिमित्तंविना ॥ 3-2-59 विश्वं सर्वजातीयं प्राणिजातं देवो देवता यस्मिंस्तद्विश्वदेवम् । स्वार्थे तद्धितः । वैश्वदेवं नाम कर्म ॥ 3-2-62 अपरिक्लिष्टं कार्पण्यं विना । अध्वनि वर्तते मार्गस्थाय ॥ 3-2-65 विघसं देवताद्युपयुक्तशेषं कामुको बहुकरोति । इन्द्रियार्थाः शब्दादयः ॥ 3-2-66 हारिभिः हरणशीलैः ॥ 3-2-68 इन्द्रियस्येन्द्रियाणां विषयान् शब्दादीन् ॥ 3-2-74 इति च वेदवचनमित्यन्वयः । फलेच्छां विनैव समाचरेदित्यर्थः ॥ 3-2-76 कर्तव्यमवश्यानुष्ठेयं नित्याग्निहोत्रसन्ध्योपासनादि । अभिमानात्सङ्गात् ॥ 3-2-77 अष्टाङ्गेन वक्ष्यमाणसङ्कल्पसम्बन्धाद्यङ्गाष्टकवता तदाचरेदिति पूर्वेण सम्बन्धः । विशुद्धात्मा शुद्धचित्तः ॥ 3-2-78 सङ्कल्पो मानसं कर्म तस्य सम्बन्धो निरोधः ॥ 3-2-83 कर्ममयी यज्ञयुद्धादिकर्मरूपसाधनप्रधाना सिद्धिः । पितृमातृमयी परलोकेहलोकफलप्रधाना ॥