अध्यायः 095

धृतराष्ट्रानुज्ञया सभ्रातृकस्य युधिष्ठिरस्य इन्द्रप्रस्थगमनम् ॥ 1 ॥

युधिष्ठर उवाच 001
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः । 001a
नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥ 001c
धृतराष्ट्र उवाच 002
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत । 002a
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥ 002c
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम् । 003a
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम् ॥ 003c
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर । 004a
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥ 004c
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत । 005a
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते ॥ 005c
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् । 006a
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ 006c
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि । 007a
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ 007c
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः । 008a
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः । 008c
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः । 009a
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपूरुषाः ॥ 009c
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि । 010a
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ 010c
असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः । 011a
तथा चरितमार्येण त्वयाऽस्मिन्सत्समागमे ॥ 011c
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः । 012a
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया ॥ 012c
उपस्थितं वृद्धमन्धं पितरं पश्य भारत । 013a
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् ॥ 013c
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् । 014a
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता ॥ 014c
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः । 015a
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः ॥ 015c
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः । 016a
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश । 016c
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ॥ 016e
वैशम्पायन उवाच 017
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः । 017a
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥ 017c
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया । 018a
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥ 018c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥