अध्यायः 091 द्रौपदीवचनम् ॥ 1 ॥ युधिष्ठिरेणैव द्रौपदीप्रश्नस्योत्तरं वक्तव्यमिति भीष्मवचनम् ॥ 2 ॥

द्रौपद्युवाच 001
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् । 001a
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात् ॥ 001c
अभिवादं करोम्येषां कुरूणां कुरुसंसदि । 002a
न मे स्यादपराधोऽयं तदिदं न कृतं मया ॥ 002c
वैशम्पायन उवाच 003
सा तेन च समाधूता दुःखेन च तपस्विनी । 003a
पतिता विललापेदं सभायामतथोचिता ॥ 003c
द्रौपद्युवाच 004
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः । 004a
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता ॥ 004c
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे । 005a
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि ॥ 005c
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा । 006a
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ॥ 006c
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् । 007a
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ॥ 007c
किन्न्वतः कृपणं भूयो यदहं स्त्री सती शुभा । 008a
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ॥ 008c
धर्म्यां स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम् । 009a
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ॥ 009c
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती । 010a
वासुदेवस्य च सखी पार्थिवानां सभामियाम् ॥ 010c
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् । 011a
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः । 011c
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः. 012a
क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ॥ 012c
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः । 013a
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ॥ 013c
भीष्म उवाच 014
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः । 014a
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः ॥ 014c
बलवांश्च यथा धर्मं लोके पश्यति पूरुषः । 015a
स धर्मो धर्मवेलायां भवत्यभिहतः परः ॥ 015c
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात् । 016a
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ॥ 016c
नूनमन्तः कुलस्यास्य भविता न चिरादिव । 017a
तथा हि कुरवः सर्वे लोभमोहपरायणाः ॥ 017c
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम् । 018a
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं वधूः स्थिता ॥ 018c
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् । 019a
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ॥ 019c
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः । 020a
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ॥ 020c
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः । 021a
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति ॥ 021c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥