अध्यायः 087
दुर्योधनेन विदुरोपालम्भः ॥ 1 ॥ विदुरेण धृतराष्ट्रस्य हितोपदेशः ॥ 2 ॥
दुर्योधन उवाच ॥ 001
परेषामेव यशसा श्लोघसे त्वं सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान् । 001a
जानीमहे विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव ॥ 001c
स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति । 002a
जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति जानीमहे त्वन्मनसः प्रातिकूल्यम् ॥ 002c
उत्सङ्गे च व्याल इवाहितोऽसि मार्जरवत्पोषकं चोपहंसि । 003a
भर्तृघ्नं त्वां न हि पापीय आहुस्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥ 003c
जित्वा शत्रून्फलमाप्तं महद्वै माऽस्मान्क्षत्तः परुषाणीह वोचः । 004a
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्देषं यासि नः सम्प्रयोगात् ॥ 004c
अमित्रतां याति नरोऽक्षमं ब्रुवन्निगूहते गुह्यममित्रसंस्तवे । 005a
तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषसे ॥ 005c
मा नोऽवमंस्था विद्म मानस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात् । 006a
यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येशु भूस्त्वम् ॥ 006c
अहं कर्तेति विदूर मा च मंस्था मा नो नित्यं परुषाणीह वोचः । 007a
न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून् क्षिणु त्वम् ॥ 007c
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता । 008a
तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्मि तथा भवामि ॥ 008c
भिनत्ति शिरसा शैलमहिं भोजयते च यः । 009a
धीरेव कुरुते तस्य कार्याणामनुशासनम् । 009c
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ॥ 009e
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः । 010a
प्रदीप्य यः प्रदीप्ताग्निं प्राक्चिरं नाभिधावति । 010c
भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥ 010e
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुप्यम् । 011a
स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति ॥ 011c
विदुर उवाच ॥ 012
एतावता पुरुषं ये त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन् । 012a
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति ॥ 012c
अबालत्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे । 013a
यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः ॥ 013c
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा । 014a
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥ 014c
अतः प्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु 015a
स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव सर्वान् ॥ 015c
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह । 016a
अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 016c
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये । 017a
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 017c
अव्याधइजं कटुजं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धिम् । 018a
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ 018c
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत् । 019a
यथा तथा तेऽस्तु नमश्चतेऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः ॥ 019c
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः । 020a
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ ॥ 020c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥
2-87-3 पापीयः पापीयांसम् ॥ 2-87-11 पारवर्ग्यं शत्रुपक्षजातम् ॥