अध्यायः 084

शकुनियुधिष्ठिरयोः संवादः ॥ 1 ॥ द्यूतनिर्धारणम् ॥ 2 ॥

वैशम्पायन उवाच ॥ 001
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः । 001a
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च ॥ 001c
यथावयः समेयाना उपविष्टा यथार्हतः । 002a
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च ॥ 002c
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च । 003a
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत ॥ 003c
शकुनिरुवाच ॥ 004
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः । 004a
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥ 004c
युधिष्ठिर उवाच । 005
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः । 005a
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥ 005c
न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि । 006a
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत् ॥ 006c
शकुनिरुवाच । 007
यो वेत्ति सङ्ख्यां निकृतौ विधिज्ञश्चेष्टास्वखिन्नः कितवोऽक्षजासु । 007a
महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु ॥ 007c
अक्षग्लहः सोऽभिभवेत्परं नस्तेनैव दोषो भवतीह पार्थ । 008a
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः ॥ 008c
युधिष्ठिर उवाच । 009
एवमाहायमसितो देवलो मुनिसत्तमः । 009a
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा ॥ 009c
इदं वै देवनं पापं निकृत्या कितवैः सह । 010a
धर्मेण तु जयो युद्धे तत्परं न तु देवनम् ॥ 010c
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत । 011a
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम् ॥ 011c
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे । 012a
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान् ॥ 012c
निकृत्या कामये नाहं सुखान्युत धनानि वा । 013a
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते ॥ 013c
शकुनिरुवाच । 014
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर । 014a
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ 014c
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर । 015a
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ 015c
अकृतास्त्रं कृतास्त्रश्च दुर्बलं बलवत्तरः । 016a
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिर । 016c
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः ॥ 016e
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे । 017a
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥ 017c
युधिष्ठिर उवाच ॥ 018
आहूतो न निवर्तेयमिति मे व्रतमाहितम् । 018a
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥ 018c
अस्मिन्समागमे केन देवनं मे भविष्यति । 019a
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम् ॥ 019c
दुर्योधन उवाच । 020
अहं दातास्मि रत्नानां धनानां च विशाम्पते । 020a
मदर्थे देविता चायं शकुनिर्मातुलो मम ॥ 020c
युधिष्ठिर उवाच ॥ 021
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे । 021a
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्तताम् ॥ ॥ 021c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

2-84-5 पापं पापहेतुः ॥ 2-84-8 पाणं पणनीयद्रव्यम् ॥