अध्यायः 079

दुर्योधनेन धृतराष्ट्रसमीपे राजसूयवर्णनादि ॥ 1 ॥

दुर्योधन उवाच ॥ 001
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः । 001a
पर्याप्तविद्या वक्तारो वेदान्तावभृथप्लुताः ॥ 001c
धृतिमन्तो ह्रीनिषेवा धर्मात्मानो यशस्विनः । 002a
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥ 002c
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः । 003a
आरण्या बहुसाहस्रा अपश्यंस्तत्रतत्र गाः ॥ 003c
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत । 004a
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥ 004c
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम् । 005a
सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः ॥ 005c
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः । 006a
ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम् ॥ 006c
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः । 007a
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥ 007c
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ । 008a
आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा ॥ 008c
चेकितान उपासङ्गं धनुः काश्य उपाहरत् । 009a
असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥ 009c
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च समुहातपाः । 010a
नारदं च पुरस्कृत्य देवलं चासितं मुनिम् ॥ 010c
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः । 011a
जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥ 011c
अभिजग्मुर्महात्मानो मन्त्रवद्भूरिदक्षिणम् । 012a
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥ 012c
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः । 013a
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ॥ 013c
चामरे चापि शुद्धे द्वे यमौ जगृहतुस्तथा । 014a
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः ॥ 014c
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः । 015a
शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा ॥ 015c
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् । 016a
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् ॥ 016c
उत्तरं तु न गच्छन्ति विना तात पतत्त्रिभिः । 017a
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गलकारकान् ॥ 017c
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहृषन् । 018a
प्रापतन्भूमिपालाश्च ये तु हीनाः स्वतेजसा ॥ 018c
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः । 019a
सत्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः ॥ 019c
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा । 020a
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् ॥ 020c
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत । 021a
न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च ॥ 021c
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः । 022a
ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः ॥ 022c
यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः । 023a
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥ 023c
एतां दृष्टा श्रियं पार्थे हरिश्चन्द्रे यथा विभो । 024a
कथं तु जीवितं श्रेयो मम पश्यसि भारत ॥ 024c
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप । 025a
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च ॥ 025c
एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर । 026a
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च ॥ ॥ 026c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि ऊनाशीतितमोऽध्यायः ॥ 79 ॥

2-79-2 हीनिषेवा लज्जावन्तः ॥