अध्यायः 077

जनमेजयेन विस्तरेण द्यूतवृत्तान्तकथनप्रार्थनम् ॥ 1 ॥ धृतराष्ट्रेण दुर्योधनम्प्रति द्यूतनिषेधनम् ॥ 2 ॥ दुर्योधनेन धृतराष्ट्रम्प्रति भीमादिकृतस्वापहसनादिकथनम् ॥ 3 ॥

जनमेजय उवाच ॥ 001
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् । 001a
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥ 001c
के च तत्र समास्तारा राजानो ब्रह्मवित्तम । 002a
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥ 002c
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज । 003a
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥ 003c
सौतिरुवाच । 004
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान् । 004a
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद् ॥ 004c
वैशम्पायन उवाच ॥ 005
शृणु मे विस्तरेणेमां कथां भारतसत्तम । 005a
भूय एव महाराज यदि ते श्रवणे मतिः ॥ 005c
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः । 006a
दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥ 006c
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति । 007a
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥ 007c
हितं हि परमं मन्ये विदुरो यत्प्रभाषते । 008a
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥ 008c
देवर्षिर्वासवागुरुर्देवराजाय धीमते । 009a
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः । 009c
तद्वेद विदुरः सर्वं सरहस्यं महाकविः ॥ 009e
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक । 010a
विदुरो वापि मेधावी कुरूणां प्रवरो मतः ॥ 010c
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप । 011a
तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते ॥ 011c
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥ 012ac
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् । 013a
प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम् ॥ 013c
अधीतवान्कृती शास्त्रे लालितः सततं गृहे । 014a
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ॥ 014c
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् । 015a
तत्प्राप्तोसि महाबाहो कस्माच्छोचसि पुत्रक ॥ 015c
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् । 016a
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥ 016c
'यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम् । 017a
ये चोपभोगास्ते राजन्मया ते परिकीर्तिताः' ॥ 017c
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् । 018a
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि ॥ 018c
दुर्योधन उवाच ॥ 019
अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः । 019a
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ 019c
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो । 020a
ज्वलितामेव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ॥ 020c
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम् । 021a
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ॥ 021c
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः । 022a
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने ॥ 022c
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा । 023a
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥ 023c
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते । 024a
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥ 024c
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् । 025a
नादृश्यत परः पारो नापरस्तत्र भारत ॥ 025c
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः । 026a
अतिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ॥ 026c
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् । 027a
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ 027c
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः । 028a
शत्रोर्ऋद्धिविशेषेण विमूढ रत्नवर्जितम् ॥ 028c
तत्र स्म यदि शक्तः स्यां पातयेऽहं वृकोदरम् । 029a
यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप ॥ 029c
शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः । 030a
सपत्नेनावहासो मे स मां दहति भारत ॥ 030c
पुनश्च तादृशीमेव वापीं जलजशालिनीम् । 031a
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥ 031c
तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम् । 032a
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥ 032c
क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः । 033a
ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम ॥ 033c
प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप । 034a
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा । 034c
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ 034e
तत्र मां यमजौ दूरादालोक्याभिहतं तदा । 035a
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥ 035c
उवाच सहदेवस्तु तत्र मां विस्मयन्निव । 036a
इद द्वारं धार्तराष्ट्र मा गच्छेति पुनः पुनः ॥ 036c
भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च । 037a
सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप ॥ 037c
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे । 038a
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ ॥ 038c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

2-77-22 नीपादयो राजानः । आवर्जिता दासवद्वशगाः ॥ 2-77-23 पर्युदस्ता दूरक्षिप्ताः ॥ 2-77-26 न समभवत् समर्थो नाभवत् ॥