अध्यायः 076
शकुनिना दुर्योधनस्य चिन्तया कार्श्यादिकं बोधितेन धृतराष्ट्रेण दुर्योधनम्प्रति चिन्ताकारणप्रश्नः ॥ 1 ॥ दुर्योधनेन तत्कथनपुर्वकं धृतराष्ट्रं प्रति द्यूताभ्यनुज्ञानप्रार्थनम् ॥ 2 ॥ धृतराष्ट्रेण द्यूतसभानिर्माणाज्ञापनपूर्वकं पाण्डवानयनाय विदुरं प्रति चोदनम् ॥ 3 ॥
वैशम्पायन उवाच ॥ 001
अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः । 001a
'युधिष्ठिरस्य शकुनिर्दुर्योधनसुसंयुतः ॥ 001c
विवेश हास्तिनपुरं दुर्योधनमतेन सः । 002a
बाढमित्येव शकुनिर्दृढं हृदि चकार ह ॥ 002c
अस्वस्थतां च तां दृष्ट्वा धार्तराष्ट्रस्य पापकृत् । 003a
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः' ॥ 003c
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् । 004a
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥ 004c
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् । 005a
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥ 005c
शकुनिरुवाच । 006
दुर्योधनो महाराज विवर्णो हरिणः कृशः । 006a
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप ॥ 006c
न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् । 007a
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे ॥ 007c
'एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः । 008a
दुर्योधनं समाहूयं इदं वचनमब्रवीत्' ॥ 008c
धृतराष्ट्र उवाच । 009
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक । 009a
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥ 009c
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् । 010a
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥ 010c
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम् । 011a
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥ 011c
आच्छादयसि प्रावारानश्नासि पिशितौदनम् । 012a
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ॥ 012c
शयनानि महार्हाणि योषितश्च मनोरमाः । 013a
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥ 013c
देवनामिव ते सर्वं वाचि बद्धं न संशयः । 014a
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक ॥ 014c
'मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् । 015a
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम् ॥ 015c
उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा । 016a
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि ॥ 016c
निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान् । 017a
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात् ॥ 017c
हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान् । 018a
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक ॥ 018c
पृथग्जनैरलभ्यं यदशनाच्छादनं बहु । 019a
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः ॥ 019c
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् । 020a
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः ॥ 020c
वैशम्पायन उवाच ॥ 021
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः । 021a
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् ' ॥ 021c
दुर्योधन उवाच ॥ 022
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा । 022a
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम् ॥ 022c
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः । 023a
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥ 023c
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत । 024a
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ 024c
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे । 025a
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम ॥ 025c
सपत्नानृद्व्यतोत्मानं हीयमानं निशाम्य च । 026a
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम् ॥ 026c
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः । 027a
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ॥ 027c
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः । 028a
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् । 028c
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ 028e
कदलीमृगमोकानि कृष्णश्यामारुणानि च । 029a
काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् । 029c
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ॥ 029e
त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत । 030a
राजन्या बलिमादाय समेता हि नृपक्षये ॥ 030c
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते । 031a
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥ 031c
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः । 032a
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥ 032c
'असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि' । 033a
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप । 033c
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते ॥ 033e
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः । 034a
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ 034c
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । 035a
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम् ॥ 035c
यथैव मधु शक्राय धारयन्त्यमरस्त्रियः । 036a
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥ 036c
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान् । 037a
शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ॥ 037c
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् । 038a
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ॥ 038c
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ । 039a
उत्तरं तु न गच्छन्ति विना तात पतत्रिणः । 039c
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम् ॥ 039e
'कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम् । 040a
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ 040c
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः । 041a
किङ्कराश्च सभापाला जहसुर्भरतर्षभ ॥ 041c
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम् । 042a
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम् ॥ 042c
सपत्नेनापहासो हि स मां दहति भारत ॥ 043ac
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् । 044a
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप ॥ 044c
तत्र मामहसद्भीमः सह पार्थेन सस्वरम् । 045a
द्रौपदी च सह स्त्रीभिः पातयन्ती मनो मम ॥ 045c
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः । 046a
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥ 046c
अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः । 047a
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो ॥ 047c
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा । 048a
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ 048c
आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम् । 049a
इदं द्वारमिदं राजन्नद्वारमिति मां प्रति । 049c
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः ॥ 049e
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप । 050a
सर्वं हासकरं तेषां सदस्यानां नरर्षभ ॥ 050c
न श्रुतानि न दृष्टानि यानि रत्नानि मे क्वचित् । 051a
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः ॥ 051c
हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम् । 052a
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' ॥ 052c
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥ 053ac
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा । 054a
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः ॥ 054c
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत । 055a
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥ 055c
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः । 056a
अशोभत महाराज नक्षत्रैर्द्यैरिवामला ॥ 056c
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर । 057a
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ॥ 057c
वैश्या इव महीपाला द्विजातिपरिवेषकाः । 058a
न सा श्रीर्देवराजस्य यमस्य वरुणस्य च । 058c
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥ 058e
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम् । 059a
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥ 059c
'अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते । 060a
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः ॥ 060c
एतादृशस्य मे किं नु जीवितेन परन्तप । 061a
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः' ॥ 061c
शकुनिरुवाच ॥ 062
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे । 062a
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥ 062c
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत । 063a
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥ 063c
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् । 064a
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम् ॥ 064c
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो । 065a
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम् ॥ 065c
वैशम्पायन उवाच ॥ 066
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः । 066a
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥ 066c
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् । 067a
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥ 067c
धृतराष्ट्र उवाच ॥ 068
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने । 068a
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ 068c
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् । 069a
उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥ 069c
दुर्योधन उवाच । 070
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति । 070a
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥ 070c
स त्वं मयि मृते राजन्विदुरेण सुखी भव । 071a
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥ 071c
वैशम्पायन उवाच ॥ 072
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः । 072a
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः ॥ 072c
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम । 073a
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः ॥ 073c
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः । 074a
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः ॥ 074c
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः । 075a
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥ 075c
अपृष्ट्वा विदुरं स्वस्य नासीत्कश्चिद्विनिश्चयः । 076a
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥ 076c
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् । 077a
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥ 077c
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् । 078a
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥ 078c
विदुर उवाच । 079
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो । 079a
पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु ॥ 079c
धृतराष्ट्र उवाच । 080
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति । 080a
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥ 080c
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम् । 081a
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ॥ 081c
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत । 082a
अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥ 082c
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे । 083a
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥ 083c
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते । 084a
दैवमेव परं मन्ये येनैतदुपपद्यते ॥ 084c
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन् । 085a
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ॥ ॥ 085c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥
2-76-9 कुतोमूलं किम्मुलम् । कुतइति प्रथमार्थे तसिः ॥ 2-76-29 कदलीमृगा हरिणविशेषास्तेषां मोकान्यजिनानि तान्येव कृष्णश्यामारुणानि चित्रवर्णानीत्यर्थः ॥ 2-76-34 वाटाः क्षेत्रादिवृत्तयस्तासां धाना अभिनवोद्भेदो येषां ते सस्यादिसम्पन्नक्षेत्रादिवृत्तिमन्त इत्यर्थः ॥ 2-76-37 शैक्यं वरत्रामयं पात्राधारभूतं शिक्यं कावडीति प्रसिद्धं तत्र स्थितं पात्रं शैक्यम् । एतेन सामुद्र्य आप उक्ताः ॥