अध्यायः 074

युधिष्ठिरसभायां दुर्योधने निर्जलदेशे जलभ्रमेण परिधानमुत्कर्षति सति तथा सजलदेशे स्थलभ्रान्त्या अनवधानगमनेन जले पतति च सति भीमादिभिरुपहासः ॥ 1 ॥ चिन्तातान्तं दुर्योधनं प्रति शकुनिना चिन्ताहेतुप्रश्ने दुर्योधनेन तत्कथनपूर्वकं धृतराष्ट्रे स्वदुःखनिवेदनाय शकुनिम्प्रति चोदनम् ॥ 2 ॥

वैशम्पायन उवाच ॥ 001
वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ । 001a
शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥ 001c
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः । 002a
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ 002c
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः । 003a
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया ॥ 003c
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः । 004a
दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥ 004c
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः । 005a
निःश्वसन्विमुखश्चापि परिचक्राम तां सभाम् ॥ 005c
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् । 006a
वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले ॥ 006c
जले निपतितं दृष्ट्वा भीमसेनो महाबलः । 007a
जहास जहसुश्चैव किङ्कराश्च सुयोधनम् ॥ 007c
वासांसि च शुभान्यस्मै प्रददू राजशासनात् । 008a
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ॥ 008c
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा । 009a
नामर्षयत्ततस्तेषामवहासममर्षणः ॥ 009c
आकारं रक्षमाणस्तु न स तान्समुदैक्षत । 010a
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम् ॥ 010c
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः । 011a
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः । 011c
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः ॥ 011e
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम् । 012a
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात ह ॥ 012c
द्वारं तु वितताकारं समापेदे पुनश्च सः । 013a
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत् ॥ 013c
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते । 014a
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥ 014c
अपहृष्टेन मनसा राजसूये महाक्रतौ । 015a
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥ 015c
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः । 016a
दुर्योधनस्य नृपतेः पापा मतिरजायत ॥ 016c
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् । 017a
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥ 017c
महिमानं परं चापि पाण्डवानां महात्मनाम् । 018a
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥ 018c
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत् । 019a
श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥ 019c
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा । 020a
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥ 020c
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत । 021a
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि ॥ 021c
दुर्योधन उवाच ॥ 022
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् । 022a
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥ 022c
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल । 023a
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः ॥ 023c
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम् । 024a
शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥ 024c
पश्य सात्वतमुख्येन शिशुपालो निपातितः । 025a
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥ 025c
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना । 026a
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति ॥ 026c
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम् । 027a
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम् ॥ 027c
तथाहि रत्नान्यादाय विविधानि नृपा नृपम् । 028a
उपातिष्ठन्त कौन्तेयं वैश्या इव करप्रदाः ॥ 028c
श्रियं तथागतां दृष्ट्वा ज्वलन्तीमिव पाण्डवे । 029a
अमर्षवशमापन्नो दह्यामि न तथोचितः ॥ 029c
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् । 030a
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥ 030c
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्ववान् । 031a
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च ॥ 031c
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि । 032a
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥ 032c
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् । 033a
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् ॥ 033c
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् । 034a
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥ 034c
दैवमेव परं मन्ये पौरुषं च निरर्थकम् । 035a
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा ॥ 035c
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल । 036a
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम् ॥ 036c
तेन दैवं परं मन्ये पौरुषं च निरर्थकम् । 037a
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः । 037c
'कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः' ॥ 037e
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् । 038a
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना ॥ 038c
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् । 039a
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ ॥ 039c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥