अध्यायः 062

भीष्मवाक्योपरमे सहदेवेन कृष्णपूजाविरुद्धभाषिणो वधे प्रतिज्ञाते राज्ञां तूष्णीम्भावः ॥ 1 ॥ सहदेवमूर्ध्नि पुष्पवृष्टिः । अशरीरवाणीच ॥ 2 ॥ नादरदेन कृष्णानर्चकस्य निन्दनम् ॥ 3 ॥ सहदेवेन सभ्यपूजनपूर्वकं कर्मसमापनम् ॥ 4 ॥ शिशुपालेन यज्ञविघाताय राज्ञां प्रोत्साहनम् ॥ 5 ॥

वैशम्पायन उवाच ॥ 001
एवमुक्त्वा ततो भीष्मो विरराम महाबलः । 001a
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ 001c
केशवं केशिहन्तारमप्रमेयपराक्रमम् । 002a
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ॥ 002c
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् । 003a
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ 003c
स एव हि मया वध्यो भविष्यति न संशयः । 004a
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम् ॥ 004c
अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः । 005a
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥ 005c
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे । 006a
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि ॥ 006c
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति । 007a
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः ॥ 007c
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् । 008a
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः ॥ 008c
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः । 009a
जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना ॥ 009c
वैशम्पायन उवाच । 010
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित् । 010a
सहदेवो नृणां देवः समापयत कर्म तत् ॥ 010c
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः । 011a
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ 011c
स्थितः सेनापतिर्योऽहं मन्यध्वं किं तु साम्प्रतम् । 012a
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान् ॥ 012c
इति सर्वान्समुत्साद्य राज्ञस्तांश्चेदिपुङ्गवः । 013a
यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ॥ 013c
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः । 014a
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ॥ 014c
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् । 015a
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन् ॥ 015c
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः । 016a
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ॥ 016c
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ । 017a
आमिषादपकृष्टानां सिहानामिव गर्जताम् ॥ 017c
तं बलौघमपर्यन्तं राजसागरमक्षयम् । 018a
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ ॥ 018c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥