अध्यायः 060

शर्ववरगर्वितेन बाणासुरेण स्वतनयया उषया सह गूढं रममाणस्य अनिरुद्घस्य कारा गृहप्राषणम् ॥ 1 ॥ नारदाद्विदितपौत्रवृत्तेन कृष्णेन सरामप्रद्युम्नेन बाणं निर्जित्य उषया सह अनिरुद्घानयनम् ॥ 2 ॥

भीष्म उवाच ॥ 001
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम् । 001a
सुखं लब्ध्वा महाराज प्रमुमोद महायशाः ॥ 001c
पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा । 002a
सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ ॥ 002c
बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली । 003a
वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान् ॥ 003c
ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप । 004a
रुद्रमाराधयामास स च बाणः समा बहु ॥ 004c
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना । 005a
तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि ॥ 005c
स शोणितपुरे राज्यं चकाराप्रतिमो बली । 006a
त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव ॥ 006c
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून् । 007a
अशासत महद्राज्यं कुबेर इव भारत ॥ 007c
ततो राजन्नुषा नाम बाणस्य दुहिता यथा । 008a
येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः ॥ 008c
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह । 009a
अथ बाणो महातेजास्तदा तत्र युधिष्ठिर ॥ 009c
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा । 010a
गृहीत्वा कारयामास वस्तुं कारागृहे बलात् ॥ 010c
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः । 011a
बामेन घातितो राजन्ननिरुद्धो मुमोह च ॥ 011c
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः । 012a
द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत् ॥ 012c
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन । 013a
पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा ॥ 013c
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा । 014a
एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ ॥ 014c
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः । 015a
आहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम् ॥ 015c
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः । 016a
ततः सुपर्णमारुह्य जयाय भरतर्षभ ॥ 016c
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति । 017a
अथासाद्य महाराज तत्पुरं ददृशुश्च ते ॥ 017c
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम् । 018a
दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः ॥ 018c
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा । 019a
महेश्वरो गुहश्चैव भद्रकाली विनायकः ॥ 019c
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर । 020a
सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत् ॥ 020c
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम् । 021a
तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः ॥ 021c
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया । 022a
ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम् ॥ 022c
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ । 023a
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् ॥ 023c
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ । 024a
दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा ॥ 024c
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना । 025a
विजित्य तं महादेवं ततो युद्धे जनार्दनः । 025c
अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम् ॥ 025e
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः । 026a
चक्रे युद्धं महाक्रुद्धस्तेन बाणेन पाण्डवः ॥ 026c
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ । 027a
सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे ॥ 027c
पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः । 028a
मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे ॥ 028c
ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत । 029a
कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः ॥ 029c
चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः । 030a
सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः ॥ 030c
ततो बाणो महाराज कृष्णेन भृशपीडितः । 031a
भिन्नबाहुः पपाताशु विशाख इव पादपः ॥ 031c
स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः । 032a
प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा ॥ 032c
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया । 033a
बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः ॥ 033c
गोधनानि च सर्वस्वं स बाणस्यालये बलात् । 034a
जहार च हृषीकेशो यदूनां कुलवर्धनः ॥ 034c
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः । 035a
क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि ॥ 035c
त्वरयाऽथ स कौन्तेय बलदेवं महाबलम् । 036a
प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम् ॥ 036c
उषां च सुन्दरीं राजन्भृत्यदारगणैः सह । 037a
सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान् ॥ 037c
मुदा युक्तो महातेजाः पीताम्बरधरो बली । 038a
दिव्याभरणचित्राङ्गः शङ्कचक्रगदासिभृत् । 038c
आरुरोह गरुत्मन्तमुदयं भास्करो यथा ॥ ॥ 038e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥