अध्यायः 059
कृष्णेनाहृतविभूतिविलोकनाय देवकीरुक्मिण्यादिस्त्रीणामागमनम् ॥ 1 ॥ सभामागतायाः यशोदासुतायाः रामकृष्णाभ्यां सत्कारः ॥ 2 ॥ सर्वेषां स्वस्वभवनगमनम् ॥ 3 ॥
भीष्म उवाच ॥ 001
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः । 001a
नन्दगोपस्य महिषी यशोदा लोकविश्रुता ॥ 001c
रेवती च महाभागा रुक्मिणी च पत्रिव्रता । 002a
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च ॥ 002c
विशोका लक्षणा चापि सुमित्रा केतुमा तथा । 003a
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा ॥ 003c
विभूतिं द्रष्टुमनसः केशवस्य महात्मनः । 004a
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम् ॥ 004c
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता । 005a
ददृशुर्देवमासीनं कृष्णं हलभृता सह ॥ 005c
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च । 006a
अभ्यवादयतां देवौ देवकीं रामकेशवौ ॥ 006c
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् । 007a
देवकी देवमातेव मित्रेण वरुणेन च ॥ 007c
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि । 008a
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत ॥ 008c
एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम् । 009a
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥ 009c
ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम् । 010a
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना ॥ 010c
तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम् । 011a
दक्षिणेन कराग्रेण पिरजग्राह माधवः ॥ 011c
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः । 012a
रुक्मपद्मशयां पद्मश्रीमिवोत्तमनाभयोः ॥ 012c
अथाक्षतमहावृष्ट्या लाजपुष्पघृतैरपि । 013a
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ ॥ 013c
सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः । 014a
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम् ॥ 014c
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः । 015a
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः ॥ 015c
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् । 016a
अनन्तरं च सत्याया जाम्बवत्याश्च भारत ॥ 016c
सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान् । 017a
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः ॥ 017c
एष तात महाबाहो विजयः शार्ङ्गधन्वनः । 018a
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः ॥ ॥ 018c
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥