अध्यायः 056
कृष्णस्य नरकं निहत्य तदीयधनरत्नादिकं शतोत्तरषोडशसहस्रस्त्रीसहितं मणिपर्वतं च गरुडमारोप्य स्वर्गलोकगमनम् ॥ 1 ॥ रामकृष्णयोः अदित्यै कुण्डलादिकं दत्त्वा अदितिशचीभ्यां सत्कृतया सत्यभामया सह द्वारकां प्रत्यागमनम् ॥ 2 ॥
भीष्म उवाच ॥ 001
निहत्य नरकं भौमं सत्यभामासहायवान् । 001
सहितो लोकपालैश्च ददर्श नरकालयम् ॥ 001
अथास्य गृहमासाद्य नारकस्य महात्मनः । 002
ददर्श धनमक्षय्यं रत्नानि विविधानि च ॥ 002
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च । 003
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि ॥ 003
जाम्बूनदमयान्येव शातकुम्भमयानि च । 004
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ॥ 004
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम् । 005
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु ॥ 005
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः । 006
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि ॥ 006
हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत् । 007
दाशार्हपतिमासीनमाहृत्य मणिकुण्डले ॥ 007
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः । 008
विमलानि पताकानि वासांसि विविधानि च ॥ 008
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः । 009
ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः ॥ 009
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः । 010
गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन ॥ 010
एतत्ते प्रापयिष्यामि वृष्ण्यावासमरिन्दम । 011
वसु यत्त्रिषु लोकेषु धर्मेणावर्जितं त्वया ॥ 011
भीष्म उवाच । 012
देवगन्धर्वरत्नानि दैतेयासुरजानि च । 012
यानि सन्ति हिरण्यानि नरकस्य निवेशने ॥ 012
एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः । 013
दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम् ॥ 013
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः । 014
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥ 014
हर्म्याणि च विशालानि मणिसोपानवन्ति च । 015
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम् ॥ 015
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा । 016
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ॥ 016
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः । 017
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥ 017
व्रतसन्तापजः शोके नात्र कश्चिदपीडयत् । 018
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि ॥ 018
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः । 019
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः ॥ 019
नारदेन समाख्यातमस्माकं पुरुषोत्तम । 020
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ॥ 020
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च । 021
भौमं च सपरीवारं हयग्रीवं च दानवम् ॥ 021
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम् । 022
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति ॥ 022
एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा । 023
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे ॥ 023
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम् । 024
इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम । 024
तपश्चराम सततं रक्ष्यमाणा हि दानवैः ॥ 024
ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत् । 025
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति ॥ 025
भीष्म उवाच ॥ 026
तासां परमनारीणामृषभाक्षं पुरःस्थितम् । 026
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ॥ 026
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः । 027
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन् ॥ 027
सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत् । 028
सर्वभूतहितज्ञश्च महर्षिरपि नारदः ॥ 028
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् । 029
स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम् ॥ 029
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः । 030
वचनादेव सत्यं नो भर्ता भवितुमर्हसि ॥ 030
यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम । 031
दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः ॥ 031
उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः । 032
यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति ॥ 032
ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः । 033
क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः ॥ 033
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् । 034
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ॥ 034
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् । 035
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम् ॥ 035
स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि । 036
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ॥ 036
उपेन्द्रं बलदेवं च वासवं च महाबलम् । 037
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ॥ 037
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन् । 038
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ॥ 038
सञ्जहार महाभ्राणि वैश्वानरपथं गतः । 039
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ॥ 039
प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप । 040
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः ॥ 040
शक्रसद्म समासाद्य चावरुह्य जनार्दनः । 041
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः । 041
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ॥ 041
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः । 042
रत्नानि च परार्घ्याणि रामेण सह केशवः ॥ 042
प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम् । 043
पूजयामास दाशार्हं रामं च विगतज्वरा ॥ 043
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा । 044
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत् ॥ 044
सा तस्याः सत्यभामायाः कृष्णप्रियचिकीर्षया । 045
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा ॥ 045
जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले । 046
सर्वगन्धगुणोपेता भविष्यसि वरानने ॥ 046
विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा । 047
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् ॥ 047
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः । 048
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः ॥ 048
शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः । 049
वर्घमानपुरद्वारमाससाद सुरोत्तमः ॥ ॥ 049
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥