अध्यायः 054

रामकृष्णयोः विद्याभ्यासार्थं सान्दीपिन्याचार्यसमीपगमनम् ॥ 1 ॥ सान्दीपिनिना गुरुदक्षिणात्वेन मृतपुत्रानयनं चोदितेन कृष्णेन स्वेनोज्जीवितस्य पुत्रस्य समर्पणम् ॥ 2 ॥ कंसपराक्रमादिवर्णनम् ॥ 3 ॥ कृष्णेन जरासन्धपराजयः ॥ 4 ॥

भीष्म उवाच ॥ 001
ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः । 001a
गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ ॥ 001c
व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु । 002a
अहोरात्रैश्चतुष्षष्ट्या साङ्गान्वेदानवापतुः ॥ 002c
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ । 003a
गान्धर्ववेदं वैद्यं च सकलं समवापतुः ॥ 003c
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम् । 004a
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः ॥ 004c
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ । 005a
ताविष्वासवराचार्यमभिगम्य प्रणम्य च ॥ 005c
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु । 006a
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ॥ 006c
सरहस्यं धनुर्वेदं सकलं ताववापतुः । 007a
दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत् ॥ 007c
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम् । 008a
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः ॥ 008c
पुत्रमानय भद्रं ते भक्षितं तिमिना मम । 009a
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् ॥ 009c
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित् । 010a
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ ॥ 010c
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः । 011a
ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः ॥ 011c
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान् । 012a
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥ 012c
सर्वेषामेव भूतानां विस्मयः समजायत । 013a
आसनानि च सर्वाणि गवाश्वं च धनादिकम् ॥ 013c
सर्वं तदुपजहाते गुरवे रामकेशवौ । 014a
गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः ॥ 014c
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः । 015a
कश्च नारायणादन्यः सर्वरत्नविभूषितम् ॥ 015c
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः । 016a
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा ॥ 016c
मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात् । 017a
भोजराजात्मजो वापि कंसस्तात युधिष्ठिर ॥ 017c
अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत् । 018a
तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात् ॥ 018c
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः । 019a
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ॥ 019c
शतं शतसहस्राणि पादातास्तस्य भारत । 020a
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ॥ 020c
अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः । 021a
रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठिर ॥ 021c
अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम् । 022a
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम् ॥ 022c
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै । 023a
अपरस्तु महाव्यूहः किशोराणां युधिष्ठिर ॥ 023c
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान् । 024a
स च षोडशसाहस्रः कंसभ्रातृपुरःसरः ॥ 024c
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत् । 025a
सगणो मिश्रको नाम षष्टिसाहस्र उच्यते ॥ 025c
कंसरोषमहावेगां ध्वजानूपमहात्रुमाम् । 026a
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ॥ 026c
शस्त्रजालमहाफेनां सादिवेगमहाजलाम् । 027a
गदापरिघपाठीनां नानाकवचशैवलाम् ॥ 027c
रथनागमहावर्तां नानारुधिरकर्दमाम् । 028a
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ॥ 028c
महामृधनदीं घोरां योधावर्तननिस्वनाम् । 029a
कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर ॥ 029c
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत । 030a
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः ॥ 030c
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम् । 031a
आनयामास मानार्हां देवकीं ससुहृद्गणाम् ॥ 031c
यशोदां रोहिणीं चैव अभिवाद्य पुनःपुनः । 032a
उग्रसेनं च राजानमभिषिच्य जनार्दनः ॥ 032c
अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः । 033a
ततः पार्थिवमायान्तं सहितं सर्वराजभिः । 033c
सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः ॥ ॥ 033e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥