अध्यायः 053
कृष्णेन बालकैः सह विहृत्य कालियमर्दनम् ॥ 1 ॥ बलरामेण धेनुकासुरहननम् ॥ 2 ॥ कृष्णेन गोवर्धनोद्धरणम् ॥ 3 ॥ अरिष्टासुरादिहननम् ॥ 4 ॥ मधुरायां कंसं हत्वा पित्रोः पादाभिवन्दनम् ॥ 5 ॥
भीष्ण उवाच । 001
ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना । 001
चचार तद्वनं रम्यं सुस्वरूपो वराननः ॥ 001
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः । 002
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥ 002
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा । 003
श्वेतचन्दनलिप्ताङ्गो नीलकुञ्चितमूर्धजः ॥ 003
राजता बर्हिपत्रेण मन्दमारुतकम्पिना । 004
क्वचिद्गायन्क्वचित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन् ॥ 004
गोपवेणुं सुमधुरं कामं तदपि वादयन् । 005
प्रह्लादनार्थं च गवां क्वचिद्वनगतो युवा ॥ 005
गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः । 006
बहुरम्येषु देशेषु वनस्य वनराजिषु ॥ 006
तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ । 007
स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् ॥ 007
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान् । 008
तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः ॥ 008
स तत्र वयसा तुल्यैर्वत्सपालैस्तदाऽनघ । 009
रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥ 009
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः । 010
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा ॥ 010
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः । 011
गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः ॥ 011
तेषां सङ्गायतामेव वादयामास केशवः । 012
पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै ॥ 012
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः । 013
तेन बालेन कौन्तेय कृतं लोकहितं तदा ॥ 013
पश्यतां सर्वभूतानां वासुदेवेन भारत । 014
ह्रदे निपतता तत्र क्रीडितं नागमूर्धनि ॥ 014
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः । 015
विजहार ततः कृष्णो बलदेवसहायवान् ॥ 015
धेनुको दारुणो राजन्दैत्यो रासभविग्रहः । 016
तदा तालवने राजन्बलदेवेन वै हतः ॥ 016
ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ । 017
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ ॥ 017
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै । 018
क्ष्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ॥ 018
नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ । 019
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥ 019
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ । 020
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ 020
एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः ॥ 021
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम् । 022
गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः ॥ 022
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत् । 023
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन् ॥ 023
पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत् । 024
धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः ॥ 024
शिशुना वासुदेवेन गवार्थमरिमर्दन । 025
क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम् ॥ 025
तदद्भुतमतीवासीत्सर्वलोकस्य भारत । 026
देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः ॥ 026
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः । 027
इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम् ॥ 027
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम् । 028
जघान तरसा कृष्णः पशूनां हितकाम्यया ॥ 028
केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः । 029
तथा वनगतं पार्थ गजायुतबलं हयम् ॥ 029
कराम्भोरुहवज्रेण जघान मधुसूदनः । 030
अथ मल्लं तु चाणूरं निजघान महाऽसुरम् ॥ 030
सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम् । 031
बालरूपेण गोविन्दो निजघान च भारत ॥ 031
बलदेवेन चायत्नात्समाजे मुष्टिको हतः । 032
ताडितश्च सहामात्यः कंसः कृष्णेन भारत ॥ 032
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा । 033
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत । 033
एवमादीनि कर्माणि कृतवान्वै जनार्दनः ॥ ॥ 033
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥