अध्यायः 023
कृष्णजरासन्धयोर्द्वेषकारणकथनम् ॥ 1 ॥
जनमेजय उवाच 001
किमर्थं वैरिणावास्तामुभौ तौ कृष्णमागधौ । 001a
कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः ॥ 001c
कश्च कंसो मागधस्य यस्य हेतोः स वैरवान् । 002a
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः ॥ 002c
वैशम्पायन उवाच 003
यादवानामन्ववाये वसुदेवो महामतिः । 003a
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत् ॥ 003c
उग्रसेनस्य कंसस्तु बभूव बलवान्सुतः । 004a
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः ॥ 004c
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता । 005a
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता ॥ 005c
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा । 006a
अभिषिक्तस्तदाऽमात्यैः स वै तीव्रपराक्रमः ॥ 006c
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः । 007a
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिः सह ॥ 007c
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः । 008a
त तेन सह तद्राज्यं धर्मतः पर्यपालयत् ॥ 008c
प्रीतिमान्स तु दैत्येन्द्रो वसुदेवस्य देवकीम् । 009a
उवाह भार्या स तदा दुहिता देवकस्य या ॥ 009c
तस्यामुद्वाह्यमानायां रथेन जनमेजय । 010a
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा ॥ 010c
ततोऽन्तरिक्षे वागासीद्देवदूतस्य कस्यचित् । 011a
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः ॥ 011c
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम् । 012a
अस्या यश्चाष्टमो गर्भः स ते मृत्युर्भविष्यति ॥ 012c
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम् । 013a
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः ॥ 013c
सान्त्वयन्स तदा कंसं हसन्क्रोधवशानुगम् । 014a
राजन्ननुनयामास वसुदेवो महामतिः ॥ 014c
अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव । 015a
अकस्मादबलां नारीं हन्तासीमामनागसीम् ॥ 015c
यच्च तेऽत्र भयं राजञ्शक्यते बाधितुं त्वया । 016a
इयं शक्या पालयितुं समयं चैव रक्षितुम् ॥ 016c
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते । 017a
विध्वंसय तदा प्राप्तमेवं परिहृतं भवेत् ॥ 017c
एवं स राजा कथितो वसुदेवेन भारत । 018a
तस्य तद्वचनं चके शूरसेनपतिस्तदा ॥ 018c
ततस्तस्यां सम्बभूवुः कुमाराः सूर्यवर्चसः । 019a
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः ॥ 019c
अथ तस्यां समभवद्बलदेवस्तु सत्तमः । 020a
याम्यता मायया तं तु यमो राजा विशाम्पते ॥ 020c
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत् । 021a
आकृष्य कर्षणात्सम्यक्सङ्कर्षण इति स्मृतः ॥ 021c
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः । 022a
पुनस्तस्यां समभवदष्टमो मधुमूदनः ॥ 022c
तस्य गर्भस्य रक्षां तु स चक्रेऽभ्यधिकं नृपः । 023a
ततः काले रक्षणार्थं वसुदेवस्य तत्वतः ॥ 023c
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत् ॥ 024ac
जातमात्रं वासुदेवमथाकृष्य पिता ततः । 025a
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित् ॥ 025c
अमृष्यमाणस्तं शब्दं देवदूतस्य पार्थिवः । 026a
वासुदेवं महात्मानमर्पयामास गोकुले ॥ 026c
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि । 027a
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु ॥ 027c
विप्रचक्रे तदा सर्वान्बल्लवान्मधुरेश्वरः । 028a
वर्धमानो महाबाहुस्तेजोबलसमन्वितः ॥ 028c
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम् । 029a
भयेन कामादपरे गणशः पर्यवारयन् ॥ 029c
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य सम्मतः । 030a
वसुदेवात्मजः सर्वैर्भ्रातृभिः सहितं पुनः ॥ 030c
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः । 031a
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते ॥ 031c
ततः श्रुत्वा जरासन्धो माधवेन हतं युधि । 032a
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप ॥ 032c
ससैन्यं महदुत्थाप्य वासुदेवं तदा नृप । 033a
अभ्यषिञ्चत्सुतं तत्र सुताया जनमेजय ॥ 033c
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः । 034a
स तत्र विप्रकुरुते जरासन्धः प्रतापवान् ॥ 034c
एतद्वैरं कौरवेय जरासन्धस्य माधवे । 035a
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान् ॥ 035c
पार्थिवैस्तैर्नृपतिभिर्यक्ष्यमाणः समृद्धिमान् । 036a
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम् ॥ 036c
एतत्सर्वं यथावृत्तं कथितं भरतर्षभ । 037a
यथा तु स हतो राजा भीमसेनेन तच्छृणु ॥ 037c
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥