अध्यायः 020
कृष्णयुधिष्ठिरसंवादानन्तरं भीमार्जुनाभ्यां सह कृष्णस्य मागधपुरप्रस्थानम् ॥ 1 ॥
वासुदेव उवाच 001
पतितौ हंसडिभिकौ कंसश्च सगणो हतः । 001a
जरासन्धस्य निधने कालोऽयं समुपागतः ॥ 001c
न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः । 002a
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥ 002c
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः । 003a
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ॥ 003c
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः । 004a
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति ॥ 004c
अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः । 005a
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति ॥ 005c
अलं तस्य महाबाहुर्भीमसेनो महाबलः । 006a
लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥ 006c
यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि । 007a
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥ 007c
वैशम्पायन उवाच 008
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः । 008a
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥ 008c
युधिष्ठर उवाच 009
अच्युताच्युत मामैवं व्याहरामित्रकर्शन । 009a
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥ 009c
यथा वदसि गोविन्द सर्वं तदुपपद्यते । 010a
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥ 010c
'येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः' । 011a
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः । 011c
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥ 011e
क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते । 012a
अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तम । 012c
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे । 013a
धर्मकामार्थरहितो रोगार्त इव दुःखितः ॥ 013c
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना । 014a
नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः ॥ 014c
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः । 015a
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः ॥ 015c
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् । 016a
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः ॥ 016c
यतो हि निम्नं भवति नयन्ति हि ततो जलम् । 017a
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥ 017c
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् । 018a
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ 018c
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् । 019a
पुरस्कुर्वीत कार्येषु कृष्णकार्यार्थसिद्धये ॥ 019c
एवमेव यदुश्रेष्ठ यावत्कार्यार्थसिद्धये । 020a
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् । 020c
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥ 020e
वैशम्पायन उवाच 021
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः । 021a
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥ 021c
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः । 022a
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥ 022c
'माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः' । 023a
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम् । 023c
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः ॥ 023e
हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ । 024a
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ ॥ 024c
ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ । 025a
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ ॥ 025c
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् । 026a
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥ 026c
गण्डकीं च महाशोणं सदानीरां तथैव च । 027a
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते ॥ 027c
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् । 028a
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥ 028c
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा । 029a
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः ॥ 029c
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् । 030a
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥ 030c
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि विंशोऽध्यायः ॥ 20 ॥ 2-20-3 जयोऽर्जुनः ॥