अध्यायः 008
यमसभावर्णमम् ॥ 1 ॥
नारद उवाच 001
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम् । 001a
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह ॥ 001c
तैजसी सा सभा राजन्बभूव शतयोजना । 002a
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ॥ 002c
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी । 003a
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी ॥ 003c
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् । 004a
न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत ॥ 004c
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः । 005a
रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम ॥ 005c
लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम् । 006a
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः ॥ 006c
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि । 007a
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ॥ 007c
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते । 008a
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः ॥ 008c
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः । 009a
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः ॥ 009c
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः । 010a
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः ॥ 010c
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः । 011a
भरतः सुरथश्चैव सुनीथो निशठोऽनलः ॥ 011c
दिवोदासश्च सुमना अम्बरीषो भगीरथः । 012a
व्यश्वः सदश्वो वाध्र्यश्वः पृथुवेगः पृथुश्रवाः ॥ 012c
पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः । 013a
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी ॥ 013c
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः । 014a
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः ॥ 014c
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः । 015a
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः ॥ 015c
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः । 016a
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः ॥ 016c
कपोतरोमा तृणकः सहदेवार्जुनौ तथा । 017a
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः ॥ 017c
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः । 018a
अलर्कः कक्षसेनश्च गयो गौराश्व एव च ॥ 018c
जामदग्न्यश्च रामश्च नाभागसगरौ तथा । 019a
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा ॥ 019c
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः । 020a
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा ॥ 020c
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः । 021a
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ॥ 021c
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा । 022a
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ॥ 022c
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः । 023a
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम् ॥ 023c
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम् । 024a
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ 024c
पलाशानां शतं ज्ञेयं शतं काशकुशादयः । 025a
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव ॥ 025c
उशङ्गवः शतरथो देवराजो जयद्रथः । 026a
वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः ॥ 026c
अथापरे सहस्राणि ये गताः शशबिन्दवः । 027a
इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥ 027c
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः । 028a
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते ॥ 028c
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च । 029a
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः ॥ 029c
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये । 030a
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे ॥ 030c
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः । 031a
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥ 031c
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये । 032a
तस्यां शिंशुपपालाशास्तथा काशकुशादयः ॥ 032c
उपासते धर्मराजं मूर्तिमन्तो जनाधिप । 033a
एते चान्ये च बहवः पितृराजसभासदः । 033c
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा । 033e
असम्बाधा हि सा पार्थ रम्या कामगमा सभा । 034a
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा । 034c
ज्वलन्ती भासमाना च तेजसा स्वेन भारत । 035a
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥ 035c
शान्ताः सन्न्यासिनः शुद्धाः पूताः पुण्येन कर्मणा । 036a
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥ 036c
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः । 037a
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः ॥ 037c
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः । 038a
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥ 038c
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः । 039a
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः ॥ 039c
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् । 040a
उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ 040c
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः । 041a
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥ 041c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टमोऽध्यायः ॥ 8 ॥ 2-8-18 रामइति रामलक्ष्मणयोर्विष्णुशेषरूपेण स्वस्थानस्थयोरपि रूपान्तरेण उपासकानुग्रहार्थमत्रावस्थानम् ॥ 2-8-23 धृतराष्टाश्चैकशतमिति पुराणेषु प्रायेणाधिकारिणामेव कीर्तनात्तेषां च प्रतिकल्पं समाननामरूपकर्मत्वादनेककल्पं धर्मसभावासिनां तेषां बहुत्वं युक्तम् । एवमन्येषामपि ॥ 2-8-31 दुष्कृतकर्माणो विद्याविहीनकर्ममात्रनिष्ठाः ॥