अध्यायः 004

ब्राह्मणान्भोजयित्वा युधिष्ठिरस्य सभाप्रवेशः ॥ 1 ॥ ऋषीणां क्षत्रियाणां देवगन्धर्वादीनां च तत्रोपवेशनम् ॥ 2 ॥

वैशम्पायन उवाच 001
'तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत् । 001a
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः ॥ 001c
तव विष्फारघोषेण मेघवन्निनदिष्यति । 002a
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान् ॥ 002c
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः । 003a
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः ॥ 003c
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः । 004a
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् ॥ 004c
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम् । 005a
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति ॥ 005c
वैशम्पायन उवाच 006
इत्युक्त्वाऽऽलिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः' । 006ac
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः । 007a
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ॥ 007c
साज्येन पायसेनैव मधुना मिश्रितेन च । 008a
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः । 008c
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ॥ 008e
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप । 009a
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः ॥ 009c
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि । 010a
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ॥ 010c
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः । 011a
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥ 011c
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि । 012a
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च ॥ 012c
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा । 013a
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥ 013c
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः । 014a
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ 014c
सभायामृषयस्तस्यां पाण्डवैः सह आसते । 015a
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ 015c
असितो देवलः सत्यः सर्पिर्माली महाशिराः । 016a
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ 016c
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः । 017a
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ 017c
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः । 018a
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ॥ 018c
दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः । 019a
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ॥ 019c
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः । 020a
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ॥ 020c
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः । 021a
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ॥ 021c
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः । 022a
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ 022c
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः । 023a
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥ 023c
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च । 024a
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ॥ 024c
एते चान्ये च बहवो वेदवेदाङ्गपारगाः । 025a
उपासते महात्मानं सभायामृषिसत्तमाः ॥ 025c
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः । 026a
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥ 026c
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः । 027a
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् । 027c
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः । 028a
कम्बोजराजः कमठः कम्पनश्च महाबलः ॥ 028c
सततं कम्पयामास यवनानेक एव यः । 029a
बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः । 029c
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा ॥ 029e
जटासुरो मद्रकानां च राजा कुन्तिः पुलिन्दश्च किरातराजः । 030a
तथाङ्गवाङ्गौ सहपुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥ 030c
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः । 031a
किरातराजः सुमना यवनाधिपतिस्तथा ॥ 031c
चाणूरो देवरातश्च भोजो भीमरथश्च यः । 032a
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥ 032c
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः । 033a
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ॥ 033c
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः । 034a
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः ॥ 034c
शिशुपालः सहसुतः करूपाधिपतिस्तथा । 035a
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः ॥ 035c
आहुको विपृथुश्चैव गदः सारण एव च । 036a
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ॥ 036c
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान् । 037a
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः ॥ 037c
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः । 038a
एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः । 038c
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् । 039a
अर्जुनं ये च संश्रित्य राजपुत्रा महाबलाः ॥ 039c
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः । 040a
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः । 040c
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः । 041a
सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः ॥ 041c
एते चान्ये च बहवो राजानः पृथिवीपते । 042a
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ 042c
उपासते महात्मानमासीनं सप्तविंशतिः । 043a
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥ 043c
गीतवादित्रकुशलाः साम्यतालविशारदाः । 044a
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः ॥ 044c
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा । 045a
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ॥ 045c
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते । 046a
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः ॥ 046c
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ॥ 047ac

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्थोऽध्यायः ॥ 4 ॥

2-4-29 कालकेयाः कालकाया अपत्यान्यसुराः ॥