अध्यायः 105
गङ्गया जातमात्रस्य पुत्रसप्तकस्य हननम् ॥ 1 ॥ अष्टमपुत्रहननोद्युक्तां स्वभार्यां प्रति शान्तनुप्रश्नाः ॥ 2 ॥ पूर्ववृत्तकथनपूर्वकं गङ्गायाः प्रतिवचनम् ॥ 3 ॥
वैशम्पायन उवाच । 001
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान् । 001a
रममाणस्तया सार्धं यथाकामं नरेश्वरः ॥ 001c
'दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः ।' 002a
आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम् ॥ 002c
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत् । 003a
अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान् ॥ 003c
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत । 004a
सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम् ॥ 004c
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् । 005a
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा ॥ 005c
न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः । 006a
'अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः ॥ 006c
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम् । 007a
जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान् ॥ 007c
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथञ्चन । 008a
अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः ॥' 008c
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव । 009a
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ॥ 009c
'आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः । 010a
अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः ॥' 010c
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति । 011a
पुत्रघ्नि सुमहत्पापं सम्प्राप्तं ते सुगर्हितम् ॥ 011c
गङ्गोवाच । 01
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर । 012a
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ॥ 012c
अहं गङ्गा जह्नुसुता महर्षिगणसेविता । 013a
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह ॥ 013c
इमेऽष्टौ वसवो देवा महाभागा महौजसः । 014a
वसिष्ठशापदोषेण मानुषत्वमुपागताः ॥ 014c
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते । 015a
मद्विधा मानुषी धात्री लोके नास्तीह काचन ॥ 015c
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता । 016a
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः ॥ 016c
देवानां समयस्त्वेष वसूनां संश्रुतो मया । 017a
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ॥ 017c
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः । 018a
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ॥ 018c
'अयं तव सुतस्तेषां वीर्येण कुलनन्दनः । 019a
सम्भूतोतिजनं कर्म करिष्यति न संशयः ॥' 019c
एष पर्यायवासो मे वसूनां सन्निधौ कृतः । 020a
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम् ॥ ॥ 020c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥
1-105-11 ते त्वया ॥ 1-105-15 धात्री गर्भधारिणी ॥ 1-105-17 संश्रुतोऽङ्गीकृतः ॥ 1-105-18 आपवस्य वसिष्ठस्य ॥ पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥