अध्यायः 098

शकुन्तलायाः स्वपाणिग्रहणमनङ्कीकुर्वता दुष्यन्तेन सह विवादः ॥ 1 ॥

एवमुक्ता वरारोहा व्रीडितेव मनस्विनी । 001a
विसञ्ज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला ॥ 001c
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा । 002a
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ 002c
आकारं गूहमाना च मन्युना च समीरितम् । 003a
तपसा सम्भृतं तेजो धारयामास वै तदा ॥ 003c
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता । 004a
भर्तारमभिसम्प्रेक्ष्य यथान्यायं वचोऽब्रवीत् ॥ 004c
जानन्नपि महाराज कस्मादेवं प्रभाषसे । 005a
न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा ॥ 005c
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च । 006a
साक्षिणं बत कल्याणमात्मानमवमन्यसे ॥ 006c
योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते । 007a
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 007c
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् । 008a
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥ 008c
'धर्म एव हि साधूनां सर्वेषां हितकारणम् । 009a
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत्' ॥ 009c
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति । 010a
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः ॥ 010c
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । 011a
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ 011c
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । 012a
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ 012c
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः । 013a
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम् ॥ 013c
योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते । 014a
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम् ॥ 014c
स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम् । 015a
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ 015c
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि । 016a
नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥ 016c
यदि मे याचमानाया वचनं न करिष्यसि । 017a
दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति ॥ 017c
जायां पतिः सम्प्रविश्य यदस्यां जायते पुनः । 018a
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥ 018c
यदागमवतः पुंसस्तदपत्यं प्रजायते । 019a
तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥ 019c
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । 020a
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयम्भुवा ॥ 020c
'पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते । 021a
अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥' 021c
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । 022a
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ 022c
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । 023a
भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान् ॥ 023c
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । 024a
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः ॥ 024c
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । 025a
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ 025c
कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै । 026a
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः । 026c
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम् । 027a
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ 027c
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । 028a
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति ॥ 028c
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते । 029a
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥ 029c
'पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै । 030a
'आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः ॥ 030c
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम् । 031a
'अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा ॥ 031c
गती रूपं च चेष्टा च आवर्ता लक्षणानि च । 032a
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च ॥ 032c
तेषां शीलगुणाचारास्तत्सम्पर्काच्छुभाशुभात् । 033a
'भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् ॥ 033c
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् । 034a
'पतिव्रतारूपधराः परबीजस्य सङ्ग्रहात् ॥ 034c
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् । 035a
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः ॥ 035c
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः । 036a
द्विषन्ति प्रतिकुर्वन्ति न ते वचनकारिणः ॥ 036c
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप । 037a
न द्वेष्टि पितरं पुत्रो जनितारमथापि वा ॥ 037c
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत् । 038a
'दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनाः॥ 038c
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव । 039a
'विप्रवासकृशा दीना नरा मलिनवाससः ॥ 039c
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् । 040a
'अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः ॥ 040c
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च । 041a
'आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः ॥ 041c
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन् । 042a
'आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः ॥ 042c
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः । 043a
'देवानामपि का शक्तिः कर्तुं सम्भवमात्मनः ॥ 043c
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता । 044a
ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे' ॥ 044c
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः । 045a
पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः ॥ 045c
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम् । 046a
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे ॥ 046c
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः । 047a
किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम् ॥ 047c
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम् । 048a
'ममाण्डानीति वर्धन्ते कोकिलाण्डानि वायसाः ॥ 048c
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम् । 049a
मलयाच्चन्दनं जातमतिशीतं वदन्ति वै ॥ 049c
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत् । 050a
'न वाससां न रामाणां नापां स्पर्शस्तथाविधः ॥ 050c
शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः । 051a
पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते ॥ 051c
स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः । 052a
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ 052c
मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः | 053a
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः ॥ 053c
'अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते । 054a
कुमारो राजशार्दूल तव शोकप्रणाशनः ॥' 054c
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः । 055a
'राजसूयादिकानन्यान्क्रतूनमितदक्षिणान् ॥ 055c
इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा । 056a
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ॥ 056c
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः । 057a
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः ॥ 057c
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम् । 058a
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ॥ 058c
आत्मा वै पुत्रनामासि स जीव शरदः शतम् । 059a
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि ॥ 059c
पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम् । 060a
तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम् ॥ 060c
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते । 061a
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः ॥ 061c
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम् । 062a
'सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि' ॥ 062c
यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते । 063a
एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः ॥ 063c
मृगापकृष्टेन हि वै मृगयां परिधावता । 064a
अहमासादिता राजन्कुमारी पितुराश्रमे ॥ 064c
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका । 065a
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ 065c
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः । 066a
दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥ 066c
'श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः । 067a
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः ॥ 067c
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः । 068a
गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः ॥ 068c
एवंविधो मम पिता मेनका जननी वरा । 069a
'सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः ॥ 069c
परित्यज्य च मां याता परात्मजमिवासती । 070a
'पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा ॥ 070c
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला । 071a
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना ॥ 071c
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः । 072a
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः ॥ 072c
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः । 073a
स माऽरणिमिवादाय स्वमाश्रममुपागमत् ॥ 073c
सा वै सम्भाविता राजन्ननुक्रोशान्महर्षिणा । 074a
तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी ॥ 074c
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप । 075a
यौवने वर्तमानां च दृष्टवानसि मां नृप ॥ 075c
आश्रमे पर्णशालायां कुमारीं विजने तदा । 076a
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः ॥ 076c
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः । 077a
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् ॥ 077c
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः । 078a
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः ॥ 078c
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता । 079a
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः ॥ 079c
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् । 080a
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम्' ॥ 080c
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव । 081a
यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति वै त्वया ॥ 081c
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् । 082a
इमं बालं तु सन्त्युक्तं नार्हस्यात्मजमात्मना ॥ 082c
दुष्यन्त उवाच 083
न पुत्रमभिजानामि त्वयि जातं शकुन्तले । 083a
असत्वचना नार्यः कस्ते श्रद्धास्यते वचः ॥ 083c
'अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे । 084a
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम्' ॥ 084c
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका । 085a
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥ 085c
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम् । 086a
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः ॥ 086c
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । 087a
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥ 087c
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि । 088a
'सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः ॥ 088c
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः । 089a
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि' ॥ 089c
मेनका निरनुक्रोशा वर्धकी जननी तव । 090a
यया हिमवतः पादे निर्माल्यवदुपेक्षिता ॥ 090c
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव । 091a
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥ 091c
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः । 092a
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः ॥ 092c
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता । 093a
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे ॥ 093c
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे । 094a
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता ॥ 094c
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता । 095a
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि ॥ 095c
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि । 096a
'सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ॥ 096c
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् । 097a
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः' ॥ 097c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥