अध्यायः 097
सपुत्रायाः शकुन्तलाया दुष्यन्तसमीपगमनम् ॥ 1 ॥ तयोः संवादश्च ॥ 2 ॥
वैशम्पायन उवाच । 001
गतान्मुनिगणान्दृष्ट्वा पुत्रं सङ्गृह्य पाणिना । 001a
मातापितृभ्यां रहिता यथा शोचन्ति दारकाः ॥ 001c
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता । 002a
गतेषु तेषु विप्रेषु राजमार्गेण भामिनी ॥ 002c
पुत्रेणैव सहायेन सा जगाम शनैः शनैः । 003a
अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः ॥ 003c
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः । 004a
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥ 004c
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् । 005a
गत्या च हंसीसदृशीं कोकिलेन स्वरे समाम् ॥ 005c
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् । 006a
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥ 006c
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् । 007a
करान्तमितमध्यैषा सुकेशी संहतस्तनी ॥ 007c
जघनं सुविशालं वै ऊरू करिकरोपमौ । 008a
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥ 008c
एवं रूपसमायुक्ता स्वर्गलोकादिवागता । 009a
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥ 009c
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि । 010a
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः ॥ 010c
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् । 011a
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ॥ 011c
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः । 012a
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥ 012c
आकारेण च रूपेण शरीरेणापि तेजसा । 013a
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥ 013c
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः । 014a
युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः ॥ 014c
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् । 015a
पौराणां तद्वचः श्रुत्वा तूष्णीम्भूता शकुन्तला ॥ 015c
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा । 016a
चिन्तयामास सहसा कार्यगौरवकारणात् ॥ 016c
लज्जया च परीताङ्गी राजन्राजसमक्षतः । 017a
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥ 017c
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला । 018a
'अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥ 018c
सह तेन कुमारेण तरुणादित्यवर्चसा । 019a
'सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ॥ 019c
शकुन्तला नतशिराः परं हर्षमवाप्य च । 020a
'पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ॥ 020c
'अभिवादय राजानं पितरं ते दृढव्रतम् । 021a
एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता ॥ 021c
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा । 022a
शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः ॥ 022c
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत । 023a
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोऽब्रवीत् ॥ 023c
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि । 024a
करिष्यामि न सन्देहः सपुत्राया विशेषतः ॥ 024c
शकुन्तलोवाच 025
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम । 025a
एष पुत्रो हि ते राजन्मय्युत्पन्नः परन्तप ॥ 025c
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् । 026a
यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम ॥ 026c
मया समागमे पूर्वं कृतः स समयस्त्वया । 027a
तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति ॥ 027c
वैशम्पायन उवाच 028
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत । 028a
शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥ 028c
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा । 029a
तदोपगृह्य मनसा चिरं सुखमवाप सः ॥ 029c
सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि । 030a
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम् ॥ 030c
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः । 031a
नाभिजानामि कल्याणि त्वया सह समागमम्' ॥ 031c
धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह । 032a
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ 032c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥