अध्यायः 095

शकुन्तलायाः पुत्रोत्पत्तिः ॥ 1 ॥ तस्य सर्वदमनेतिनामप्राप्तिः ॥ 2 ॥ वैशम्पायन उवाच 001
प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने ।' 001a
गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥' 001c
शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् । 002a
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥ 002c
राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः । 003a
अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता ॥ 003c
दिनान्पक्षानृतून्मासानयनानि च सर्वशः । 004a
गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत ॥ 004c
त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् । 005a
ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् ॥ 005c
ऋषिपत्न्य ऊचुः 006
शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव । 006a
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥ 006c
देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च । 007a
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥ 007c
सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् । 008a
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ॥ 008c
वैशम्पायन उवाच 009
पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् । 009a
'गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥ 009c
त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला । 010a
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय ॥ 010c
'जाते तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह । 011a
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ 011c
गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह । 012a
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ॥ 012c
बलं तेजश्च रूपं च न समं भुवि केनचित् । 013a
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥ 013c
अनेकैरपि साहस्रै राजसूयादिभिर्मखैः । 014a
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥ 014c
देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः । 015a
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ॥ 015c
शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा । 016a
द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः । 016c
'जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः । 017a
तस्याथ कारयामास वर्धमानस्य चासकृत् ॥ 017c
यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् । 018a
दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत् ॥ 018c
चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः । 019a
'चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥' 019c
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत । 020a
'ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ॥ 020c
गते काले तु महति न सस्मार तपोधनाम् । 021a
'षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥ 021c
व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा । 022a
'ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान् ॥ 022c
बलाद्भुजाभ्यां सङ्गृह्य बलवान्सन्नियम्य च 023a
'बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः ॥ 023c
आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति । 024a
'वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥ 024c
ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे । 025a
मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा ॥ 025c
कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः । 026a
वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् ॥ 026c
तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च । 027a
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥ 027c
मर्दितो न शशाकास्मान्मोचितुं बलवत्तया । 028a
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् ॥ 028c
तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः । 029a
सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः ॥ 029c
निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् । 030a
तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् ॥ 030c
नित्यकालं वध्यमाना दैतेया राक्षसैः सह । 031a
कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥' 031c
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । 032a
कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम् ॥ 032c
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ । 033a
स सर्वदमनो नाम कुमारः समपद्यत ॥ 033c
विक्रमेणौजसा चैव बलेन च समन्वितः । 034a
'अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥ 034c
पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् । 035a
लम्बालकां कृशां दीनां तथा मलिनवाससम् ॥ 035c
'शकुन्तलां च सम्प्रेक्ष्य प्रदध्यौ स मुनिस्तदा । 036a
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्' ॥ 036c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥