अध्यायः 079
विषयानुभवेन ययातेर्वैराग्यप्राप्तिः ॥ 1 ॥ पूरोः ययातिना यौवनप्रत्यर्पणम् ॥ 2 ॥ तस्य राज्याभिषेकः ॥ 3 ॥ ययातेर्वनं प्रति गमनम् ॥ 4 ॥ यदुप्रभृतीनां वंशकथनम् ॥ 5 ॥
वैशम्पायन उवाच । 001
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । 001a
'रूपयौवनसम्पन्नः कुमारः समपद्यत ।' 001c
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥ 001e
यथाकामं यथोत्साहं यथाकालं यथासुखम् । 002a
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥ 002c
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि । 003a
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ 003c
अतिथीनन्नपानैश्च विशश्च परिपालनैः । 004a
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च ॥ 004c
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । 005a
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ 005c
स राजा सिंहविक्रान्तो युवा विषयगोचरः । 006a
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ 006c
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः । 007a
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ 007c
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् । 008a
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥ 008c
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने । 009a
अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥ 009c
यदा स पश्यते कालं धर्मात्मा तं महीपतिः । 010a
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ 010c
यथाकामं यथोत्साहं यथाकालमरिन्दम । 011a
सेविता विषयाः पुत्र यौवनेन मया तव ॥ 011c
न जातु कामः कामानामुपभोगेन शाम्यति । 012a
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 012c
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । 013a
एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥ 013c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । 014a
योऽसौ प्राणान्तिको रोगस्तान्तृष्णां त्यजतः सुखम् ॥ 014c
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः । 015a
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥ 015c
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् । 016a
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ 016c
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । 017a
राज्यं चेदं गृहाण त्वं यावदिच्छसि यौवनम् । 017c
तावद्दीर्घायुषा भुङ्ख' त्वं हि मे प्रियकृत्सुतः ॥ 017e
वैशम्पायन उवाच 018
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । 018a
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान् ॥ 018c
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् । 019a
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ 019c
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । 020a
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि ॥ 020c
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः । 021a
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥ 021c
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । 022a
एतत्सम्बोधयामस्त्वां धर्मं त्वं प्रतिपालय ॥ 022c
ययातिरुवाच 023
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । 023a
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥ 023c
मम ज्येष्ठेन यदुना नियोगो नानुपालितः । 024a
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ 024c
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । 025a
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ 025c
'पुदिति नरकस्याख्या दुःखं च नरकं विदुः । 026a
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥ 026c
आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने । 027a
यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥ 027c
मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति । 028a
चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥ 028c
ज्येष्ठांशहारी गुणकृदिह लोके परत्र च । 029a
श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा । 029c
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥ 029e
वेदोक्तं सम्भवं मह्यमनेन हृदयोद्भवम् । 030a
तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः' ॥ 030c
यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च । 031a
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥ 031c
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः । 032a
कनीयान्मम दायादो धृता येन जरा मम ॥ 032c
मम कामः स च कृतः पूरुणा मित्ररूपिणा । 033a
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥ 033c
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः । 034a
'यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत्' ॥ 034c
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् । 035a
प्रकृतय ऊचुः । 035
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा ॥ 035c
सर्वमर्हति कल्याणं कनीयानपि सत्तमः । 036a
'वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा' ॥ 036c
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव । 037a
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ 037c
वैशम्पायन उवाच । 038
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा । 038a
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः ॥ 038c
'यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् । 039a
अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान्' ॥ 039c
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । 040a
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ 040c
'देवयान्या च सहितः शर्मिष्ठया च भारत । 041a
अकरोत्स वने राजा सभार्यस्तप उत्तमम्' ॥ 041c
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः । 042a
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः ॥ 042c
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव । 043a
इदं वर्षसहस्राणि राज्यं कारयितुं वशी ॥ ॥ 043c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि ऊनाशीतितमोऽध्यायः ॥ 79 ॥ 1-79-1 चचार बुभोज ॥ 1-79-6 विषया दिव्यगन्धादयो गोचरे वशे यस्य स विषयगोचरः ॥ 1-79-19 कनीयसं कनीयांसम् ॥