अध्यायः 077 शर्मिष्ठापुत्रदर्शनेन देवयान्याः शर्मिष्ठया सह संवादः ॥ 1 ॥ देवयानीशर्मिष्ठयोः पुत्रान्तरोत्पत्तिः ॥ 2 ॥ शर्मिष्ठापुत्रान्ययातिजाञ्ज्ञात्वा कुपितायाः देवयान्याः शुक्रसमीपे गमनम् ॥ 3 ॥ ययातेः शुक्रशापाज्जराप्राप्तिः ॥ 4 ॥ तस्या अन्यस्मिन्सङ्क्रमणरूपवरप्राप्तिः ॥ 5 ॥ वैशम्पायन उवाच 001
'तस्मिन्नक्षत्रसम्योगे शुक्ले पुण्यर्क्षगेन्दुना । 001a
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह ॥ 001c
प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः । 002a
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत् ॥ 002c
पर्जन्य इव सस्यानां देवानाममृतं यथा । 003a
तद्वन्ममापि सम्भूता शर्मिष्ठा वार्षपर्वणी । 003c
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत् ॥' 003e
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता । 004a
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ॥ 004c
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् । 005a
देवयान्युवाच 005
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया ॥ 005c
शर्मिष्ठोवाच 006
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः । 006a
स मया वरदः कामं याचितो धर्मसंहितम् ॥ 006c
'अपत्यार्थे स तु मया वृतो वै चारुहासिनि' । 007a
नाहमन्यायतः काममाचरामि शुचिस्मिते । 007c
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ 007e
देवयान्युवाच 008
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः । 008a
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥ 008c
शर्मिष्ठोवाच 009
तपसा तेजसा चैव दीप्यमानं यथा रविम् । 009a
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ 009c
देवयान्युवाच 010
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । 010a
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ 010c
वैशम्पायन उवाच 011
अन्योन्यमेवमुक्त्वा तु सम्प्रहस्य च ते मिथः । 011a
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी ॥ 011c
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः । 012a
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ 012c
'तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः । 013a
माध्वीकरससम्युक्तां मदिरां मदवर्धनीम् ॥ 013c
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम् । 014a
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥ 014c
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः । 015a
बहु प्रलपती देवी राजानमिदमब्रवीत् ॥ 015c
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः । 016a
केन कार्येण सम्प्राप्तो निर्जनं गहनं वनम् ॥ 016c
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः । 017a
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥ 017c
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः । 018a
भर्त्सयामास वचनैरनर्हां पापवर्धनीम् ॥ 018c
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान् । 019a
रक्षणे देवयान्याः स पोषणे च शशास तान् ॥ 019c
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् । 020a
रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥' 020c
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । 021a
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ 021c
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता । 022a
ययातिसहिता राजञ्जगाम रहितं वनम् ॥ 022c
ददर्श च तदा तत्र कुमारान्देवरूपिणः । 023a
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥ 023c
देवयान्युवाच 024
'कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः । 024a
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ 024c
वैशम्पायन उवाच 025
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत ॥ 025ac
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् । 026a
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥ 026c
कुमारा ऊचुः 027
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता । 027a
शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः ॥' 027c
देवयान्युवाच 028
किन्नामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता । 028a
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ॥ 028c
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम् । 029a
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ॥ 029c
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् । 030a
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः ॥ 030c
वैशम्पायन उवाच 031
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः । 031a
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ॥ 031c
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः । 032a
'अविब्रुवन्ती किञ्चिच्च राजानं चारुलोचना ॥ 032c
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी । 033a
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः ॥ 033c
प्रतिवक्तुमशक्तोऽभूत्तूष्णीम्भूतोऽभवन्नृपः । 034a
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ॥ 034c
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् । 035a
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः ॥ 035c
ययातिमेवं राजानं त्वं गोपायसि भामिनि । 036a
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥ 036c
मदधीना सती कस्मादकार्षीर्विप्रियं मम । 037a
तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे ॥' 037c
शर्मिष्ठोवाच 038
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । 038a
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ 038c
यदा त्वया वृतो भर्ता वृत एव तदा मया । 039a
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ 039c
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि । 040a
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥ 040c
'त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे । 041a
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ॥ 041c
वैशम्पायन उवाच 042
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । 042a
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ॥ 042c
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया । 043a
इति जज्वाल कोपेन देवयानी ततो भृशम् ॥ 043c
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च । 044a
अपविध्य च सर्वाणि भूषणान्यसितेक्षणा ॥' 044c
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । 045a
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ 045c
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः । 046a
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना ॥ 046c
अविब्रुवन्ती किञ्चित्सा राजानं साश्रुलोचना । 047a
अचिरादेव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ 047c
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता । 048a
अनन्तरं यायातिस्तु पूजयामास भार्गवम् ॥ 048c
देवयान्युवाच 049
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । 049a
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः ॥ 049c
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना । 050a
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ 050c
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । 051a
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ 051c
शुक्र उवाच 052
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् । 052a
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ 052c
ययातिरुवाच 053
ऋतुं वै याचमानाया भगवन्नान्यचेतसा । 053a
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥ 053c
ऋतुं वै याचमानाया न ददाति पुमानृतुम् । 054a
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः ॥ 054c
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः । 055a
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ॥ 055c
'यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम् । 056a
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति' ॥ 056c
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । 057a
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् । 057c
'मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम् ॥' 057e
शुक्र उवाच 058
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव । 058a
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ॥ 058c
वैशम्पायन उवाच 059
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा । 059a
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ 059c
ययातिरुवाच 060
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । 060a
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम् ॥ 060c
शुक्र उवाच 061
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप । 061a
जरां त्वेतां त्वमन्यस्मिन्सङ्क्रामय यदीच्छसि ॥ 061c
ययातिरुवाच 062
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा । 062a
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ॥ 062c
शुक्र उवाच 063
सङ्क्रामयिष्यसि जरां येथेष्टं नहुषात्मज । 063a
मामनुध्याय भावेन न च पापमवाप्स्यसि ॥ 063c
वयो दास्यति ते पुत्रो यः स राजा भविष्यति । 064a
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ 064c
1-77-49 अधरोत्तरं नीचस्याभिवृद्धिरुत्तमस्य ह्रासः । अतिवृत्तास्मि राज्ञः सकाशादपत्यत्रयाधिगमनेतिक्रान्तोल्लङ्घिताऽस्मि ॥ 1-77-52 अधर्ममेव प्रियमकृथाः ॥ 1-77-53 नान्यचेतसा न कामलोभेन ॥ 1-77-58 प्रत्यवेक्ष्यः अस्मिन्मकर्मणि मदाज्ञापि त्वया प्रार्थनीयेति भावः ॥ 1-77-62 ज्येष्ठस्य राज्याप्रदानजं पापम् ॥ सप्तसप्ततितमोऽध्यायः ॥ 77 ॥इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥