अध्यायः 076
देवयान्याः पुत्रोत्पत्तिः ॥ 1 ॥ अशोकवनिकायां शर्मिष्ठाया ययातिसमागमात्पुत्रोत्पत्तिः ॥ 2 ॥
वैशम्पायन उवाच । 001
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम् । 001a
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ 001c
देवयान्याश्चानुमते सुतां तां वृषपर्वणः । 002a
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ 002c
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम् । 003a
वासोभरन्नपानैश्च संविभज्य सुसत्कृताम् ॥ 003c
देवयान्या तु सहितः स नृपो नहुषात्मजः । 004a
'प्रीत्या परमया युक्तो मुमुदे शाश्वतीः समाः ॥ 004c
अशोकवनिकामध्ये देवयानी समागता । 005a
शर्मिष्ठया सा क्रीडित्वा रमणीये मनोरमे ॥ 005c
तत्रैव तां तु निर्दिश्य राज्ञा सह ययौ गृहम् । 006a
एवमेव सह प्रीत्या बहु कालं मुमोद च ॥' 006c
007ac विजहार बहूनब्दान्देववन्मुदितः सुखी ॥
008a ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥ 008c
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । 009a
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥ 009c
'शुद्धा स्नाता तु शर्मिष्ठा सर्वालङ्कारशोभिता । 010a
अशोकशाखामालम्ब्य सुपुष्पस्तबकैर्वृताम् ॥ 010c
आदर्शे मुखमुद्वीक्ष्य भर्तुर्दर्शनलालसा । 011a
शोकमोहसमाविष्टा वचनं चेदमब्रवीत् ॥ 011c
अशोक शोकापनुद शोकोपहतचेतसाम् । 012a
त्वन्नामानं कुरुष्वाद्य प्रियसन्दर्शनेन माम् । 012c
एवमुक्तवती सा तु शर्मिष्ठा पुनरब्रवीत् ॥' 012e
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति वृतः पतिः । 013a
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत् ॥ 013c
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना । 014a
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥ 014c
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः । 015a
अपीदानीं स धर्मात्मा ईयान्मे दर्शनं रहः ॥ 015c
'केशैर्बध्या तु राजानं याचेऽहं सदृशं पतिम् । 016a
स्पृहेदिदं देवयानी पुत्रमीक्ष्य पुनःपुनः । 016c
क्रीडन्नन्तःपुरे तस्याः क्वचित्क्षणमवाप्य च ॥ 016e
वैशम्पायन उवाच ।' 017
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया । 017a
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप तिष्ठतीम् ॥ 017c
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी । 018a
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ 018c
शर्मिष्ठोवाच । 019
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा । 019a
तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥ 019c
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । 020a
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥ 020c
ययातिरुवाच । 021
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । 021a
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ 021c
'तदाप्रभृति दृष्ट्वा त्वां स्मराम्यनिशमुत्तमे' । 022a
अब्रवीदुशना काव्यो देवयानीं यदाऽवहम् । 022c
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ 022e
'देवयान्याः प्रियं कृत्वा शर्मिष्ठामपि पोषय ॥' 023ac
शर्मिष्ठोवाच । 024
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । 024a
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ 024c
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथावदन्ति मिथ्या पतितं नरेन्द्र । 025a
एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥ 025c
अनृतं नानृतं स्त्रीषु परिहासविवाहयोः । 026a
026c आत्मप्राणार्थघाते च तदेवोत्तमतां व्रजेत् ॥'
ययातिरुवाच । 027
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् । 027a
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ 027c
शर्मिष्ठोवाच । 028
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः । 028a
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः ॥ 028c
'सह दत्तास्मि काव्येन देवयान्या मनीषिणा । 029a
पूज्या पोषयितव्येति न मृषा कर्तुमर्हसि ॥' 029c
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च । 030a
याचितॄणां ददासि त्वं गोभूम्यादीनि यानि च ॥ 030c
बहिःस्थं दानमित्युक्तं न शरीराश्रितं नृप । 031a
दुष्करं पुत्रदानं च आत्मदानं च दुष्करम् ॥ 031c
शरीरदानात्तत्सर्वं दत्तं भवति मारिष । 032a
यस्य यस्य यथा कामस्तस्य तस्य ददाम्यहम् ॥ 032c
इत्युक्त्वा नगरे राजंस्त्रिकालं घोषितं त्वया । 033a
त्वयोक्तमनृतं राजन्वृथा घोषितमेव वा । 033c
तत्सत्यं कुरु राजेन्द्र यथा वैश्रवणस्तथा ॥ 033e
ययातिरुवाच । 034
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् । 034a
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥ 034c
'धनं वा यदि वा किञ्चिद्राज्यं वाऽपि शुचिस्मिते ।' 035a
शर्मिष्ठोवाच । 035
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय ॥ 035c
'नान्यं वृणे पुत्रकामा पुत्रात्परतरं न च ।' 036a
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ 036c
त्रय एवाधना राजन्भार्या दासस्तथा सुतः । 037a
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥ 037c
पुत्रार्थं भर्तृपोषार्थं स्त्रियः सृष्टाः स्वयम्भुवा । 038a
अपतिर्वापि या कन्या अनपत्या च या भवेत् । 038c
'तासां जन्म वृथा लोके गतिस्तासां न विद्यते ॥' 038e
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी । 039a
सा चाहं च त्वया राजन्भजनीये भजस्व माम् ॥ 039c
वैशम्पायन उवाच । 040
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान् । 040a
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥ 040c
स समागम्य शर्मिष्ठां यथा काममवाप्य च । 041a
अन्योन्यं चाभिसम्पूज्य जग्मतुस्तौ यथागतम् ॥ 041c
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी । 042a
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ 042c
प्रयज्ञे च ततः काले राजन्राजीवलोचना । 043a
कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ ॥ 043c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥