अध्यायः 074
शुक्रवृषपर्वणोः संवादः ॥ 1 ॥ शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः ॥ 2 ॥ प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम् ॥ 3 ॥
वैशम्पायन उवाच ।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । 001a
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ 001c
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । 002a
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥ 002c
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति । 003a
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ॥ 003c
अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम् । 004a
यदघातयथा विप्रं कचमाङ्गिरसं तदा । 004c
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥ 004e
शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो । 005a
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥ 005c
सा न कल्पेत वासाय तयाहं रहितः कथम् । 006a
वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥' 006c
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम । 007a
वषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् । 007c
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥ 007e
मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशाम्पते । 008a
स्थातुं ते विषये राजन्न शक्ष्यामि तया विना । 008c
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥ 008e
वृषपर्वोवाच । 009
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम् । 009a
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥ 009c
शुक्र उवाच ।' 010
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् । 010a
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे ॥ 010c
वृषपर्वोवाच । 011
नाधर्मं न मृषावादं त्वयि जानामि भार्गव । 011a
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥ 011c
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव । 012a
समुद्रं सम्प्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह ॥ 012c
पातालमथवा चाग्निं नान्यदस्ति परायणम् । 013a
यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप । 013c
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्' ॥ 013e
शुक्र उवाच । 014
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः । 014a
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे ॥ 014c
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् । 015a
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ 015c
वृषपर्वोवाच । 016
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव । 016a
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्वरः ॥ 016c
शुक्र उवाच । 017
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर । 017a
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम् ॥ 017c
वैशम्पायन उवाच । 018
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् । 018a
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः ॥ 018c
देवयान्युवाच । 019
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । 019a
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥ 019c
वैशम्पायन उवाच । 020
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः । 020a
देवयानि प्रसीदेति पपात भुवि पादयोः ॥ 020c
वृषपर्वोवाच । 021
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे । 021a
यं काममभिकामाऽसि देवयानि शुचिस्मिते । 021c
तत्तेऽहं सम्प्रदास्यामि यदि वापि हि दुर्लभम् ॥ 021e
देवयान्युवाच । 022
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । 022a
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥ 022c
वृषपर्वोवाच । 023
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय । 023a
यं च कामयते कामं देवयानी करोतु तम् ॥ 023c
त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् । 024a
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्' ॥ 024c
वैशम्पायन उवाच । 025
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् । 025a
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ 025c
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः । 026a
सायं कामयते कामं स कार्योऽद्य त्वयाऽनघे ॥ 026c
शर्मिष्ठोवाच । 027
यं सा कामयते कामं करवाण्यहमद्य तम् । 027a
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम् । 027c
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥ 027e
वैशम्पायन उवाच । 028
ततः कन्यासहस्रेण वृता शिबिकया तदा । 028a
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ 028c
शर्मिष्ठोवाच । 029
अहं दासीसहस्रेण दासी ते परिचारिका । 029a
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ 029c
देवयान्युवाच । 030
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः । 030a
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ 030c
शर्मिष्ठोवाच । 031
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् । 031a
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता ॥ 031c
वैशम्पायन उवाच । 032
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । 032a
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ 032c
देवयान्युवाच । 033
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम । 033a
अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ 033c
वैशम्पायन उवाच । 034
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः । 034a
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ ॥ 034c
इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥