अध्यायः 072

स्वर्गम्प्रत्यागतात्कचात्सञ्जीविन्यध्ययनेन देवानां कृतार्थता ॥ 1 ॥ शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम् ॥ 2 ॥ वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः ॥ 3 ॥ शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम् ॥ 4 ॥ शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च ॥ 5 ॥ वैशम्पायन उवाच । 001
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । 001a
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ 001c
सर्व एव समागम्य शतक्रतुमथाब्रुवन् । 002a
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर ॥ 002c
वैशम्पायन उवाच । 003
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा । 003a
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः ॥ 003c
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । 004a
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ 004c
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा । 005a
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥ 005c
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा । 006a
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥ 006c
ततस्तयोर्मिथस्तत्र विरोधः समजायत । 007a
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ 007c
देवयान्युवाच । 008
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । 008a
समुदाचारहीनाया न ते साधु भविष्यति ॥ 008c
शर्मिष्ठोवाच । 009
आसीनं च शयानं च पिता ते पितरं मम । 009a
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥ 009c
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः । 010a
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ 010c
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि । 011a
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥ 011c
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् । 012a
प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥' 012c
वैशम्पायन उवाच । 013
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि । 013a
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत् । 013c
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ॥ 013e
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा । 014a
प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता ।' 014c
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥ 014e
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः । 015a
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ॥ 015c
ददर्श राजा तां तत्र कन्यामग्निशिखामिव । 016a
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ॥ 016c
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना । 017a
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ॥ 017c
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा । 018a
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते ॥ 018c
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे । 019a
देवयान्युवाच । 019
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ॥ 019c
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते । 020a
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ॥ 020c
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः । 021a
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ॥ 021c
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि । 022a
वैशम्पायन उवाच । 022
तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः ॥ 022c
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् । 023a
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ॥ 023c
ययातिरुवाच । 024
गच्छ भद्रे यथाकामं न भयं विद्यते तव । 024a
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥ 024c
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे । 025a
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥ 025c
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः । 026a
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥ 026c
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे । 027a
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥ 027c
देवयान्युवाच । 028
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप । 028a
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥ 028c
वैशम्पायन उवाच । 029
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ । 029a
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥ 029c
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता । 030a
ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥ 030c
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः । 031a
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥ 031c
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता । 032a
यत्रयत्र सशीभिः सा गता पदममार्गत ॥ 032c
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् । 033a
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥ 033c
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् । 034a
उवाच शोकसन्तप्ता घूर्णिकामागतां पुरः' ॥ 034c
देवयान्युवाच । 035
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः ॥ 035a
नेदानीं सम्प्रवेक्ष्यामि नगरं वृषपर्वणः । 036a
वैशम्पायन उवाच । 036
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम् ॥ 036c
दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना । 037a
आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ॥ 037c
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः । 038a
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ॥ 038c
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने । 039a
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ॥ 039c
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् । 040a
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ॥ 040c
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता । 041a
देवयान्युवाच । 041
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ॥ 041c
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः ॥ 042a
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥ 042c
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी । 043a
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥ 043c
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः । 044a
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ 044c
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः । 045a
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥ 045c
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । 046a
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया ॥ 046c
'उक्ताप्येवं भृशं मां सा निगृह्य विजने वने । 047a
कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥' 047c
शुक्र उवाच । 048
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः । 048a
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥ 048c
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । 049a
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥ 049c
जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् । 050a
मृतः सञ्जीवते जन्तुर्यया कमललोचने ॥ 050c
कत्थनं स्वगुणानां च कृत्वा तप्यति सञ्जनः । 051a
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥ 051c
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि । 052a
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः' ॥ 052c
यच्च किञ्चित्सर्वगतं भूमौ वा यदि वा दिवि । 053a
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयम्भुवा ॥ 053c
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया । 054a
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥ 054c
वैशम्पायन उवाच । 055
एवं विषादमापन्नां मन्युना सम्प्रपीडिताम् । 055a
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥ ॥ 055c

इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

1-72-3 प्रचक्राम भूतलं प्रतीति शेषः ॥ 1-72-8 समुदाचारः सदाचारः ॥ 1-72-11 आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना सन्तापं प्राप्नुहि । विदुन्वस्व पांसुषु लुण्ठनादिना । द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु । कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु । रिक्ता दरिद्रा ॥ 1-72-12 प्रतियोद्धारं प्रहर्तारम् ॥ 1-72-15 युग्या रथवाहकाः । हयाः केवलाश्वाः । उदकं पीयतेस्मादित्युदपानं कूपः ॥ 1-72-23 अवटाद्गर्तात् ॥ 1-72-34 घूर्णिकां दासीम् ॥ 1-72-37 हतां ताडिताम् ॥ 1-72-40 नियच्छन्ति प्रयच्छन्ति प्राप्नुवन्तीति भावः ॥ 1-72-41 एतदेवाह मन्ये इति । निष्कृतिः फलभोगेन निरसनम् ॥ 1-72-45 इदं पूर्वोक्तम् ॥ 1-72-49 नाहुषो ययातिः । मम ऐश्वरं निर्द्वन्द्वमप्रतिपक्षं बलमस्ति ॥ द्विसप्ततितमोऽध्यायः ॥ 72 ॥