अध्यायः 061

वैशम्पायनेन जनमेजयाय सङ्क्षिप्य भारतकथाकथनम् ॥ 1 ॥ वैशम्पायन उवाच । 001
शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः । 001a
विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥' 001c
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः । 002a
सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥ 002c
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः । 003a
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥ 003c
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् । 004a
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे ॥ 004c
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् । 005a
राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥ 005c
यथा च युद्धमभवत्पृथिवीक्षयकारकम् । 006a
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ ॥ 006c
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् । 007a
नचिरादेव विद्वांसो वेदे धनुषि चाभवन् ॥ 007c
तांस्तथा सत्ववीर्यौजःसम्पन्नान्पौरसम्मतान् । 008a
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥ 008c
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः । 009a
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन् ॥ 009c
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः । 010a
पाम्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥ 010c
ददावथ विषं पापो भीमाय धृतराष्ट्रजः । 011a
जरयामास तद्वीरः सहान्नेन वृकोदरः ॥ 011c
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् । 012a
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥ 012c
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । 013a
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः ॥ 013c
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । 014a
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा ॥ 014c
तेषां तु विप्रकारेषु तेषु तेषु महामतिः । 015a
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत् ॥ 015c
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः । 016a
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥ 016c
यदा तु विविधोपायैः संवृतैर्विवृतैरपि । 017a
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥ 017c
ततः सम्मन्त्र्य सचिवैर्वृषदुःशासनादिभिः । 018a
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥ 018c
तत्र तान्वासयामास पाण्डवानमितौजसः । 019a
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः । 019c
ततो विवासयामास राज्यभोगबुभुक्षया ॥ 019e
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् । 020a
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥ 021c
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् । 021a
ततः सम्प्राप्य कौन्तेया नगरं वारणावतम् ॥ 021c
न्यवसन्त महात्मानो मात्रा सह परन्तपाः । 022a
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥ 022c
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः । 023a
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥ 023c
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् । 024a
प्राद्रवन्भयसंविग्ना मात्रा सह परन्तपाः ॥ 024c
ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे । 025a
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥ 025c
निशि सम्प्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः । 026a
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥ 026c
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः । 027a
वेदाध्ययनसम्पन्नास्तेऽभवन्ब्रह्मचारिणः ॥ 027c
ते तत्र नियताः कालं कञ्चिदूषुर्नरर्षभाः । 028a
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ 028c
तत्राससाद क्षुधितं पुरुषादं वृकोदरः । 029a
भीमसेनो महाबाहुर्बकं नाम महाबलम् ॥ 029c
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः । 030a
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् ॥ 030c
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् । 031a
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥ 031c
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः । 032a
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः ॥ 032c
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च । 033a
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥ 033c
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः । 034a
तस्माज्जनपदोपेतं सुविभक्तमहापथम् ॥ 034c
वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः । 035a
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ॥ 035c
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः । 036a
तत्र ते न्यवसन्पार्थाः संवत्सरगणान्न्बहून् ॥ 036c
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः । 037a
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ॥ 037c
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून् । 038a
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः ॥ 038c
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा । 039a
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ॥ 039c
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् । 040a
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता ॥ 040c
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः । 041a
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः ॥ 041c
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः । 042a
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् ॥ 042c
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् । 043a
स वै संवत्सरं पूर्णं मासं चैकं वने वसन् ॥ 043c
तीर्थयात्रां च कृतवान्नागकन्यामवाप च । 044a
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः' ॥ 044c
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन । 045a
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ॥ 045c
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् । 046a
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता ॥ 046c
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह । 047a
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् ॥ 047c
बीभत्सुर्वासुदेवेन सहितो नृपस्तम । 048a
नातिभारो हि पार्थस्य केशवेन सहाभवत् ॥ 048c
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव । 049a
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ॥ 049c
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् । 050a
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम् ॥ 050c
स चकार सभां दिव्यां सर्वरत्नसमाचिताम् । 051a
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ॥ 051c
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् । 052a
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च ॥ 052c
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम् । 053a
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ॥ 053c
नालभन्त महाराज ततो युद्धमवर्तत । 054a
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम् ॥ 054c
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः । 055a
इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् ॥ 055c
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते । 056a
गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥ 056c
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च । 057a
महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्' ॥ 057c
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् । 058a
भेदो राज्यविनाशश्च जयश्च जयतांवर ॥ ॥ 058c

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

1-61-4 प्रोत्साहतीव प्रोत्साहयतीव । परिस्पन्दमुदुत्साहयतीव मे इति पाठेगुरोर्वक्त्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्या मुत्प्रीतिः सा प्रोत्साहयती ॥ 4 ॥ 1-61-7 नचिरात् शीघ्र । विद्वांसोऽमवन् ॥ 1-61-12 प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे । वृकनामा बहुभ क्षोऽग्निरुदरे यस्य स वृकोदरः ॥ 1-61-17 संवृतैर्गुप्तैः । विवृतै प्रकाशैः । दैवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्ड वराज्यलाभादिरर्थस्तस्मै रक्षितान् ॥ 1-61-18 वृषः कर्णः जातुषं लाक्षामयम् ॥ 1-61-20 अभवन्मित्रमित्यपि पाठः । क्षत्ता विदुरः ॥ 1-61-21 तेन क्षत्तुर्मन्त्रणेन ॥ 1-61-31 स्वयं वृणुते इति स्वयंवरा ताम् ॥ 1-61-33 शान्तनवेन भीष्मेण ॥ 1-61-36 आदाय भागश इत्यपि पाठः ॥ 1-61-48 नातीति खाण्डवदाह इति शेषः ॥ 1-61-49 व्यवसायो बुद्धिः ॥ 1-61-50 बाणैर्युक्ताविति शेषः । कपिलक्षणं वानरध्वजं । यत्र खाण्डवदाहे ॥ एकषष्टितमोऽध्यायः ॥ 61 ॥