अध्यायः 058

आस्तीकवरप्रदानेन यज्ञसमाप्तिः ॥ 1 ॥ प्रत्यागतस्यास्तीकस्य सर्पेभ्यो वरलाभः ॥ 2 ॥ सौतिरुवाच । 001
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम । 001a
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि ॥ 001c
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत । 002a
ततश्चिन्तापरो राजा बभूव जनमेजयः ॥ 002c
हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि । 003a
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥ 003c
शौनक उवाच । 004
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् । 004a
न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः ॥ 004c
सौतिरुवाच । 005
तमिन्द्रहस्ताद्वित्रस्तं विसञ्ज्ञं पन्नगोत्तमम् । 005a
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥ 005c
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता । 006a
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः ॥ 006c
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । 007a
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥ 007c
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः । 008a
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥ 008c
ततो हलहलाशब्दः प्रीतिजः समजायत । 009a
आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥ 009c
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । 010a
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥ 010c
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः । 011a
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥ 011c
लोहिताक्षाय सूताय तथा स्थपतये विभुः । 012a
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने ॥ 012c
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु । 013a
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम् ॥ 013c
प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः । 014a
ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥ 014c
आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम् । 015a
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥ 015c
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् । 016a
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥ 016c
तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः । 017a
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥ 017c
स गत्वा परमप्रीतो मातुलं मातरं च ताम् । 018a
अभिगम्योपसङ्गृह्य तथा वृत्तं न्यवेदयत् ॥ 018c
सौतिरुवाच । 019
एतच्छ्रुत्वा प्रीयमाणाः समेताये तत्रासन्पन्नगा वीतमोहाः । 019a
आस्तीके वै प्रीतिमन्तो बभूवु-रूचुश्चैनं वरमिष्टं वृमीष्व ॥ 019c
भूयोभूयः सर्वशस्तेऽब्रुवंस्तङ्किं ते प्रियं करवामाद्य विद्वन् । 020a
प्रीता वयं मोक्षिताश्चैव सर्वेकामं किं ते करवामाद्य वत्स ॥ 020c
आस्तीक उवाच । 021a
सायं प्रातर्ये प्रसन्नात्मरूपालोके विप्रा मानवा ये परेऽपि । 022a
धर्माख्यानं ये पठेयुर्ममेदन्तेषां युष्मन्नैव किञ्चिद्भयं स्यात् ॥ 022c
तैश्चाप्युक्तो भागिनेयः प्रसन्नै-रेतत्सत्यं काममेवं वरं ते । 023a
प्रीत्या युक्ताः कामितं सर्वशस्तेकर्तारः स्म प्रवणा भागिनेय ॥ 023c
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् । 024a
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥ 024c
यो जरत्कारुणा जातो जरत्कारौ महावशाः । 025a
आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत । 025c
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ ॥ 025e
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष । 026a
जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥ 026c
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते । 027a
शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा ॥ 027c
सौतिरुवाच । 028
स एवमुक्तस्तु तदा द्विजेन्द्रःसमागतैस्तैर्भुजगेन्द्रमुख्यैः । 028a
सम्प्राप्य प्रीतिं विपुलां महात्माततो मनो गमनायाथ दध्रे ॥ 028c
इत्येवं नागराजोऽथ नागानां मध्यगस्तदा । 029a
उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ ॥' 029c
मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः । 030a
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥ 030c
इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम् । 031a
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥ 031c
सौतिरुवाच । 032a
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव । 032c
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम ॥ 032e
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया । 033a
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥ 033c
यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् । 034a
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम ॥ 034c
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् ।' 035a
सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥' ॥ 035c

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥ ॥ समाप्तं चास्तीकपर्व ॥

1-58-6 स्वं च गाञ्चान्तराद्यावापृथिव्योर्मध्ये अन्तरिक्ष इत्यर्थः ॥ 1-58-12 स यज्ञ उपररामेति पूर्वेणान्वयः ॥ 1-58-14 अवभृथं यज्ञसमाप्तिं ॥ 1-58-15 सुसंस्कृतं वस्त्रालङ्करणादिभिः शोभितम् ॥ 1-58-22 प्रवणा नम्राः ॥ 1-58-29 दिष्टान्तं मरणम् ॥ अष्टपञ्चाशत्तमोऽध्यायः ॥ 58 ॥