अध्यायः 054 आस्तीकस्य स्वमात्रा सवादः । वासुकेराश्वासनं च ॥ 1 ॥ आस्तीकस्य सर्पसत्रं प्रति गमनम् ॥ 2 ॥
सौतिरुवाच । 001
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा । 001a
वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥ 001c
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः । 002a
कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥ 002c
आस्तीक उवाच । 003
किन्निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे । 003a
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा ॥ 003c
सौतिरुवाच । 004
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी । 004a
भगिनी नागराजस्य जरत्कारुरविक्लबा ॥ 004c
जरत्कारुरुवाच । 005
पन्नगानामशेषाणां माता कद्रूरिति श्रुता । 005a
तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥ 005c
उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम । 006a
विनतार्थाय पणिते दासभावाय पुत्रकाः ॥ 006c
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः । 007a
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥ 007c
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः । 008a
एवमस्त्विति तद्वाक्यं प्रोवाचानु मुमोद च ॥ 008c
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा । 009a
अमृते मथिते तात देवाञ्छरणमीयिवान् ॥ 009c
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् । 010a
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन् ॥ 010c
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम् । 011a
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति ॥ 011c
देवा ऊचुः । 012
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् । 012a
अभिशापः स मातुस्तु भगवन्न भवेत्कथम् ॥ 012c
ब्रह्मोवाच । 013
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति । 013a
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान् ॥ 013c
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः । 014a
प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥ 014c
प्रागेवानागते काले तस्मात्त्व मय्यजायथाः । 015a
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि ॥ 015c
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात् । 016a
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते । 016c
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥ 016e
सौतिरुवाच । 017
एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा । 017a
अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥ 017c
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम । 018a
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥ 018c
भव स्वस्थमना नाग न हि ते विद्यते भयम् । 019a
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति ॥ 019c
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा । 020a
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् ॥ 020c
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल । 021a
यथा स यज्ञो नृपतेर्निवत्रिष्यति सत्तम ॥ 021c
स सम्भावय नागेन्द्र मयि सर्वं महामते । 022a
न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥ 022c
वासुकिरुवाच । 023
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते । 023a
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः ॥ 023c
आस्तीक उवाच । 024
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम । 024a
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥ 024c
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । 025a
नाशयिष्यामि माऽत्र त्वं भयङ्कार्षीः कथञ्चन ॥ 025c
सौतिरुवाच । 026
ततः स वासुकेर्घोरमपनीय मनोज्वरम् । 026a
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥ 026c
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः । 027a
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥ 027c
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम् । 028a
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥ 028c
स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः । 029a
अभितुष्टाव तं यज्ञं प्रवेशार्थी परन्तपः ॥ 029c
स प्राप्य यज्ञायतनं वरिष्ठन्द्विजोत्तमः पुण्यकृतां वरिष्ठः । 030a
तुष्टाव राजानमनन्तकीर्ति-मृत्विक्सदस्यांश्च तथैव चाग्निम् ॥ ॥ 030c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥
1-54-4 आचष्ट व्यक्तं कथितवती । अविक्लबा अनाकुला ॥ 1-54-12 अभिशापः शापः ॥ 1-54-17 आस्तीक इति पादपूरणार्थः सुलोपः ॥ 1-54-22 मयि अयमस्मान्मोचयिष्यत्येवरूपो मनःसङ्कल्पो जातु कदापि मिथ्याऽन्यथा न ॥ 1-54-23 ब्रह्म वेदः मातृदेवो भवेति मातुराज्ञकरत्वविधानपरस्तदन्यथाकरणप्रयुक्तो दण्डो मातृशापरूपो ब्रह्मदण्डः ॥ 1-54-26 वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः ॥ चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥