अध्यायः 045 जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च ॥ 1 ॥
सौतिरुवाच । 001
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः । 001a
चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥ 001c
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः । 002a
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥ 002c
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः । 003a
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान् ॥ 003c
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । 004a
तं तन्तुं च शनैराखुमाददानं बिलेशयम् ॥ 004c
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः । 005a
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥ 005c
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः । 006a
दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥ 006c
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् । 007a
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः ॥ 007c
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव । 008a
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः ॥ 008c
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् । 009a
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥ 009c
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः । 010a
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम् ॥ 010c
अथवापि समग्रेण तरन्तु तपसा मम । 011a
भवन्तः सर्व एवेह काममेवं विधीयताम् ॥ 011c
पितर ऊचुः । 012
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि । 012a
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥ 012c
अस्ति नस्तात तपसः फलं प्रवदतां वर । 013a
सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥ 013c
सन्तानं हि परो धर्मं एवमाह पितामहः । 014a
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै ॥ 014c
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् । 015a
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान् ॥ 015c
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज । 016a
यायावरा नाम वयमृषयः संशितव्रताः ॥ 016c
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने । 017a
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै ॥ 017c
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा । 018a
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः ॥ 018c
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः । 019a
नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥ 019c
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् । 020a
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन ॥ 020c
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् । 021a
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया ॥ 021c
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः । 022a
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः ॥ 022c
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन । 023a
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम् ॥ 023c
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः । 024a
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः ॥ 024c
एते नस्तन्तवस्तात कालेन परिभक्षिताः । 025a
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् ॥ 025c
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः । 026a
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः ॥ 026c
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् । 027a
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥ 027c
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम । 028a
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥ 028c
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा । 029a
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः ॥ 029c
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः । 030a
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत् ॥ 030c
तत्सर्वं न समं तात सन्तत्येति सतां मतम् । 031a
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन ॥ 031c
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः । 032a
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा ॥ 032c
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया । 033a
बान्धवानां हितस्येह यथा चात्मकुलं तथा ॥ 033c
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम । 034a
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति ॥ ॥ 034c
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥
1-45-5 स्वत्राणं स्वरक्षाम् ॥ 1-45-8 पतितारः पतिष्यथा ॥ 1-45-12 एतत् अस्मदीयं कृच्छ्रं व्यपोहितुं अपनेतुम् ॥ पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥