अध्यायः 042 *शृङ्गिशमीकसवादः ॥ 1 ॥ शमीकप्रेषितेन गौरमुखाख्यशिष्येण सह परिक्षित्संवादः ॥ 2 ॥ मन्त्रिभिः सह राज्ञो विचारः ॥ 3 ॥ तक्षककाश्यपसंवादः ॥ 4 ॥

शृङ्ग्युवाच । 001
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् । 001a
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥ 001b
नैवान्यथेदं भविता पितरेष ब्रवीमि ते । 002a
नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन् ॥ 002b
शमीक उवाच । 003
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा । 003a
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥ 003b
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु । 004a
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥ 004b
किं पुनर्बाल एव त्वं तपसा भावितः सदा । 005a
वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम् ॥ 005b
उत्सीदेयुरिमे लोकाः क्षमा चास्य प्रतिक्रिया ।' 006a
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर । 006b
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥ 006c
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन् । 007a
चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि ॥ 007b
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् । 008a
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ 008b
शम एव यतीनां हि क्षमिणां सिद्धिकारकः । 009a
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ 009b
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः । 010a
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥ 010b
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै । 011a
तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै ॥ 011b
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना । 012a
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥ 012b
सौतिरुवाच । 013
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः । 013a
परिक्षिते नृपतये दयापन्नो महातपाः ॥ 013b
सन्दिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च । 014a
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥ 014b
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् । 015a
विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः ॥ 015b
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा । 016a
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः ॥ 016b
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ । 017a
गौरमुख उवाच | 017
शमीको नाम राजेन्द्र वर्तते विषये तव ॥ 017b
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः । 018a
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ॥ 018b
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च । 019a
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥ 019b
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै । 020a
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति ॥ 020b
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् । 021a
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥ 021b
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् । 022a
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥ 022b
सौतिरुवाच । 023
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः । 023a
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥ 023b
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा । 024a
भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥ 024b
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च । 025a
पर्यतप्यत भूयोपि कृत्वा तत्किल्बिषं मुनेः ॥ 025b
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत । 026a
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥ 026b
ततस्तं प्रेषयामास राजा गौरमुखं तदा । 027a
भूयः प्रसादं भगवान्करोत्विह ममेति वै ॥ 027b
श्रुत्वा तु वचनं राज्ञो मुनिर्गौरमुखस्तदा । 028a
समनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः ॥' 028b
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा । 029a
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥ 029b
सम्मन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित् । 030a
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥ 030b
रक्षां च विदधे तत्र भिषजश्चौषधानि च । 031a
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत् ॥ 031b
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः । 032a
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥ 032b
न चैनं कश्चिदारूढं लभते राजसत्तमम् । 033a
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते ॥ 033b
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः । 034a
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥ 034b
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम् । 035a
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥ 035b
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् । 036a
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥ 036b
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि । 037a
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः ॥ 037b
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् । 038a
क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ 038b
काश्यप उवाच । 039
नृपं कुरुकुलोत्पन्नं परिक्षितमरिन्दमम् । 039a
तक्षकः पन्नगश्रेष्ठस्तेजसाऽध्य प्रधक्ष्यति ॥ 039b
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम् । 040a
पाण्डवानां कुलकरं राजानममितौजसम् । 040b
गच्छामित्वरितं सौम्य सद्यः कर्तुमपज्वरम् ॥ 040c
विज्ञातविषविद्योऽहं ब्राह्मणो लोकपूजितः । 041a
अस्मद्गुरुकटाक्षेण कल्योऽहं विषनाशने ॥' 041b
तक्षक उवाच । 042
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् । 042a
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ 042b
काश्यप उवाच । 043
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम् । 043a
करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता ॥ ॥ 043b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥ *1-42-2 स्वैरेष्वपि परिहासादिष्वपि ॥ 1-42-4 वयस्थोऽपि प्रौढोपि । वाच्यः शास्यः ॥ 1-42-5 प्रभवतां योगैश्वर्यवताम् ॥ 1-42-8 यतीनां आमुष्मिकहितार्थं यतमानानाम् ॥ 1-42-10 समनन्तरान् प्रत्यासन्नान् ॥ 1-42-11 प्रेषयिष्ये सन्देशहरमिति शेषः ॥ 1-42-19 न चक्षमे न क्षान्तवान् ॥ 1-42-23 पापं कृत्वैव पर्यतप्यत नतु मृत्युं श्रुत्वा ॥ 1-42-33 आरूढं प्रासादारूढम् ॥ 1-42-43 नृपतिं गत्वा नृपतिं नागेति पाठान्तरम् ॥ द्विचत्वारिंशोऽध्यायः ॥ 42 ॥