अध्यायः 041 मुनिपुत्राच्छृङ्गिणः परीक्षितः शापः ॥ 1 ॥
सौतिरुवाच । 001
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः । 001a
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥ 001b
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन् । 002a
अपृच्छत्तं कथं तातः 'सर्वभूतहिते रतः ॥ 002b
अनन्यचेताः सततं विष्णुं दवेमतोषयत् । 003a
वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः । 003b
एवम्भूतः स तेजस्वी' स मेऽद्य मृतधारकः ॥ 003c
कृश उवाच । 004
राज्ञा परिक्षिता तात मृगयां परिधावता । 004a
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥ 004b
शृङ्ग्युवाच । 005
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः । 005a
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम् ॥ 005b
कृश उवाच । 006
स राजा मृगयां यातः परिक्षिदभिमन्युजः । 006a
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम् ॥ 006b
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने । 007a
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥ 007b
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः । 008a
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव ॥ 008b
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत । 009a
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत् ॥ 009b
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः । 010a
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम् ॥ 010b
सौतिरुवाच । 011
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम् । 011a
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥ 011b
आविष्टः स हि कोपेन शशाप नृपतिं तदा । 012a
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥ 012b
शृङ्ग्युवाच । 013
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह । 013a
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी ॥ 013b
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगेश्वरः । 014a
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥ 014b
सप्तरात्रादितो नेता यमस्य सदनं प्रति । 015a
द्विजानामवमन्तारं कुरूणामयशस्करम् ॥ 015b
सौतिरुवाच । 016
इति शप्त्वातिसङ्क्रुद्धः शृङ्गी पितरमभ्यगात् । 016a
आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम् ॥ 016b
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै । 017a
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः ॥ 017b
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् । 018a
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥ 018b
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । 019a
यथार्हति स एवोग्रं शापं कुरुकुलाधमः । 019b
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ॥ 019c
वैवस्वतस्य सदनं नेता परमदारुणम् । 020a
सौतिरुवाच । 020
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् ॥ 020b
शमीक उवाच । 021
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् । 021a
वयं तस्य नरेन्द्रस्य विषये निवसामहे ॥ 021b
न्यायतो रक्षितास्तेन तस्य पापं न रोचये । 022a
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा ॥ 022b
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः । 023a
यदि राजा न संरक्षेत्पीडा नः परमा भवेत् ॥ 023b
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् । 024a
रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः ॥ 024b
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः । 025a
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि ॥ 025b
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः । 026a
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो ॥ 026b
अराजके जनपदे दोषा जायन्ति वै सदा । 027a
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै ॥ 027b
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा । 028a
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् ॥ 028b
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः । 029a
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः ॥ 029b
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः । 030a
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् ॥ 030b
मनुष्याणां च यो धाता राजा राज्यकरः पुनः । 031a
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् ॥ 031b
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना । 032a
अजानता कृतं मन्ये व्रतमेतदिदं मम ॥ 032b
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् । 033a
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ ॥ 033b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥
*1-41-10 गजसाह्वयं हस्तिनपुरम् ॥ 1-41-13 कृच्छ्रगतस्य मौनव्रतधरस्य । राजा चासौ किल्बिषी च राजकिल्बिषी ॥ 1-41-21 विषये देशे ॥ 1-41-22 पापं द्रोहम् ॥ 1-41-27 दोषाः दस्युपीडादयः ॥ 1-41-30 मनुष्याणां हितं धारयन् कुर्वन् ॥ 1-41-31 धाता पोषकः ॥ 1-41-32 व्रतमजानतेति सम्बन्धः ॥ एकचत्वारिंशोऽध्यायः ॥ 41 ॥