अध्यायः 020 *कद्रूविनतयोः पणबन्धः ॥ 1 ॥ सर्पाणां कद्रूशापः ॥ 2 ॥ ब्रह्मणा कश्यपाय विषहरविद्यादानं ॥ 3 ॥ सौतिरुवाच । 001
एतत्ते कथितं सर्वममृतं मथितं यथा । 001a
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥ 001b
तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् । 002a
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम् ॥ 002b
विनतोवाच । 003
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । 003a
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥ 003b
कद्रूरुवाच । 004
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते । 004a
एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥ 004b
सौतिरुवाच । 005
एवं ते समयं कृत्वा दासीभावाय वै मिथः । 005a
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥ 005b
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती । 006a
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः ॥ 006b
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । 007a
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजङ्गमान् ॥ 007b
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति । 008a
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥ 008b
शापमेनं तु शुश्राव स्वयमेव पितामहः । 009a
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ॥ 009b
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत । 010a
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥ 010b
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः । 011a
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च ॥ 011b
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् । 012a
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये ॥ 012b
तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते । 013a
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥ 013b
आहूय कश्यपं देव इदं वचनमब्रवीत् । 014a
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥ 014b
विषोल्बणा महाभोगा मात्रा शप्ताः परन्तप । 015a
तत्र मन्युस्त्वया तात न कर्तव्यः कथञ्चन ॥ 015b
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् । 016a
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् । 016b
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने ॥ 016c
एवं शप्तेषु नागेषु कद्र्वातु द्विजसत्तम । 017a
अद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥ 017b
मातरं परमप्रीतस्तथा भुजगसत्तमः । 018a
आविश्य वाजिनं मुख्यं बालो भूत्वाञ्जनप्रभः ॥ 018b
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस । 019a
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी' ॥ ॥ 019b
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि विंशोऽध्यायः ॥ 20 ॥ *1-20-3 विपणावहे पणं कुर्वहे ॥ 1-20-6 जिह्मं कौटिल्यं । वालाः लोमानि ॥ 1-20-7 नावपद्यन्त नानुमोदितवन्तः ॥ विंशोऽध्यायः ॥ 20 ॥