अध्यायः 009
देवदूतवचनेन रुरुकृतस्वार्धायुः प्रदानेन प्रमद्वराजीवनं तया सह रुरोर्विवाहश्च ॥ 1 ॥
सौतिरुवाच ।
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु । 001a
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः ॥ 001b
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु । 002a
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम् ॥ 002b
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी । 003a
प्राणानपहरन्तीव पूर्णचन्द्रनिभानना ॥ 003b
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा । 004a
मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति ॥ 004b
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे ।’ 005a
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम् ॥ 005b
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि । 006a
सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ॥ 006b
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः । 007a
प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी ॥ 007b
[एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च । 008a
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने ॥] 008b
कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि । 009a
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया ॥ 009b
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः । 010a
दूतं प्रस्थापयामासुः सन्दिश्यास्य हितं वचः ॥ 010b
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः । 011a
उवाच देववचनं रुरुमाभाष्य दुःखितम् ॥ 011b
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम् । 012a
त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम ॥' 012b
अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा । 013a
न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ॥ 013b
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता । 014a
तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ॥ 014b
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः । 015a
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम् ॥ 015b
रुरुरुवाच । 016
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर । 016a
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान् ॥ 016b
देवेदूत उवाच । 017
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन । 017a
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा ॥ 017b
रुरुरुवाच । 018
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम । 018a
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया ॥ 018b
सौतिरुवाच । 019
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ । 019a
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ॥ 019b
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा । 020a
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे ॥ 020b
धर्मराज उवाच । 021
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि । 021a
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ॥ 021b
सौतिरुवाच । 022
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा । 022a
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ॥ 022b
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः । 023a
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत ॥ 023b
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा । 024a
विवाहं तौ च रेमाते परस्परहितैषिणौ ॥ 024b
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम् । 025a
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥ 025b
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः । 026a
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा ॥ 026b
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् । 027a
शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ॥ 027b
तत उद्यम्य दण्डं स कालदण्डोपमं तदा । 028a
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः ॥ 028b
नापराध्यामि ते किञ्चिदहमद्य तपोधन । 029a
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः ॥ ॥ 029b
इति श्रीमन्महाभारते आदिपर्वाणि पौलोमपर्वणि नवमोऽध्यायः ॥ 9 ॥
*1-9-13 गतायुषः आयुर्नास्ति पुनर्न भवतीत्यर्थः ॥ 1-9-23 भविष्ये जातके ॥ 1-9-25 जिह्मगानां सर्पाणां ॥ 1-9-27 डुण्डुभं जलसर्पं ॥ नवमोऽध्यायः ॥ 9 ॥