००६ धृतराष्ट्रोपदेशे

भागसूचना

षष्ठोऽध्यायः

सूचना (हिन्दी)

धृतराष्ट्रद्वारा राजनीतिका उपदेश

मूलम् (वचनम्)

धृतराष्ट्र उवाच

विश्वास-प्रस्तुतिः

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगणानां च मध्यस्थानां च भारत ॥ १ ॥

मूलम्

मण्डलानि च बुध्येथाः परेषामात्मनस्तथा।
उदासीनगणानां च मध्यस्थानां च भारत ॥ १ ॥

अनुवाद (हिन्दी)

धृतराष्ट्रने कहा— भरतनन्दन! तुम्हें शत्रुओंके, अपने, उदासीन राजाओंके तथा मध्यस्थ पुरुषोंके मण्डलोंका ज्ञान रखना चाहिये॥१॥

विश्वास-प्रस्तुतिः

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ २ ॥

मूलम्

चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम् ।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन ॥ २ ॥

अनुवाद (हिन्दी)

शत्रुसूदन! तुम्हें चार प्रकारके शत्रुओंके और छः प्रकारके आततायियोंके भेदोंको एवं मित्र और शत्रुके मित्रको भी पहचानना चाहिये॥२॥

विश्वास-प्रस्तुतिः

तथामात्या जनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥ ३ ॥
ते च द्वादश कौन्तेय राज्ञां वै विषयात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ ४ ॥
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।

मूलम्

तथामात्या जनपदा दुर्गाणि विविधानि च।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम् ॥ ३ ॥
ते च द्वादश कौन्तेय राज्ञां वै विषयात्मकाः।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो ॥ ४ ॥
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः ।

अनुवाद (हिन्दी)

कुरुश्रेष्ठ! अमात्य (मन्त्री), जनपद (देश), नाना प्रकारके दुर्ग और सेना—इनपर शत्रुओंका यथेष्ट लक्ष्य रहता है (अतः इनकी रक्षाके लिये सदा सावधान रहना चाहिये)। प्रभो! कुन्तीनन्दन! उपर्युक्त बारह प्रकारके मनुष्य राजाओंके ही मुख्य विषय हैं। मन्त्रीके अधीन रहनेवाले कृषि आदि साठ1 गुण और पूर्वोक्त बारह प्रकारके मनुष्य—इन सबको नीतिज्ञ आचार्योंने ‘मण्डल’ नाम दिया है॥३-४॥

विश्वास-प्रस्तुतिः

अत्र षाड्‌गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ ५ ॥
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।

मूलम्

अत्र षाड्‌गुण्यमायत्तं युधिष्ठिर निबोध तत् ॥ ५ ॥
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम।

अनुवाद (हिन्दी)

युधिष्ठिर! तुम इस मण्डलको अच्छी तरह जानो; क्योंकि राज्यकी रक्षाके संधि-विग्रह आदि छः उपायोंका उचित उपभोग इन्हींके अधीन है। कुरुश्रेष्ठ! राजाको चाहिये कि वह अपनी वृद्धि, क्षय और स्थितिका सदा ही ज्ञान रखे॥५॥

विश्वास-प्रस्तुतिः

द्विसप्तत्यां महाबाहो ततः षाड्‌गुण्यजा गुणाः ॥ ६ ॥
यदा स्वपक्षो बलवान् परपक्षस्तथाबलः।
विगृह्य शत्रून् कौन्तेय जेयः क्षितिपतिस्तदा ॥ ७ ॥

मूलम्

द्विसप्तत्यां महाबाहो ततः षाड्‌गुण्यजा गुणाः ॥ ६ ॥
यदा स्वपक्षो बलवान् परपक्षस्तथाबलः।
विगृह्य शत्रून् कौन्तेय जेयः क्षितिपतिस्तदा ॥ ७ ॥

अनुवाद (हिन्दी)

महाबाहो! पहले राजप्रधान बारह और मन्त्रिप्रधान साठ—इन बहत्तरका ज्ञान प्राप्त करके संधि, विग्रह, यान, आसन, द्वैधीभाव और समाश्रय—इन छः गुणोंका यथावसर उपयोग किया जाता है। कुन्तीनन्दन! जब अपना पक्ष बलवान् तथा शत्रुका पक्ष निर्बल जान पड़े, उस समय शत्रुके साथ युद्ध छेड़कर विपक्षी राजाको जीतनेका प्रयत्न करना चाहिये॥६-७॥

विश्वास-प्रस्तुतिः

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः संधिं समाश्रयेत् ॥ ८ ॥

मूलम्

यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः।
सार्धं विद्वांस्तदा क्षीणः परैः संधिं समाश्रयेत् ॥ ८ ॥

अनुवाद (हिन्दी)

परंतु जब शत्रु-पक्ष प्रबल और अपना ही पक्ष दुर्बल हो, उस समय क्षीणशक्ति विद्वान् पुरुष शत्रुओंके साथ संधि कर ले॥८॥

विश्वास-प्रस्तुतिः

द्रव्याणां संचयश्चैव कर्तव्यः सुमहांस्तथा।
तदा समर्थो यानाय नचिरेणैव भारत ॥ ९ ॥
तदा सर्वं विधेयं स्यात् स्थाने न स विचारयेत्।

मूलम्

द्रव्याणां संचयश्चैव कर्तव्यः सुमहांस्तथा।
तदा समर्थो यानाय नचिरेणैव भारत ॥ ९ ॥
तदा सर्वं विधेयं स्यात् स्थाने न स विचारयेत्।

अनुवाद (हिन्दी)

भारत! राजाको सदैव द्रव्योंका महान् संग्रह करते रहना चाहिये। जब वह शीघ्र ही शत्रुपर आक्रमण करनेमें समर्थ हो, उस समय उसका जो कर्तव्य हो, उसे वह स्थिरतापूर्वक भलीभाँति विचार ले॥९॥

विश्वास-प्रस्तुतिः

भूमिरल्पफला देया विपरीतस्य भारत ॥ १० ॥
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमथो बलम्।

मूलम्

भूमिरल्पफला देया विपरीतस्य भारत ॥ १० ॥
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमथो बलम्।

अनुवाद (हिन्दी)

भारत! यदि अपनी विपरीत अवस्था हो तो शत्रुको कम उपजाऊ भूमि, थोड़ा-सा सोना और अधिक मात्रामें जस्ता-पीतल आदि धातु तथा दुर्बल मित्र एवं सेना देकर उसके साथ संधि करे॥१०॥

विश्वास-प्रस्तुतिः

विपरीतान्निगृह्णीयात् स्वं हि संधिविशारदः ॥ ११ ॥
संध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि ॥ १२ ॥
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।

मूलम्

विपरीतान्निगृह्णीयात् स्वं हि संधिविशारदः ॥ ११ ॥
संध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ।
विपरीतं न तच्छ्रेयः पुत्र कस्यांचिदापदि ॥ १२ ॥
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्।

अनुवाद (हिन्दी)

यदि शत्रुकी विपरीत दशा हो और वह संधिके लिये प्रार्थना करे तो संधिविशारद पुरुष उससे उपजाऊ भूमि, सोना-चाँदी आदि धातु तथा बलवान् मित्र एवं सेना लेकर उसके साथ संधि करे अथवा भरतश्रेष्ठ! प्रतिद्वन्द्वी राजाके राजकुमारको ही अपने यहाँ जमानतके तौरपर रखनेकी चेष्टा करनी चाहिये। इसके विपरीत बर्ताव करना अच्छा नहीं है। बेटा! यदि कोई आपत्ति आ जाय तो उचित उपाय और मन्त्रणाके ज्ञाता तुम-जैसे राजाको उससे छूटनेका प्रयत्न करना चाहिये॥

विश्वास-प्रस्तुतिः

प्रकृतीनां च राजेन्द्र राजा दीनान् विभावयेत् ॥ १३ ॥
क्रमेण युगपत् सर्वं व्यवसायं महाबलः।
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च ॥ १४ ॥

मूलम्

प्रकृतीनां च राजेन्द्र राजा दीनान् विभावयेत् ॥ १३ ॥
क्रमेण युगपत् सर्वं व्यवसायं महाबलः।
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च ॥ १४ ॥

अनुवाद (हिन्दी)

राजेन्द्र! प्रजाजनोंके भीतर जो दीन-दरिद्र (अन्ध-बधिर आदि) मनुष्य हों, उनका भी राजा आदर करे। महाबली राजा अपने शत्रुके विपरीत क्रमशः अथवा एक साथ सारा उद्योग आरम्भ कर दे। वह उसे पीड़ा दे। उसकी गति अवरुद्ध करे और उसका खजाना नष्ट कर दे॥१३-१४॥

विश्वास-प्रस्तुतिः

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥ १५ ॥

मूलम्

कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता ॥ १५ ॥

अनुवाद (हिन्दी)

अपने राज्यकी रक्षा करनेवाले राजाको यत्नपूर्वक शत्रुओंके साथ उपर्युक्त बर्ताव करना चाहिये; परंतु अपनी वृद्धि चाहनेवाले नरेशको शरणमें आये हुए सामन्तका वध कदापि नहीं करना चाहिये॥१५॥

विश्वास-प्रस्तुतिः

कौन्तेय तं न हिंसेत् स यो महीं विजिगीषते।
गणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥ १६ ॥

मूलम्

कौन्तेय तं न हिंसेत् स यो महीं विजिगीषते।
गणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः ॥ १६ ॥

अनुवाद (हिन्दी)

कुन्तीकुमार! जो समूची पृथ्वीपर विजय पाना चाहता हो, वह तो कदापि उस (सामन्त)-की हिंसा न करे। तुम अपने मन्त्रियोंसहित सदा शत्रुगणोंमें फूट डालनेकी इच्छा रखना॥१६॥

विश्वास-प्रस्तुतिः

साधुसंग्रहणाच्चैव पापनिग्रहणात् तथा ।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥ १७ ॥

मूलम्

साधुसंग्रहणाच्चैव पापनिग्रहणात् तथा ।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा ॥ १७ ॥

अनुवाद (हिन्दी)

अच्छे पुरुषोंसे मेल-जोल बढ़ाये और दुष्टोंको कैद करके उन्हें दण्ड दे। महाबली नरेशको दुर्बल शत्रुके पीछे सदा नहीं पड़े रहना चाहिये॥१७॥

विश्वास-प्रस्तुतिः

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान् दुर्बलं नृपः ॥ १८ ॥
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेः ।

मूलम्

तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः।
यद्येनमभियायाच्च बलवान् दुर्बलं नृपः ॥ १८ ॥
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेः ।

अनुवाद (हिन्दी)

राजसिंह! तुम्हें बेंतकी-सी वृत्ति (नम्रता)-का आश्रय लेकर रहना चाहिये। यदि किसी दुर्बल राजापर बलवान् राजा आक्रमण करे तो क्रमशः साम आदि उपायोंद्वारा उस बलवान् राजाको लौटानेका प्रयत्न करना चाहिये॥१८॥

विश्वास-प्रस्तुतिः

अशक्नुवंश्च युद्धाय निष्पतेत् सह मन्त्रिभिः ॥ १९ ॥
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।

मूलम्

अशक्नुवंश्च युद्धाय निष्पतेत् सह मन्त्रिभिः ॥ १९ ॥
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः।

अनुवाद (हिन्दी)

यदि अपनेमें युद्धकी शक्ति न हो तो मन्त्रियोंके साथ उस आक्रमणकारी राजाकी शरणमें जाय तथा कोश, पुरवासी मनुष्य, दण्डशक्ति एवं अन्य जो प्रिय कार्य हों, उन सबको अर्पित करके उस प्रतिद्वन्द्वीको लौटानेकी चेष्टा करे॥१९॥

विश्वास-प्रस्तुतिः

असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मुक्तिः स्याच्छरीरमिति केवलम् ॥ २० ॥

मूलम्

असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्।
क्रमेणानेन मुक्तिः स्याच्छरीरमिति केवलम् ॥ २० ॥

अनुवाद (हिन्दी)

यदि किसी भी उपायसे संधि न हो तो मुख्य साधनको लेकर विपक्षीपर युद्धके लिये टूट पड़े। इस क्रमसे शरीर चला जाय तो भी वीर पुरुषकी मुक्ति ही होती है। केवल शरीर दे देना ही उसका मुख्य साधन है॥२०॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आश्रमवासिके पर्वणि आश्रमवासपर्वणि धृतराष्ट्रोपदेशे षष्ठोऽध्यायः ॥ ६ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आश्रमवासिकपर्वके अन्तर्गत आश्रमवासपर्वमें धृतराष्ट्रका उपदेशविषयक छठा अध्याय पूरा हुआ॥६॥


  1. कृषि आदि आठ सन्धान कर्म हैं। बाल आदि बीस असन्धेय हैं। नास्तिकता आदि चौदह दोष हैं और मन्त्र आदि अठारह तीर्थ हैं। उन सबका विस्तारपूर्वक वर्णन पहले आ चुका है। ↩︎