०६२ वासुदेवसान्त्वने

भागसूचना

द्विषष्टितमोऽध्यायः

सूचना (हिन्दी)

वसुदेव आदि यादवोंका अभिमन्युके निमित्त श्राद्ध करना तथा व्यासजीका उत्तरा और अर्जुनको समझाकर युधिष्ठिरको अश्वमेधयज्ञ करनेकी आज्ञा देना

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा।
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ १ ॥

मूलम्

एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा।
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! अपने पुत्र श्रीकृष्णकी बात सुनकर शूरपुत्र धर्मात्मा वसुदेवजीने शोक त्याग दिया और अभिमन्युके लिये परम उत्तम श्राद्धविषयक दान दिया॥१॥

विश्वास-प्रस्तुतिः

तथैव वासुदेवश्च स्वस्रीयस्य महात्मनः।
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ २ ॥

मूलम्

तथैव वासुदेवश्च स्वस्रीयस्य महात्मनः।
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ २ ॥

अनुवाद (हिन्दी)

इसी प्रकार भगवान् श्रीकृष्णने भी अपने महामनस्वी भानजे अभिमन्युका, जो उनके पिता वसुदेवजीका सदा ही परम प्रिय रहा, श्राद्धकर्म सम्पन्न किया॥२॥

विश्वास-प्रस्तुतिः

षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्।
विधिवद् भोजयामास भोज्यं सर्वगुणान्वितम् ॥ ३ ॥

मूलम्

षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्।
विधिवद् भोजयामास भोज्यं सर्वगुणान्वितम् ॥ ३ ॥

अनुवाद (हिन्दी)

उन्होंने साठ लाख महातेजस्वी ब्राह्मणोंको विधिपूर्वक सर्वगुणसम्पन्न उत्तम अन्न भोजन कराया॥३॥

विश्वास-प्रस्तुतिः

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ।
ब्राह्मणानां तदा कृष्णस्तदभूल्लोमहर्षणम् ॥ ४ ॥

मूलम्

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ।
ब्राह्मणानां तदा कृष्णस्तदभूल्लोमहर्षणम् ॥ ४ ॥

अनुवाद (हिन्दी)

महाबाहु श्रीकृष्णने उस समय ब्राह्मणोंको वस्त्र पहनाकर इतना धन दिया, जिससे उनकी धनविषयक तृष्णा दूर हो गयी। यह एक रोमांचकारी घटना थी॥४॥

विश्वास-प्रस्तुतिः

सुवर्णं चैव गाश्चैव शयनाच्छादनानि च।
दीयमानं तदा विप्रा वर्धतामिति चाब्रुवन् ॥ ५ ॥

मूलम्

सुवर्णं चैव गाश्चैव शयनाच्छादनानि च।
दीयमानं तदा विप्रा वर्धतामिति चाब्रुवन् ॥ ५ ॥

अनुवाद (हिन्दी)

ब्राह्मणलोग सुवर्ण, गौ, शय्या और वस्त्रका दान पाकर अभ्युदय होनेका आशीर्वाद देने लगे॥५॥

विश्वास-प्रस्तुतिः

वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः।
अभिमन्योस्तदा श्राद्धमकुर्वन् सत्यकस्तदा ॥ ६ ॥

मूलम्

वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः।
अभिमन्योस्तदा श्राद्धमकुर्वन् सत्यकस्तदा ॥ ६ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण, बलदेव, सत्यक और सात्यकिने भी उस समय अभिमन्युका श्राद्ध किया॥६॥

विश्वास-प्रस्तुतिः

अतीव दुःखसंतप्ता न शमं चोपलेभिरे।
तथैव पाण्डवा वीरा नगरे नागसाह्वये ॥ ७ ॥
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ।

मूलम्

अतीव दुःखसंतप्ता न शमं चोपलेभिरे।
तथैव पाण्डवा वीरा नगरे नागसाह्वये ॥ ७ ॥
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ।

अनुवाद (हिन्दी)

वे सबके सब अत्यन्त दुःखसे संतप्त थे। उन्हें शान्ति नहीं मिलती थी। उसी प्रकार हस्तिनापुरमें वीर पाण्डव भी अभिमन्युसे रहित होकर शान्ति नहीं पाते थे॥७॥

विश्वास-प्रस्तुतिः

सुबहूनि च राजेन्द्र दिवसानि विराटजा ॥ ८ ॥
नाभुङ्क्त पतिदुःखार्ता तदभूत् करुणं महत्।
कुक्षिस्थ एव तस्याथ गर्भो वै सम्प्रलीयत ॥ ९ ॥

मूलम्

सुबहूनि च राजेन्द्र दिवसानि विराटजा ॥ ८ ॥
नाभुङ्क्त पतिदुःखार्ता तदभूत् करुणं महत्।
कुक्षिस्थ एव तस्याथ गर्भो वै सम्प्रलीयत ॥ ९ ॥

अनुवाद (हिन्दी)

राजेन्द्र! विराटकुमारी उत्तराने पतिके दुःखसे आतुर हो बहुत दिनोंतक भोजन ही नहीं किया। उसकी वह दशा बड़ी ही करुणाजनक थी। उसके गर्भका बालक उदरहीमें पड़ा-पड़ा क्षीण होने लगा॥८-९॥

विश्वास-प्रस्तुतिः

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा।
समागम्याब्रवीद् धीमान् पृथां पृथुललोचनाम् ॥ १० ॥
उत्तरां च महातेजाः शोकः संत्यज्यतामयम्।
भविष्यति महातेजाः पुत्रस्तव यशस्विनि ॥ ११ ॥

मूलम्

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा।
समागम्याब्रवीद् धीमान् पृथां पृथुललोचनाम् ॥ १० ॥
उत्तरां च महातेजाः शोकः संत्यज्यतामयम्।
भविष्यति महातेजाः पुत्रस्तव यशस्विनि ॥ ११ ॥

अनुवाद (हिन्दी)

उसकी इस दशाको दिव्य दृष्टिसे जानकर महान् तेजस्वी बुद्धिमान् महर्षि व्यास वहाँ आये और विशाल नेत्रोंवाली कुन्ती तथा उत्तरासे मिलकर उन्हें समझाते हुए इस प्रकार बोले—‘यशस्विनि उत्तरे! तुम यह शोक त्याग दो। तुम्हारा पुत्र महातेजस्वी होगा॥१०-११॥

विश्वास-प्रस्तुतिः

प्रभावाद् वासुदेवस्य मम व्याहरणादपि।
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ १२ ॥

मूलम्

प्रभावाद् वासुदेवस्य मम व्याहरणादपि।
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ १२ ॥

अनुवाद (हिन्दी)

‘भगवान् श्रीकृष्णके प्रभावसे और मेरे आशीर्वादसे वह पाण्डवोंके बाद सम्पूर्ण पृथ्वीका पालन करेगा’॥१२॥

विश्वास-प्रस्तुतिः

धनंजयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः।
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ १३ ॥

मूलम्

धनंजयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः।
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ १३ ॥

अनुवाद (हिन्दी)

भारत! तत्पश्चात् व्यासजीने धर्मराज युधिष्ठिरको सुनाते हुए अर्जुनकी ओर देखकर उनका हर्ष बढ़ाते हुए-से कहा—॥१३॥

विश्वास-प्रस्तुतिः

पौत्रस्तव महाभागो जनिष्यति महामनाः।
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ॥ १४ ॥
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन।
विचार्यमत्र न हि ते सत्यमेतद् भविष्यति ॥ १५ ॥

मूलम्

पौत्रस्तव महाभागो जनिष्यति महामनाः।
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ॥ १४ ॥
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन।
विचार्यमत्र न हि ते सत्यमेतद् भविष्यति ॥ १५ ॥

अनुवाद (हिन्दी)

‘कुरुश्रेष्ठ! तुम्हें महान् भाग्यशाली और महामनस्वी पौत्र होनेवाला है, जो समुद्रपर्यन्त सारी पृथ्वीका धर्मतः पालन करेगा; अतः शत्रुसूदन! तुम शोक त्याग दो। इसमें कुछ विचार करनेकी आवश्यकता नहीं है। मेरा यह कथन सत्य होगा॥१४-१५॥

विश्वास-प्रस्तुतिः

यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन।
पुरोक्तं तत् तथा भावि मा तेऽत्रास्तु विचारणा ॥ १६ ॥

मूलम्

यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन।
पुरोक्तं तत् तथा भावि मा तेऽत्रास्तु विचारणा ॥ १६ ॥

अनुवाद (हिन्दी)

‘कुरुनन्दन! वृष्णिवंशके वीर पुरुष भगवान् श्रीकृष्णने पहले जो कुछ कहा है, वह सब वैसा ही होगा। इस विषयमें तुम्हें कोई अन्यथा विचार नहीं करना चाहिये॥१६॥

विश्वास-प्रस्तुतिः

विबुधानां गतो लोकानक्षयानात्मनिर्जितान् ।
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ॥ १७ ॥

मूलम्

विबुधानां गतो लोकानक्षयानात्मनिर्जितान् ।
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ॥ १७ ॥

अनुवाद (हिन्दी)

‘वीर अभिमन्यु अपने पराक्रमसे उपार्जित किये हुए देवताओंके अक्षय लोकोंमें गया है; अतः उसके लिये तुम्हें या अन्य कुरुवंशियोंको क्षोभ नहीं करना चाहिये’॥१७॥

विश्वास-प्रस्तुतिः

एवं पितामहेनोक्तो धर्मात्मा स धनंजयः।
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत् तदा ॥ १८ ॥

मूलम्

एवं पितामहेनोक्तो धर्मात्मा स धनंजयः।
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत् तदा ॥ १८ ॥

अनुवाद (हिन्दी)

महाराज! अपने पितामह व्यासजीके द्वारा इस प्रकार समझाये जानेपर धर्मात्मा अर्जुनने शोक त्यागकर संतोषका आश्रय लिया॥१८॥

विश्वास-प्रस्तुतिः

पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते।
अवर्धत यथाकामं शुक्लपक्षे यथा शशी ॥ १९ ॥

मूलम्

पितापि तव धर्मज्ञ गर्भे तस्मिन् महामते।
अवर्धत यथाकामं शुक्लपक्षे यथा शशी ॥ १९ ॥

अनुवाद (हिन्दी)

धर्मज्ञ! महामते! उस समय तुम्हारे पिता परीक्षित् शुक्लपक्षके चन्द्रमाकी भाँति यथेष्ट वृद्धि पाने लगे॥१९॥

विश्वास-प्रस्तुतिः

ततः संचोदयामास व्यासो धर्मात्मजं नृपम्।
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ २० ॥

मूलम्

ततः संचोदयामास व्यासो धर्मात्मजं नृपम्।
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ २० ॥

अनुवाद (हिन्दी)

तदनन्तर व्यासजीने धर्मपुत्र राजा युधिष्ठिरको अश्वमेध यज्ञ करनेके लिये आज्ञा दी और स्वयं वहाँसे अदृश्य हो गये॥२०॥

विश्वास-प्रस्तुतिः

धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः।
वित्तस्यानयने तात चकार गमने मतिम् ॥ २१ ॥

मूलम्

धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः।
वित्तस्यानयने तात चकार गमने मतिम् ॥ २१ ॥

अनुवाद (हिन्दी)

तात! व्यासजीका वचन सुनकर बुद्धिमान् धर्मराज युधिष्ठिरने धन लानेके लिये हिमालयकी यात्रा करनेका विचार किया॥२१॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि वासुदेवसान्त्वने द्विषष्टितमोऽध्यायः ॥ ६२ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आश्वमेधिकपर्वके अन्तर्गत अनुगीतापर्वमें श्रीकृष्णकी सान्त्वनाविषयक बासठवाँ अध्याय पूरा हुआ॥६२॥