०५६ कुण्डलाहरणे

भागसूचना

षट्पञ्चाशत्तमोऽध्यायः

सूचना (हिन्दी)

उत्तंककी गुरुभक्तिका वर्णन, गुरुपुत्रीके साथ उत्तंकका विवाह, गुरुपत्नीकी आज्ञासे दिव्यकुण्डल लानेके लिये उत्तंकका राजा सौदासके पास जाना

मूलम् (वचनम्)

जनमेजय उवाच

विश्वास-प्रस्तुतिः

उत्तङ्कः केन तपसा संयुक्तो वै महामनाः।
यः शापं दातुकामोऽभूद् विष्णवे प्रभविष्णवे ॥ १ ॥

मूलम्

उत्तङ्कः केन तपसा संयुक्तो वै महामनाः।
यः शापं दातुकामोऽभूद् विष्णवे प्रभविष्णवे ॥ १ ॥

अनुवाद (हिन्दी)

जनमेजयने पूछा— ब्रह्मन्! महात्मा उत्तंक मुनिने ऐसी कौन-सी तपस्या की थी, जिससे वे सबकी उत्पत्तिके हेतुभूत भगवान् विष्णुको भी शाप देनेका संकल्प कर बैठे?॥१॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

उत्तङ्को महता युक्तस्तपसा जनमेजय।
गुरुभक्तः स तेजस्वी नान्यत् किंचिदपूजयत् ॥ २ ॥

मूलम्

उत्तङ्को महता युक्तस्तपसा जनमेजय।
गुरुभक्तः स तेजस्वी नान्यत् किंचिदपूजयत् ॥ २ ॥

अनुवाद (हिन्दी)

वैशम्पायनजीने कहा— जनमेजय! उत्तंक मुनि बड़े भारी तपस्वी, तेजस्वी और गुरुभक्त थे। उन्होंने जीवनमें गुरुके सिवा दूसरे किसी देवताकी आराधना नहीं की थी॥२॥

विश्वास-प्रस्तुतिः

सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः ।
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥ ३ ॥

मूलम्

सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः ।
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥ ३ ॥

अनुवाद (हिन्दी)

भरतनन्दन! जब वे गुरुकुलमें रहते थे, उन दिनों सभी ऋषिकुमारोंके मनमें यह अभिलाषा होती थी कि हमें भी उत्तंकके समान गुरुभक्ति प्राप्त हो॥३॥

विश्वास-प्रस्तुतिः

गौतमस्य तु शिष्याणां बहूनां जनमेजय।
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत् तदा ॥ ४ ॥

मूलम्

गौतमस्य तु शिष्याणां बहूनां जनमेजय।
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत् तदा ॥ ४ ॥

अनुवाद (हिन्दी)

जनमेजय! गौतमके बहुत-से शिष्य थे, परंतु उनका प्रेम और स्नेह सबसे अधिक उत्तंकमें ही था॥

विश्वास-प्रस्तुतिः

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा।
सम्यक् चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ ५ ॥

मूलम्

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा।
सम्यक् चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ ५ ॥

अनुवाद (हिन्दी)

उत्तंकके इन्द्रियसंयम, बाहर-भीतरकी पवित्रता, पुरुषार्थ, कर्म और उत्तमोत्तम सेवासे गौतम बहुत प्रसन्न रहते थे॥५॥

विश्वास-प्रस्तुतिः

अथ शिष्यसहस्राणि समनुज्ञातवानृषिः ।
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत।
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ॥ ६ ॥

मूलम्

अथ शिष्यसहस्राणि समनुज्ञातवानृषिः ।
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत।
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ॥ ६ ॥

अनुवाद (हिन्दी)

उन महर्षिने अपने सहस्रों शिष्योंको पढ़ाकर घर जानेकी आज्ञा दे दी; परंतु उत्तङ्कपर अधिक प्रेम होनेके कारण वे उन्हें घर जानेकी आज्ञा नहीं देना चाहते थे। तात! क्रमशः उन महामुनि उत्तंकको वृद्धावस्था प्राप्त हुई॥६॥

विश्वास-प्रस्तुतिः

न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः।
ततः कदाचिद् राजेन्द्र काष्ठान्यानयितुं ययौ ॥ ७ ॥
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्।

मूलम्

न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः।
ततः कदाचिद् राजेन्द्र काष्ठान्यानयितुं ययौ ॥ ७ ॥
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्।

अनुवाद (हिन्दी)

किंतु वे गुरुवत्सल महर्षि यह नहीं जान सके कि मेरा बुढ़ापा आ गया। राजेन्द्र! एक दिन उत्तंक मुनि लकड़ियाँ लानेके लिये वनमें गये और वहाँसे काठका बहुत बड़ा बोझ उठा लाये॥७॥

विश्वास-प्रस्तुतिः

स तद्भाराभिभूतात्मा काष्ठभारमरिंदम ॥ ८ ॥
निचिक्षेप क्षितौ राजन् परिश्रान्तो बुभुक्षितः।
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ॥ ९ ॥
ततः काष्ठैः सह तदा पपात धरणीतले।

मूलम्

स तद्भाराभिभूतात्मा काष्ठभारमरिंदम ॥ ८ ॥
निचिक्षेप क्षितौ राजन् परिश्रान्तो बुभुक्षितः।
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा ॥ ९ ॥
ततः काष्ठैः सह तदा पपात धरणीतले।

अनुवाद (हिन्दी)

शत्रुदमन नरेश! बोझ भारी होनेके कारण वे बहुत थक गये। उनका शरीर लकड़ियोंके भारसे दब गया था। वे भूखसे पीड़ित हो रहे थे। जब आश्रमपर आकर उस बोझको वे जमीनपर गिराने लगे, उस समय चाँदीके तारकी भाँति सफेद रंगकी उनकी जटा लकड़ीमें चिपक गयी थी, जो उन लकड़ियोंके साथ ही जमीनपर गिर पड़ी॥८-९॥

विश्वास-प्रस्तुतिः

ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत ॥ १० ॥
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरस्तदा।

मूलम्

ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत ॥ १० ॥
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरस्तदा।

अनुवाद (हिन्दी)

भारत! भारसे तो वे पिस ही गये थे, भूखने भी उन्हें व्याकुल कर दिया था। अतः अपनी उस अवस्थाको देखकर वे उस समय आर्त स्वरसे रोने लगे॥१०॥

विश्वास-प्रस्तुतिः

ततो गुरुसुता तस्य पद्मपत्रनिभानना ॥ ११ ॥
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना।
पितुर्नियोगाद् धर्मज्ञा शिरसावनता तदा ॥ १२ ॥

मूलम्

ततो गुरुसुता तस्य पद्मपत्रनिभानना ॥ ११ ॥
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना।
पितुर्नियोगाद् धर्मज्ञा शिरसावनता तदा ॥ १२ ॥

अनुवाद (हिन्दी)

तब कमलदलके समान प्रफुल्ल मुखवाली विशाललोचना परम सुन्दरी धर्मज्ञ गुरुपुत्रीने पिताकी आज्ञा पाकर विनीत भावसे सिर झुकाये वहाँ आयी और अपने हाथोंमें उसने मुनिके आँसू ग्रहण कर लिये॥

विश्वास-प्रस्तुतिः

तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः।
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही ॥ १३ ॥

मूलम्

तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः।
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही ॥ १३ ॥

अनुवाद (हिन्दी)

उन अश्रुबिन्दुओंसे उसके दोनों हाथ जल गये और आँसुओंसहित पृथ्वीसे जा लगे। परंतु पृथ्वी भी उन गिरते हुए अश्रुबिन्दुओंके धारण करनेमें असमर्थ हो गयी॥१३॥

विश्वास-प्रस्तुतिः

गौतमस्त्वब्रवीद् विप्रमुत्तङ्कं प्रीतमानसः ।
कस्मात् तात तवाद्येह शोकोत्तरमिदं मनः।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥ १४ ॥

मूलम्

गौतमस्त्वब्रवीद् विप्रमुत्तङ्कं प्रीतमानसः ।
कस्मात् तात तवाद्येह शोकोत्तरमिदं मनः।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥ १४ ॥

अनुवाद (हिन्दी)

फिर गौतमने प्रसन्नचित्त होकर विप्रवर उत्तंकसे पूछा—‘बेटा! आज तुम्हारा मन शोकसे व्याकुल क्यों हो रहा है? मैं इसका यथार्थ कारण सुनना चाहता हूँ। ब्रह्मर्षे! तुम निःसंकोच होकर सारी बातें बताओ’॥१४॥

मूलम् (वचनम्)

उत्तङ्क उवाच

विश्वास-प्रस्तुतिः

भवद्‌गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ १५ ॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे।
शतवर्षोषितं मां हि न त्वमभ्यनुजानिथाः ॥ १६ ॥

मूलम्

भवद्‌गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ १५ ॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे।
शतवर्षोषितं मां हि न त्वमभ्यनुजानिथाः ॥ १६ ॥

अनुवाद (हिन्दी)

उत्तंकने कहा— गुरुदेव! मेरा मन सदा आपमें लगा रहा। आपहीका प्रिय करनेकी इच्छासे मैं निरन्तर आपकी सेवामें संलग्न रहा, मेरा सम्पूर्ण अनुराग आपहीमें रहा है और आपहीकी भक्तिमें तत्पर रहकर मैंने न तो लौकिक सुखको जाना और न मुझे आये हुए इस बुढ़ापाका ही पता चला। मुझे यहाँ रहते हुए सौ वर्ष बीत गये तो भी आपने मुझे घर जानेकी आज्ञा नहीं दी॥१५-१६॥

विश्वास-प्रस्तुतिः

भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ १७ ॥

मूलम्

भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ १७ ॥

अनुवाद (हिन्दी)

द्विजश्रेष्ठ! मेरे बाद सैकड़ों और हजारों शिष्य आपकी सेवामें आये और अध्ययन पूरा करके आपकी आज्ञा लेकर चले गये (केवल मैं ही यहाँ पड़ा हुआ हूँ)॥१७॥

मूलम् (वचनम्)

गौतम उवाच

विश्वास-प्रस्तुतिः

त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥ १८ ॥

मूलम्

त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥ १८ ॥

अनुवाद (हिन्दी)

गौतमने कहा— विप्रवर! तुम्हारी गुरुशुश्रूषासे तुम्हारे ऊपर मेरा बड़ा प्रेम हो गया था। इसीलिये इतना अधिक समय बीत गया तो भी मेरे ध्यानमें यह बात नहीं आयी॥१८॥

विश्वास-प्रस्तुतिः

किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान् गच्छ मा चिरम् ॥ १९ ॥

मूलम्

किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान् गच्छ मा चिरम् ॥ १९ ॥

अनुवाद (हिन्दी)

भृगुनन्दन! यदि आज तुम्हारे मनमें यहाँसे जानेकी इच्छा हुई है तो मेरी आज्ञा स्वीकार करो और शीघ्र ही यहाँसे अपने घरको चले जाओ॥१९॥

मूलम् (वचनम्)

उत्तङ्क उवाच

विश्वास-प्रस्तुतिः

गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ २० ॥

मूलम्

गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ २० ॥

अनुवाद (हिन्दी)

उत्तंकने पूछा— द्विजश्रेष्ठ! प्रभो! मैं आपको गुरुदक्षिणामें क्या दूँ? यह बताइये। उसे आपको अर्पित करके आज्ञा लेकर घरको जाऊँ॥२०॥

मूलम् (वचनम्)

गौतम उवाच

विश्वास-प्रस्तुतिः

दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते।
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥ २१ ॥

मूलम्

दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते।
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥ २१ ॥

अनुवाद (हिन्दी)

गौतमने कहा— ब्रह्मन्! सत्पुरुष कहते हैं कि गुरुजनोंको संतुष्ट करना ही उनके लिये सबसे उत्तम दक्षिणा है। तुमने जो सेवा की है, उससे मैं बहुत संतुष्ट हूँ, इसमें संशय नहीं है॥२१॥

विश्वास-प्रस्तुतिः

इत्थं च परितुष्टं मां विजानीहि भृगूद्वह।
युवा षोडशवर्षो हि यद्यद्य भविता भवान् ॥ २२ ॥
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥ २३ ॥

मूलम्

इत्थं च परितुष्टं मां विजानीहि भृगूद्वह।
युवा षोडशवर्षो हि यद्यद्य भविता भवान् ॥ २२ ॥
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥ २३ ॥

अनुवाद (हिन्दी)

भृगुकुलभूषण! इस तरह तुम मुझे पूर्ण संतुष्ट जानो। यदि आज तुम सोलह वर्षके तरुण हो जाओ तो मैं तुम्हें पत्नीरूपसे अपनी कुमारी कन्या अर्पित कर दूँगा; क्योंकि इसके सिवा दूसरी कोई स्त्री तुम्हारे तेजको नहीं सह सकती॥२२-२३॥

विश्वास-प्रस्तुतिः

ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ २४ ॥

मूलम्

ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ २४ ॥

अनुवाद (हिन्दी)

तब उत्तंकने तपोबलसे तरुण होकर उस यशस्विनी गुरुपुत्रीका पाणिग्रहण किया। तत्पश्चात् गुरुकी आज्ञा पाकर वे गुरुपत्नीसे बोले—॥२४॥

विश्वास-प्रस्तुतिः

कं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥ २५ ॥

मूलम्

कं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥ २५ ॥

अनुवाद (हिन्दी)

‘माताजी! मुझे आज्ञा दीजिये, मैं गुरुदक्षिणामें आपको क्या दूँ? अपना धन और प्राण देकर भी मैं आपका प्रिय एवं हित करना चाहता हूँ॥२५॥

विश्वास-प्रस्तुतिः

यद् दुर्लभं हि लोकेऽस्मिन् रत्नमत्यद्‌भुतं महत्।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ २६ ॥

मूलम्

यद् दुर्लभं हि लोकेऽस्मिन् रत्नमत्यद्‌भुतं महत्।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ २६ ॥

अनुवाद (हिन्दी)

‘इस लोकमें जो अत्यन्त दुर्लभ, अद्‌भुत एवं महान् रत्न हो, उसे भी मैं तपस्याके बलसे ला सकता हूँ; इसमें संशय नहीं है’॥२६॥

मूलम् (वचनम्)

अहल्योवाच

विश्वास-प्रस्तुतिः

परितुष्टास्मि ते विप्र नित्यं भक्त्या तवानघ।
पर्याप्तमेतद् भद्रं ते गच्छ तात यथेप्सितम् ॥ २७ ॥

मूलम्

परितुष्टास्मि ते विप्र नित्यं भक्त्या तवानघ।
पर्याप्तमेतद् भद्रं ते गच्छ तात यथेप्सितम् ॥ २७ ॥

अनुवाद (हिन्दी)

अहल्या बोली— निष्पाप ब्राह्मण! मैं तुम्हारे भक्ति-भावसे सदा संतुष्ट हूँ। बेटा! मेरे लिये इतना ही बहुत है। तुम्हारा कल्याण हो। अब तुम्हारी जहाँ इच्छा हो, जाओ॥२७॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

उत्तङ्कस्तु महाराज पुनरेवाब्रवीद् वचः।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥ २८ ॥

मूलम्

उत्तङ्कस्तु महाराज पुनरेवाब्रवीद् वचः।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥ २८ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— महाराज! गुरुपत्नीकी बात सुनकर उत्तंकने फिर कहा—‘माताजी! मुझे आज्ञा दीजिये—मैं क्या करूँ? मुझे आपका प्रिय कार्य अवश्य करना है’॥२८॥

मूलम् (वचनम्)

अहल्योवाच

विश्वास-प्रस्तुतिः

सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ २९ ॥

मूलम्

सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ २९ ॥

अनुवाद (हिन्दी)

अहल्या बोली— बेटा! राजा सौदासकी रानीने जो दो दिव्य मणिमय कुण्डल धारण कर रखे हैं, उन्हें ले आओ। तुम्हारा कल्याण हो। उनके ला देनेसे तुम्हारी गुरु-दक्षिणा पूरी हो जायगी॥२९॥

विश्वास-प्रस्तुतिः

स तथेति प्रतिश्रुत्य जगाम जनमेजय।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ ३० ॥

मूलम्

स तथेति प्रतिश्रुत्य जगाम जनमेजय।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ ३० ॥

अनुवाद (हिन्दी)

जनमेजय! तब ‘बहुत अच्छा’ कहकर उत्तंकने गुरुपत्नीकी आज्ञा स्वीकार कर ली और उनका प्रिय करनेकी इच्छासे उन कुण्डलोंको लानेके लिये चल दिये॥३०॥

विश्वास-प्रस्तुतिः

स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ ३१ ॥

मूलम्

स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ ३१ ॥

अनुवाद (हिन्दी)

ब्राह्मणशिरोमणि उत्तंक नरभक्षी राक्षसभावको प्राप्त हुए राजा सौदाससे उन मणिमय कुण्डलोंकी याचना करनेके लिये वहाँसे शीघ्रतापूर्वक प्रस्थित हुए॥३१॥

विश्वास-प्रस्तुतिः

गौतमस्त्वब्रवीत् पत्नीमुत्तङ्को नाद्य दृश्यते।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥ ३२ ॥

मूलम्

गौतमस्त्वब्रवीत् पत्नीमुत्तङ्को नाद्य दृश्यते।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥ ३२ ॥

अनुवाद (हिन्दी)

उनके चले जानेपर गौतमने पत्नीसे पूछा—‘आज उत्तंक क्यों नहीं दिखायी देता है?’ पतिके इस प्रकार पूछनेपर अहल्याने कहा—‘वह सौदासकी महारानीके कुण्डल ले आनेके लिये गया’॥३२॥

विश्वास-प्रस्तुतिः

ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ ३३ ॥

मूलम्

ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ ३३ ॥

अनुवाद (हिन्दी)

यह सुनकर गौतमने पत्नीसे कहा—‘देवि! यह तुमने अच्छा नहीं किया। राजा सौदास शापवश राक्षस हो गये हैं। अतः वे उस ब्राह्मणको अवश्य मार डालेंगे’॥३३॥

मूलम् (वचनम्)

अहल्योवाच

विश्वास-प्रस्तुतिः

अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो मया।
भवत्प्रसादान्न भयं किंचित् तस्य भविष्यति ॥ ३४ ॥

मूलम्

अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो मया।
भवत्प्रसादान्न भयं किंचित् तस्य भविष्यति ॥ ३४ ॥

अनुवाद (हिन्दी)

अहल्या बोली— भगवन्! मैं इस बातको नहीं जानती थी, इसीलिये उस ब्राह्मणको ऐसा काम सौंप दिया। मुझे विश्वास है कि आपकी कृपासे उसे वहाँ कोई भय नहीं प्राप्त होगा॥३४॥

विश्वास-प्रस्तुतिः

इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः।
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ३५ ॥

मूलम्

इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः।
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ३५ ॥

अनुवाद (हिन्दी)

यह सुनकर गौतमने पत्नीसे कहा—‘अच्छा, ऐसा ही हो।’ उधर उत्तंक निर्जन वनमें जाकर राजा सौदाससे मिले॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने कुण्डलाहरणे षट्‌पञ्चाशत्तमोऽध्यायः॥५६॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आश्वमेधिकपर्वके अन्तर्गत अनुगीतापर्वमें उत्तंकके उपाख्यानमें कुण्डलाहरणविषयक छप्पनवाँ अध्याय पूरा हुआ॥५६॥