०४३ गुरुशिष्यसंवादे

भागसूचना

त्रिचत्वारिंशोऽध्यायः

सूचना (हिन्दी)

चराचर प्राणियोंके अधिपतियोंका, धर्म आदिके लक्षणोंका और विषयोंकी अनुभूतिके साधनोंका वर्णन तथा क्षेत्रज्ञकी विलक्षणता

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ १ ॥
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ २ ॥

मूलम्

मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥ १ ॥
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥ २ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा— महर्षियो! मनुष्योंका राजा तो रजोगुणसे युक्त क्षत्रिय है। सवारियोंमें हाथी, बनवासियोंमें सिंह, समस्त पशुओंमें भेड़ और बिलमें रहनेवालोंमें सर्प, गौओंमें बैल एवं स्त्रियोंमें पुरुष प्रधान है॥१-२॥

विश्वास-प्रस्तुतिः

न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ ३ ॥
एते द्रुमाणां राजानो लोकेऽस्मिन् नात्र संशयः।

मूलम्

न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ ३ ॥
एते द्रुमाणां राजानो लोकेऽस्मिन् नात्र संशयः।

अनुवाद (हिन्दी)

बरगद, जामुन, पीपल, सेमल, शीशम, मेषशृंग (मेढ़ासिंगी) और पोले बाँस—ये इस लोकमें वृक्षोंके राजा हैं, इसमें संदेह नहीं है॥३॥

विश्वास-प्रस्तुतिः

हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ॥ ४ ॥
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः।
गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा ॥ ५ ॥
एते पर्वतराजानो गणानां मरुतस्तथा।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ॥ ६ ॥

मूलम्

हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् ॥ ४ ॥
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः।
गुरुस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा ॥ ५ ॥
एते पर्वतराजानो गणानां मरुतस्तथा।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः ॥ ६ ॥

अनुवाद (हिन्दी)

हिमवान्, पारियात्र, सह्य, विन्ध्य, त्रिकूट, श्वेत, नील, भास, कोष्ठवान् पर्वत, गुरुस्कन्ध, महेन्द्र और माल्यवान् पर्वत—ये सब पर्वत पर्वतोंके अधिपति हैं। गणोंके मरुद्‌गण, ग्रहोंके सूर्य और नक्षत्रोंके चन्द्रमा अधिपति हैं॥४—६॥

विश्वास-प्रस्तुतिः

यमः पितॄणामधिपः सरितामथ सागरः।
अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते ॥ ७ ॥

मूलम्

यमः पितॄणामधिपः सरितामथ सागरः।
अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते ॥ ७ ॥

अनुवाद (हिन्दी)

यमराज पितरोंके और समुद्र सरिताओंके स्वामी हैं। वरुण जलके और इन्द्र मरुद्‌गणोंके स्वामी कहे जाते हैं॥७॥

विश्वास-प्रस्तुतिः

अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ॥ ८ ॥

मूलम्

अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः ॥ ८ ॥

अनुवाद (हिन्दी)

उष्णप्रभाके अधिपति सूर्य हैं और ताराओंके स्वामी चन्द्रमा कहे गये हैं। भूतोंके नित्य अधीश्वर अग्निदेव हैं तथा ब्राह्मणोंके स्वामी बृहस्पति हैं॥८॥

विश्वास-प्रस्तुतिः

ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः।
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः ॥ ९ ॥

मूलम्

ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः।
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः ॥ ९ ॥

अनुवाद (हिन्दी)

ओषधियोंके स्वामी सोम हैं तथा बलवानोंमें श्रेष्ठ विष्णु हैं। रूपोंके अधिपति सूर्य और पशुओंके ईश्वर भगवान् शिव हैं॥९॥

विश्वास-प्रस्तुतिः

दीक्षितानां तथा यज्ञो दैवानां मघवा तथा।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ॥ १० ॥

मूलम्

दीक्षितानां तथा यज्ञो दैवानां मघवा तथा।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् ॥ १० ॥

अनुवाद (हिन्दी)

दीक्षा ग्रहण करनेवालोंके यज्ञ और देवताओंके इन्द्र अधिपति हैं। दिशाओंकी स्वामिनी उत्तर दिशा है एवं ब्राह्मणोंके राजा प्रतापी सोम हैं॥१०॥

विश्वास-प्रस्तुतिः

कुबेरः सर्वरत्नानां देवतानां पुरंदरः।
एव भूताधिपः सर्गः प्रजानां च प्रजापतिः ॥ ११ ॥

मूलम्

कुबेरः सर्वरत्नानां देवतानां पुरंदरः।
एव भूताधिपः सर्गः प्रजानां च प्रजापतिः ॥ ११ ॥

अनुवाद (हिन्दी)

सब प्रकारके रत्नोंके स्वामी कुबेर, देवताओंके स्वामी इन्द्र और प्रजाओंके स्वामी प्रजापति हैं। यह भूतोंके अधिपतियोंका सर्ग है॥११॥

विश्वास-प्रस्तुतिः

सर्वेषामेव भूतानामहं ब्रह्ममयो महान्।
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ १२ ॥

मूलम्

सर्वेषामेव भूतानामहं ब्रह्ममयो महान्।
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥ १२ ॥

अनुवाद (हिन्दी)

मैं ही सम्पूर्ण प्राणियोंका महान् अधीश्वर और ब्रह्ममय हूँ। मुझसे अथवा विष्णुसे बढ़कर दूसरा कोई प्राणी नहीं है॥१२॥

विश्वास-प्रस्तुतिः

राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्।
ईश्वरत्वं विजानीध्वं कर्तारमकृतं हरिम ॥ १३ ॥

मूलम्

राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्।
ईश्वरत्वं विजानीध्वं कर्तारमकृतं हरिम ॥ १३ ॥

अनुवाद (हिन्दी)

ब्रह्ममय महाविष्णु ही सबके राजाधिराज हैं, उन्हींको ईश्वर समझना चाहिये। वे श्रीहरि सबके कर्ता हैं, किंतु उनका कोई कर्ता नहीं है॥१३॥

विश्वास-प्रस्तुतिः

नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् ।
देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ १४ ॥

मूलम्

नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम् ।
देवदानवनागानां सर्वेषामीश्वरो हि सः ॥ १४ ॥

अनुवाद (हिन्दी)

वे विष्णु ही मनुष्य, किन्नर, यक्ष, गन्धर्व, सर्प, राक्षस, देव, दानव और नाग सबके अधीश्वर हैं॥१४॥

विश्वास-प्रस्तुतिः

भगदेवानुयातानां सर्वासां वामलोचना ।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ॥ १५ ॥
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ १६ ॥

मूलम्

भगदेवानुयातानां सर्वासां वामलोचना ।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा ॥ १५ ॥
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥ १६ ॥

अनुवाद (हिन्दी)

कामी पुरुष जिनके पीछे फिरते हैं, उन सबमें सुन्दर नेत्रोंवाली स्त्री प्रधान है। एवं जो माहेश्वरी, महादेवी और पार्वती नामसे कही जाती हैं, उन मंगलमयी उमादेवीको स्त्रियोंमें सर्वोत्तम जानो तथा रमण करने योग्य स्त्रियोंमें स्वर्णविभूषित अप्सराएँ प्रधान हैं॥१५-१६॥

विश्वास-प्रस्तुतिः

धर्मकामाश्च राजानो ब्राह्मणा धर्मसेतवः।
तस्माद् राजा द्विजातीनां प्रयतेत स्म रक्षणे ॥ १७ ॥

मूलम्

धर्मकामाश्च राजानो ब्राह्मणा धर्मसेतवः।
तस्माद् राजा द्विजातीनां प्रयतेत स्म रक्षणे ॥ १७ ॥

अनुवाद (हिन्दी)

राजा धर्म-पालनके इच्छुक होते हैं और ब्राह्मण धर्मके सेतु हैं। अतः राजाको चाहिये कि वह सदा ब्राह्मणोंकी रक्षाका प्रयत्न करे॥१७॥

विश्वास-प्रस्तुतिः

राज्ञां हि विषये येषामवसीदन्ति साधवः।
हीनास्ते स्वगुणैः सर्वैः प्रेत्य चोन्मार्गगामिनः ॥ १८ ॥

मूलम्

राज्ञां हि विषये येषामवसीदन्ति साधवः।
हीनास्ते स्वगुणैः सर्वैः प्रेत्य चोन्मार्गगामिनः ॥ १८ ॥

अनुवाद (हिन्दी)

जिन राजाओंके राज्यमें श्रेष्ठ पुरुषोंको कष्ट होता है, वे अपने समस्त राजोचित गुणोंसे हीन हो जाते और मरनेके बाद नीच गतिको प्राप्त होते हैं॥१८॥

विश्वास-प्रस्तुतिः

राज्ञां हि विषये येषां साधवः परिरक्षिताः।
तेऽस्मिल्ँलोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते ॥ १९ ॥
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः।

मूलम्

राज्ञां हि विषये येषां साधवः परिरक्षिताः।
तेऽस्मिल्ँलोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते ॥ १९ ॥
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः।

अनुवाद (हिन्दी)

द्विजवरो! जिनके राज्यमें श्रेष्ठ पुरुषोंकी सब प्रकारसे रक्षा की जाती है, वे महामना नरेश इस लोकमें आनन्दके भागी होते हैं और परलोकमें अक्षय सुख प्राप्त करते हैं, ऐसा समझो॥१९॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ॥ २० ॥
अहिंसा परमो धर्मो हिंसा चाधर्मलक्षणा।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ॥ २१ ॥

मूलम्

अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम् ॥ २० ॥
अहिंसा परमो धर्मो हिंसा चाधर्मलक्षणा।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः ॥ २१ ॥

अनुवाद (हिन्दी)

अब मैं सबके नियत धर्मके लक्षणोंका वर्णन करता हूँ। अहिंसा सबसे श्रेष्ठ धर्म है और हिंसा अधर्मका लक्षण (स्वरूप) है। प्रकाश देवताओंका और यज्ञ आदि कर्म मनुष्योंका लक्षण है॥२०-२१॥

विश्वास-प्रस्तुतिः

शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ॥ २२ ॥

मूलम्

शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः ॥ २२ ॥

अनुवाद (हिन्दी)

शब्द आकाशका, वायु स्पर्शका, रूप तेजका और रस जलका लक्षण है॥२२॥

विश्वास-प्रस्तुतिः

धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ॥ २३ ॥

मूलम्

धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा ॥ २३ ॥

अनुवाद (हिन्दी)

गन्ध सम्पूर्ण प्राणियोंको धारण करनेवाली पृथ्वीका लक्षण है तथा स्वर-व्यंजनकी शुद्धिसे युक्त वाणीका लक्षण शब्द है॥२३॥

विश्वास-प्रस्तुतिः

मनसो लक्षणं चिन्ता चिन्तोक्ता बुद्धिलक्षणा।
मनसा चिन्तितानर्थान् बुद्ध्या चेह व्यवस्यति ॥ २४ ॥
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः।

मूलम्

मनसो लक्षणं चिन्ता चिन्तोक्ता बुद्धिलक्षणा।
मनसा चिन्तितानर्थान् बुद्ध्या चेह व्यवस्यति ॥ २४ ॥
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः।

अनुवाद (हिन्दी)

चिन्तन मनका और निश्चय बुद्धिका लक्षण है; क्योंकि मनुष्य इस जगत्‌में मनके द्वारा चिन्तन की हुई वस्तुओंका बुद्धिसे ही निश्चय करते हैं, निश्चयके द्वारा ही बुद्धि जाननेमें आती है, इसमें संदेह नहीं है॥२४॥

विश्वास-प्रस्तुतिः

लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ॥ २५ ॥
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥ २६ ॥

मूलम्

लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम् ॥ २५ ॥
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥ २६ ॥

अनुवाद (हिन्दी)

मनका लक्षण ध्यान है और श्रेष्ठ पुरुषका लक्षण बाहरसे व्यक्त नहीं होता (वह स्वसंवेद्य हुआ करता है)। योगका लक्षण प्रवृति और संन्यासका लक्षण ज्ञान है। इसलिये बुद्धिमान् पुरुषको चाहिये कि वह ज्ञानका आश्रय लेकर यहाँ संन्यास ग्रहण करे॥२५-२६॥

विश्वास-प्रस्तुतिः

संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ॥ २७ ॥

मूलम्

संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः ॥ २७ ॥

अनुवाद (हिन्दी)

ज्ञानयुक्त संन्यासी मौत और बुढ़ापाको लाँघकर सब प्रकारके द्वन्द्वोंसे परे हो अज्ञानान्धकारके पार पहुँचकर परमगतिको प्राप्त होता है॥२७॥

विश्वास-प्रस्तुतिः

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।
गुणानां ग्रहणं सम्यग् वक्ष्माम्यहमतः परम् ॥ २८ ॥

मूलम्

धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया ।
गुणानां ग्रहणं सम्यग् वक्ष्माम्यहमतः परम् ॥ २८ ॥

अनुवाद (हिन्दी)

महर्षियो! यह मैंने तुमलोगोंसे लक्षणोंसहित धर्मका विधिवत् वर्णन किया। अब यह बतला रहा हूँ कि किस गुणको किस इन्द्रियसे ठीक-ठीक ग्रहण किया जाता है॥२८॥

विश्वास-प्रस्तुतिः

पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते।
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ २९ ॥

मूलम्

पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते।
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥ २९ ॥

अनुवाद (हिन्दी)

पृथ्वीका जो गन्ध नामक गुण है, उसका नासिकाके द्वारा ग्रहण होता है और नासिकामें स्थित वायु उस गन्धका अनुभव करानेमें सहायक होती है॥२९॥

विश्वास-प्रस्तुतिः

अपां धातू रसो नित्यं जिह्वया स तु गृह्यते।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ ३० ॥

मूलम्

अपां धातू रसो नित्यं जिह्वया स तु गृह्यते।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥ ३० ॥

अनुवाद (हिन्दी)

जलका स्वाभाविक गुण रस है, जिसको जिह्वाके द्वारा ग्रहण किया जाता है और जिह्वामें स्थित चन्द्रमा उस रसके आस्वादनमें सहायक होता है॥३०॥

विश्वास-प्रस्तुतिः

ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते।
चक्षुःस्थश्च सदाऽऽदित्यो रूपज्ञाने विधीयते ॥ ३१ ॥

मूलम्

ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते।
चक्षुःस्थश्च सदाऽऽदित्यो रूपज्ञाने विधीयते ॥ ३१ ॥

अनुवाद (हिन्दी)

तेजका गुण रूप है और वह नेत्रमें स्थित सूर्यदेवताकी सहायतासे नेत्रके द्वारा सदा देखा जाता है॥३१॥

विश्वास-प्रस्तुतिः

वायव्यस्तु सदा स्पर्शस्त्वाचा प्रज्ञायते च सः।
त्वक्स्थश्चैव सदा वायुः स्पर्शने स विधीयते ॥ ३२ ॥

मूलम्

वायव्यस्तु सदा स्पर्शस्त्वाचा प्रज्ञायते च सः।
त्वक्स्थश्चैव सदा वायुः स्पर्शने स विधीयते ॥ ३२ ॥

अनुवाद (हिन्दी)

वायुका स्वाभाविक गुण स्पर्श है, जिसका त्वचाके द्वारा ज्ञान होता है और त्वचामें स्थित वायुदेव उस स्पर्शका अनुभव करानेमें सहायक होता है॥३२॥

विश्वास-प्रस्तुतिः

आकाशस्य गुणो ह्येष श्रोत्रेण च स गृह्यते।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ ३३ ॥

मूलम्

आकाशस्य गुणो ह्येष श्रोत्रेण च स गृह्यते।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥ ३३ ॥

अनुवाद (हिन्दी)

आकाशके गुण शब्दका कानोंके द्वारा ग्रहण होता है और कानमें स्थित सम्पूर्ण दिशाएँ शब्दके श्रवणमें सहायक बतायी गयी हैं॥३३॥

विश्वास-प्रस्तुतिः

मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ॥ ३४ ॥

मूलम्

मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते ॥ ३४ ॥

अनुवाद (हिन्दी)

मनका गुण चिन्तन है, जिसका बुद्धिके द्वारा ग्रहण किया जाता है और हृदयमें स्थित चेतन (आत्मा) मनके चिन्तन-कार्यमें सहायता देता है॥३४॥

विश्वास-प्रस्तुतिः

बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा।
निश्चित्य ग्रहणाद् व्यक्तमव्यक्तं नात्र संशयः ॥ ३५ ॥

मूलम्

बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा।
निश्चित्य ग्रहणाद् व्यक्तमव्यक्तं नात्र संशयः ॥ ३५ ॥

अनुवाद (हिन्दी)

निश्चयके द्वारा बुद्धिका और ज्ञानके द्वारा महत्तत्त्वका ग्रहण होता है। इनके कार्योंसे ही इनकी सत्ताका निश्चय होता है और इसीसे इन्हें व्यक्त माना जाता है, किंतु वास्तवमें तो अतीन्द्रिय होनेके कारण ये बुद्धि आदि अव्यक्त ही हैं, इसमें संशय नहीं है॥३५॥

विश्वास-प्रस्तुतिः

अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ ३६ ॥

मूलम्

अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥ ३६ ॥

अनुवाद (हिन्दी)

नित्य क्षेत्रज्ञ आत्माका कोई ज्ञापक लिंग नहीं है; क्योंकि वह (स्वयंप्रकाश और) निर्गुण है। अतः क्षेत्रज्ञ अलिंग (किसी विशेष लक्षणसे रहित) है; अतः केवल ज्ञान ही उसका लक्षण (स्वरूप) माना गया है॥३६॥

विश्वास-प्रस्तुतिः

अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्।
सदा पश्याम्यहं लीनो विजानामि शृणोमि च ॥ ३७ ॥

मूलम्

अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्।
सदा पश्याम्यहं लीनो विजानामि शृणोमि च ॥ ३७ ॥

अनुवाद (हिन्दी)

गुणोंकी उत्पत्ति और लयके कारणभूत अव्यक्त प्रकृतिको क्षेत्र कहते हैं। मैं उसमें संलग्न होकर सदा उसे जानता और सुनता हूँ॥३७॥

विश्वास-प्रस्तुतिः

पुरुषस्तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते।
गुणवृत्तं तथा वृत्तं क्षेत्रज्ञः परिपश्यति ॥ ३८ ॥
आदिमध्यावसानान्तं सृज्यमानमचेतनम् ।
न गुणा विदुरात्मानं सृज्यमानाः पुनः पुनः ॥ ३९ ॥

मूलम्

पुरुषस्तद् विजानीते तस्मात् क्षेत्रज्ञ उच्यते।
गुणवृत्तं तथा वृत्तं क्षेत्रज्ञः परिपश्यति ॥ ३८ ॥
आदिमध्यावसानान्तं सृज्यमानमचेतनम् ।
न गुणा विदुरात्मानं सृज्यमानाः पुनः पुनः ॥ ३९ ॥

अनुवाद (हिन्दी)

आत्मा क्षेत्रको जानता है, इसलिये वह क्षेत्रज्ञ कहलाता है। क्षेत्रज्ञ आदि, मध्य और अन्तसे युक्त समस्त उत्पत्तिशील अचेतन गुणोंके कार्यको और उनकी क्रियाको भी भलीभाँति जानता है, किंतु बारंबार उत्पन्न होनेवाले गुण आत्माको नहीं जान पाते॥३८-३९॥

विश्वास-प्रस्तुतिः

न सत्यं विन्दते कश्चित् क्षेत्रज्ञस्त्वेव विन्दति।
गुणानां गुणभूतानां यत् परं परमं महत् ॥ ४० ॥

मूलम्

न सत्यं विन्दते कश्चित् क्षेत्रज्ञस्त्वेव विन्दति।
गुणानां गुणभूतानां यत् परं परमं महत् ॥ ४० ॥

अनुवाद (हिन्दी)

जो गुणों और गुणोंके कार्योंसे अत्यन्त परे है, उस परम महान् सत्यस्वरूप क्षेत्रज्ञको कोई नहीं जानता, परंतु वह सबको जानता है॥४०॥

विश्वास-प्रस्तुतिः

तस्माद् गुणांश्च सत्त्वं च परित्यज्येह धर्मवित्।
क्षीणदोषो गुणातीतः क्षेत्रज्ञं प्रविशत्यथ ॥ ४१ ॥

मूलम्

तस्माद् गुणांश्च सत्त्वं च परित्यज्येह धर्मवित्।
क्षीणदोषो गुणातीतः क्षेत्रज्ञं प्रविशत्यथ ॥ ४१ ॥

अनुवाद (हिन्दी)

अतः इस लोकमें जिसके दोषोंका क्षय हो गया है, वह गुणातीत धर्मज्ञ पुरुष सत्त्व (बुद्धि) और गुणोंका परित्याग करके क्षेत्रज्ञके शुद्ध स्वरूप परमात्मामें प्रवेश कर जाता है॥४१॥

विश्वास-प्रस्तुतिः

निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥ ४२ ॥

मूलम्

निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥ ४२ ॥

अनुवाद (हिन्दी)

क्षेत्रज्ञ सुख-दुखादि द्वन्द्वोंसे रहित, किसीको नमस्कार न करनेवाला, स्वाहाकाररूप यज्ञादि कर्म न करनेवाला, अचल और अनिकेत है। वही महान् विभु है॥४२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आश्वमेधिकपर्वके अन्तर्गत अनुगीतापर्वमें गुरु-शिष्य-संवादविषयक तैंतालीसवाँ अध्याय पूरा हुआ॥४३॥