भागसूचना
द्वात्रिंशोऽध्यायः
सूचना (हिन्दी)
ब्राह्मणरूपधारी धर्म और जनकका ममत्वत्यागविषयक संवाद
मूलम् (वचनम्)
ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भाविनि ॥ १ ॥
मूलम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भाविनि ॥ १ ॥
अनुवाद (हिन्दी)
ब्राह्मणने कहा— भामिनि! इसी प्रसंगमें एक ब्राह्मण और राजा जनकके संवादरूप प्राचीन इतिहासका उदाहरण दिया जाता है॥१॥
विश्वास-प्रस्तुतिः
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २ ॥
मूलम्
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २ ॥
अनुवाद (हिन्दी)
एक समय राजा जनकने किसी अपराधमें पकड़े हुए ब्राह्मणको दण्ड देते हुए कहा—‘ब्रह्मन्! आप मेरे देशसे बाहर चले जाइये’॥२॥
विश्वास-प्रस्तुतिः
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्।
आचक्ष्व विषयं राजन् यावांस्तव वशे स्थितः ॥ ३ ॥
मूलम्
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्।
आचक्ष्व विषयं राजन् यावांस्तव वशे स्थितः ॥ ३ ॥
अनुवाद (हिन्दी)
यह सुनकर ब्राह्मणने उस श्रेष्ठ राजाको उत्तर दिया—‘महाराज! आपके अधिकारमें जितना देश है, उसकी सीमा बताइये॥३॥
विश्वास-प्रस्तुतिः
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४ ॥
मूलम्
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४ ॥
अनुवाद (हिन्दी)
‘सामर्थ्यशाली नरेश! इस बातको जानकर मैं दूसरे राजाके राज्यमें निवास करना चाहता हूँ और शास्त्रके अनुसार आपकी आज्ञाका पालन करना चाहता हूँ’॥४॥
विश्वास-प्रस्तुतिः
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना।
मुहुरुष्णं विनिःश्वस्य न किंचित् प्रत्यभाषत ॥ ५ ॥
मूलम्
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना।
मुहुरुष्णं विनिःश्वस्य न किंचित् प्रत्यभाषत ॥ ५ ॥
अनुवाद (हिन्दी)
उस यशस्वी ब्राह्मणके ऐसा कहनेपर राजा जनक बार-बार गरम उच्छ्वास लेने लगे, कुछ जवाब न दे सके॥५॥
विश्वास-प्रस्तुतिः
तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसागच्छद् भानुमन्तमिव ग्रहः ॥ ६ ॥
मूलम्
तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसागच्छद् भानुमन्तमिव ग्रहः ॥ ६ ॥
अनुवाद (हिन्दी)
वे अमित तेजस्वी राजा जनक बैठे हुए विचार कर रहे थे, उस समय उनको उसी प्रकार मोहने सहसा घेर लिया जैसे राहु ग्रह सूर्यको घेर लेता है॥६॥
विश्वास-प्रस्तुतिः
समाश्वास्य ततो राजा विगते कश्मले तदा।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७ ॥
मूलम्
समाश्वास्य ततो राजा विगते कश्मले तदा।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७ ॥
अनुवाद (हिन्दी)
जब राजा जनक विश्राम कर चुके और उनके मोहका नाश हो गया, तब थोड़ी देर चुप रहनेके बाद वे ब्राह्मणसे बोले॥७॥
मूलम् (वचनम्)
जनक उवाच
विश्वास-प्रस्तुतिः
पितृपैतामहे राज्ये वश्ये जनपदे सति।
विषयं नाधिगच्छामि विचिन्वन् पृथिवीमहम् ॥ ८ ॥
मूलम्
पितृपैतामहे राज्ये वश्ये जनपदे सति।
विषयं नाधिगच्छामि विचिन्वन् पृथिवीमहम् ॥ ८ ॥
अनुवाद (हिन्दी)
जनकने कहा— ब्रह्मन्! यद्यपि बाप-दादोंके समयसे ही मिथिला-प्रान्तके राज्यपर मेरा अधिकार है, तथापि जब मैं विचारदृष्टिसे देखता हूँ तो सारी पृथ्वीमें खोजनेपर भी कहीं मुझे अपना देश नहीं दिखायी देता॥८॥
विश्वास-प्रस्तुतिः
नाधिगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९ ॥
नाध्यगच्छं तदा तस्यां तदा मे कश्मलोऽभवत्।
मूलम्
नाधिगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९ ॥
नाध्यगच्छं तदा तस्यां तदा मे कश्मलोऽभवत्।
अनुवाद (हिन्दी)
जब पृथ्वीपर अपने राज्यका पता न पा सका तो मैंने मिथिलामें खोज की। जब वहाँसे भी निराशा हुई तो अपनी प्रजापर अपने अधिकारका पता लगाया, किंतु उनपर भी अपने अधिकारका निश्चय न हुआ, तब मुझे मोह हो गया॥९॥
विश्वास-प्रस्तुतिः
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १० ॥
तदा न विषयं मन्ये सर्वो वा विषयो मम।
आत्मापि चायं न मम सर्वा वा पृथिवी मम॥११॥
मूलम्
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १० ॥
तदा न विषयं मन्ये सर्वो वा विषयो मम।
आत्मापि चायं न मम सर्वा वा पृथिवी मम॥११॥
अनुवाद (हिन्दी)
फिर विचारके द्वारा उस मोहका नाश होनेपर मैं इस नतीजेपर पहुँचा हूँ कि कहीं भी मेरा राज्य नहीं है अथवा सर्वत्र मेरा ही राज्य है। एक दृष्टिसे यह शरीर भी मेरा नहीं है और दूसरी दृष्टिसे यह सारी पृथ्वी ही मेरी है॥१०-११॥
विश्वास-प्रस्तुतिः
यथा मम तथान्येषामिति मन्ये द्विजोत्तम।
उष्यतां यावदुत्साहो भुज्यतां यावदुष्यते ॥ १२ ॥
मूलम्
यथा मम तथान्येषामिति मन्ये द्विजोत्तम।
उष्यतां यावदुत्साहो भुज्यतां यावदुष्यते ॥ १२ ॥
अनुवाद (हिन्दी)
यह जिस तरह मेरी है, उसी तरह दूसरोंकी भी है—ऐसा मैं मानता हूँ। इसलिये द्विजोत्तम! अब आपकी जहाँ इच्छा हो, रहिये एवं जहाँ रहें, उसी स्थानका उपभोग कीजिये॥१२॥
मूलम् (वचनम्)
ब्राह्मण उवाच
विश्वास-प्रस्तुतिः
पितृपैतामहे राज्ये वश्ये जनपदे सति।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया ॥ १३ ॥
मूलम्
पितृपैतामहे राज्ये वश्ये जनपदे सति।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया ॥ १३ ॥
अनुवाद (हिन्दी)
ब्राह्मणने कहा— राजन्! जब बाप-दादोंके समयसे ही मिथिला-प्रान्कके राज्यपर आपका अधिकार है, तब बताइये, किस बुद्धिका आश्रय लेकर आपने इसके प्रति अपनी ममताको त्याग दिया है?॥१३॥
विश्वास-प्रस्तुतिः
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १४ ॥
मूलम्
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १४ ॥
अनुवाद (हिन्दी)
किस बुद्धिका आश्रय लेकर आप सर्वत्र अपना ही राज्य मानते हैं और किस तरह कहीं भी अपना राज्य नहीं समझते एवं किस तरह सारी पृथ्वीको ही अपना देश समझते हैं?॥१४॥
मूलम् (वचनम्)
जनक उवाच
विश्वास-प्रस्तुतिः
अन्तवन्त इहावस्था विदिताः सर्वकर्मसु।
नाध्यगच्छमहं तस्मान्ममेदमिति यद् भवेत् ॥ १५ ॥
मूलम्
अन्तवन्त इहावस्था विदिताः सर्वकर्मसु।
नाध्यगच्छमहं तस्मान्ममेदमिति यद् भवेत् ॥ १५ ॥
अनुवाद (हिन्दी)
जनकने कहा— ब्रह्मन्! इस संसारमें कर्मोंके अनुसार प्राप्त होनेवाली सभी अवस्थाएँ आदि-अन्तवाली हैं, यह बात मुझे अच्छी तरह मालूम है। इसलिये मुझे ऐसी कोई वस्तु नहीं प्रतीत होती जो मेरी हो सके॥१५॥
विश्वास-प्रस्तुतिः
कस्येदमिति कस्य स्वमिति वेदवचस्तथा।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद् भवेत् ॥ १६ ॥
मूलम्
कस्येदमिति कस्य स्वमिति वेदवचस्तथा।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद् भवेत् ॥ १६ ॥
अनुवाद (हिन्दी)
वेद भी कहता है—‘यह वस्तु किसकी है? यह किसका धन है?1 (अर्थात् किसीका नहीं है)’ इसलिये जब मैं अपनी बुद्धिसे विचार करता हूँ, तब कोई भी वस्तु ऐसी नहीं जान पड़ती, जिसे अपनी कह सकें॥१६॥
विश्वास-प्रस्तुतिः
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥१७॥
मूलम्
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥१७॥
अनुवाद (हिन्दी)
इसी बुद्धिका आश्रय लेकर मैंने मिथिलाके राज्यसे अपना ममत्व हटा लिया है। अब जिस बुद्धिका आश्रय लेकर मैं सर्वत्र अपना ही राज्य समझता हूँ, उसको सुनो॥१७॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि गन्धान् घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १८ ॥
मूलम्
नाहमात्मार्थमिच्छामि गन्धान् घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १८ ॥
अनुवाद (हिन्दी)
मैं अपनी नासिकामें पहुँची हुई सुगन्धको भी अपने सुखके लिये नहीं ग्रहण करना चाहता। इसलिये मैंने पृथ्वीको जीत लिया है और वह सदा ही मेरे वशमें रहती है॥१८॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यदा ॥ १९ ॥
मूलम्
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद् वशे तिष्ठन्ति नित्यदा ॥ १९ ॥
अनुवाद (हिन्दी)
मुखमें पड़े हुए रसोंका भी मैं अपनी तृप्तिके लिये नहीं आस्वादन करना चाहता, इसलिये जलतत्त्वपर भी मैं विजय पा चुका हूँ और वह सदा मेरे अधीन रहता है॥१९॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ २० ॥
मूलम्
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ २० ॥
अनुवाद (हिन्दी)
मैं नेत्रके विषयभूत रूप और ज्योतिका अपने सुखके लिये अनुभव नहीं करना चाहता, इसलिये मैंने तेजको जीत लिया है और वह सदा मेरे अधीन रहता है॥२०॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २१ ॥
मूलम्
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २१ ॥
अनुवाद (हिन्दी)
तथा मैं त्वचाके संसर्गसे प्राप्त हुए स्पर्शजनित सुखोंको अपने लिये नहीं चाहता, अतः मेरे द्वारा जीता हुआ वायु सदा मेरे वशमें रहता है॥२१॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि शब्दान् श्रोत्रगतानपि ।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २२ ॥
मूलम्
नाहमात्मार्थमिच्छामि शब्दान् श्रोत्रगतानपि ।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २२ ॥
अनुवाद (हिन्दी)
मैं कानोंमें पड़े हुए शब्दोंको भी अपने सुखके लिये नहीं ग्रहण करना चाहता, इसलिये वे मेरे द्वारा जीते हुए शब्द सदा मेरे अधीन रहते हैं॥२२॥
विश्वास-प्रस्तुतिः
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे।
मनो मे निर्जितं तस्माद् वशे तिष्ठति नित्यदा ॥ २३ ॥
मूलम्
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे।
मनो मे निर्जितं तस्माद् वशे तिष्ठति नित्यदा ॥ २३ ॥
अनुवाद (हिन्दी)
मैं मनमें आये हुए मन्तव्य विषयोंका भी अपने सुखके लिये अनुभव करना नहीं चाहता, इसलिये मेरे द्वारा जीता हुआ मन सदा मेरे वशमें रहता है॥२३॥
विश्वास-प्रस्तुतिः
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै ॥ २४ ॥
मूलम्
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै ॥ २४ ॥
अनुवाद (हिन्दी)
मेरे समस्त कार्योंका आरम्भ देवता, पितर, भूत और अतिथियोंके निमित्त होता है॥२४॥
विश्वास-प्रस्तुतिः
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २५ ॥
मूलम्
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २५ ॥
अनुवाद (हिन्दी)
जनककी ये बातें सुनकर वह ब्राह्मण हँसा और फिर कहने लगा—‘महाराज! आपको मालूम होना चाहिये कि मैं धर्म हूँ और आपकी परीक्षा लेनेके लिये ब्राह्मणका रूप धारण करके यहाँ आया हूँ॥२५॥
विश्वास-प्रस्तुतिः
त्वमस्य ब्रह्मलाभस्य दुर्वारस्यानिवर्तिनः ।
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २६ ॥
मूलम्
त्वमस्य ब्रह्मलाभस्य दुर्वारस्यानिवर्तिनः ।
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २६ ॥
अनुवाद (हिन्दी)
‘अब मुझे निश्चय हो गया कि संसारमें सत्त्वगुणरूप नेमिसे घिरे हुए और कभी पीछेकी ओर न लौटनेवाले इस ब्रह्मप्राप्तिरूप दुर्निवार चक्रका संचालन करनेवाले एकमात्र आप ही हैं’॥२६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते आश्वमेधिकेपर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु द्वात्रिंशोऽध्यायः ॥ ३२ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत आश्वमेधिकपर्वके अन्तर्गत अनुगीतापर्वमें ब्राह्मणगीताविषयक बत्तीसवाँ अध्याय पूरा हुआ॥३२॥
-
मा गृधः कस्य स्विद्धनम्। (ईशावास्योपनिषद् १) ↩︎