१६७ दानधर्मे

भागसूचना

(भीष्मस्वर्गारोहणपर्व)
सप्तषष्ट्यधिकशततमोऽध्यायः

सूचना (हिन्दी)

भीष्मके अन्त्येष्टि-संस्कारकी सामग्री लेकर
युधिष्ठिर आदिका उनके पास जाना
और भीष्मका श्रीकृष्ण आदिसे देहत्याग की अनुमति लेते हुए
धृतराष्ट्र और युधिष्ठिरको कर्तव्यका उपदेश देना

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

ततः कुन्तीसुतो राजा
पौर-जानपदं जनम्
पूजयित्वा यथान्यायम्
अनुजज्ञे गृहान् प्रति ॥ १ ॥

मूलम्

ततः कुन्तीसुतो राजा पौरजानपदं जनम्।
पूजयित्वा यथान्यायमनुजज्ञे गृहान् प्रति ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— राजन्! हस्तिनापुरमें जानेके बाद कुन्तीकुमार राजा युधिष्ठिरने नगर और जनपदके लोगोंका यथोचित सम्मान करके उन्हें अपने-अपने घर जानेकी आज्ञा दी॥१॥

विश्वास-प्रस्तुतिः

सान्त्वयाम् आस नारीश्
हत-वीरा हतेश्वराः।
विपुलैर् अर्थदानैः स
तदा पाण्डु-सुतो नृपः ॥ २ ॥

मूलम्

सान्त्वयामास नारीश्च हतवीरा हतेश्वराः।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः ॥ २ ॥

अनुवाद (हिन्दी)

इसके बाद जिन स्त्रियोंके पति और वीर पुत्र युद्धमें मारे गये थे, उन सबको बहुत-सा धन देकर पाण्डुपुत्र राजा युधिष्ठिरने धैर्य बँधाया॥२॥

विश्वास-प्रस्तुतिः

सो ऽभिषिक्तो महाप्राज्ञः
प्राप्य राज्यं युधिष्ठिरः।
अवस्थाप्य नर-श्रेष्ठः
सर्वाः स्वप्रकृतीस् तथा ॥ ३ ॥
द्विजेभ्यो गुण-मुख्येभ्यो
नैगमेभ्यश् च सर्वशः।
प्रति-गृह्याशिषो मुख्यास्
तथा धर्मभृतां वरः ॥ ४ ॥

मूलम्

सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा ॥ ३ ॥
द्विजेभ्यो गुणमुख्येभ्यो नैगमेभ्यश्च सर्वशः।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतां वरः ॥ ४ ॥

अनुवाद (हिन्दी)

महाज्ञानी और धर्मात्माओंमें श्रेष्ठ युधिष्ठिरने राज्याभिषेक हो जानेके पश्चात् अपना राज्य पाकर मन्त्री आदि समस्त प्रकृतियोंको अपने-अपने पदपर स्थापित करके वेदवेत्ता एवं गुणवान् ब्राह्मणोंसे उत्तम आशीर्वाद ग्रहण किया॥३-४॥

विश्वास-प्रस्तुतिः

उषित्वा शर्वरीः श्रीमान्
पञ्चाशन् नगरोत्तमे।
समयं कौरवाग्र्यस्य
सस्मार पुरुषर्षभः ॥ ५ ॥

मूलम्

उषित्वा शर्वरीः श्रीमान् पञ्चाशन्नगरोत्तमे।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ ५ ॥

अनुवाद (हिन्दी)

पचास राततक उस उत्तम नगरमें निवास करके श्रीमान् पुरुषप्रवर युधिष्ठिरको कुरुकुल-शिरोमणि भीष्मजीके बताये हुए समयका स्मरण हो आया॥५॥

विश्वास-प्रस्तुतिः

निर्ययौ गज-पुराद्
याजकैः परिवारितः।
दृष्ट्‌वा निवृत्तम् आदित्यं
प्रवृत्तं चोत्तरायणम् ॥ ६ ॥

मूलम्

स निर्ययौ गजपुराद् याजकैः परिवारितः।
दृष्ट्‌वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ ६ ॥

अनुवाद (हिन्दी)

उन्होंने यह देखकर कि सूर्यदेव दक्षिणायनसे निवृत्त हो गये और उत्तरायणपर आ गये, याजकोंसे घिरकर हस्तिनापुरसे बाहर निकले॥६॥

विश्वास-प्रस्तुतिः

घृतं माल्यं च गन्धांश् च
क्षौमाणि च युधिष्ठिरः।
चन्दनागुरु-मुख्यानि
तथा कालीयकान्य् +++(चन्दनान्य्)+++ अपि ॥ ७ ॥
प्रस्थाप्य पूर्वं कौन्तेयो
भीष्म-संस्करणाय वै।
माल्यानि च वरार्हाणि
रत्नानि विविधानि च ॥ ८ ॥

मूलम्

घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः।
चन्दनागुरुमुख्यानि तथा कालीयकान्यपि ॥ ७ ॥
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंस्करणाय वै।
माल्यानि च वरार्हाणि रत्नानि विविधानि च ॥ ८ ॥

अनुवाद (हिन्दी)

कुन्तीनन्दन युधिष्ठिरने भीष्मजीका दाह-संस्कार करनेके लिये पहले ही घृत, माल्य, गन्ध, रेशमी वस्त्र, चन्दन, अगुरु, काला चन्दन, श्रेष्ठ पुरुषके धारण करनेयोग्य मालाएँ तथा नाना प्रकारके रत्न भेज दिये थे॥७-८॥

विश्वास-प्रस्तुतिः

धृतराष्ट्रं पुरस्कृत्य
गान्धारीं च यशस्विनीम्।
मातरं च पृथां धीमान्
भ्रातॄंश् च पुरुषर्षभान् ॥ ९ ॥
जनार्दनेनानुगतो
विदुरेण च धीमता।
युयुत्सुना च कौरव्यो
युयुधानेन+++(=सात्यकि)+++ वा विभो ॥ १० ॥

मूलम्

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम्।
मातरं च पृथां धीमान् भ्रातॄंश्च पुरुषर्षभान् ॥ ९ ॥
जनार्दनेनानुगतो विदुरेण च धीमता।
युयुत्सुना च कौरव्यो युयुधानेन वा विभो ॥ १० ॥

अनुवाद (हिन्दी)

विभो! कुरुकुलनन्दन बुद्धिमान् युधिष्ठिर राजा धृतराष्ट्र, यशस्विनी गान्धारी देवी, माता कुन्ती तथा पुरुषप्रवर भाइयोंको आगे करके पीछेसे भगवान् श्रीकृष्ण, बुद्धिमान् विदुर, युयुत्सु तथा सात्यकि को साथ लिये चल रहे थे॥९-१०॥

विश्वास-प्रस्तुतिः

महता राजभोगेन
पारिबर्हेण संवृतः।
स्तूयमानो महातेजा
भीष्मस्याग्नीन् अनुव्रजन् ॥ ११ ॥

मूलम्

महता राजभोगेन पारिबर्हेण संवृतः।
स्तूयमानो महातेजा भीष्मस्याग्नीननुव्रजन् ॥ ११ ॥

अनुवाद (हिन्दी)

वे महातेजस्वी नरेश विशाल राजोचित उपकरण तथा वैभवके भारी ठाट-बाटसे सम्पन्न थे,
उनकी स्तुति की जा रही थी
और वे भीष्मजीके द्वारा स्थापित की हुई त्रिविध अग्नियों को आगे रखकर स्वयं पीछे-पीछे चल रहे थे॥११॥

विश्वास-प्रस्तुतिः

निश्चक्राम पुरात् तस्माद् यथा देवपतिस्तथा।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥ १२ ॥

मूलम्

निश्चक्राम पुरात् तस्माद् यथा देवपतिस्तथा।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥ १२ ॥

अनुवाद (हिन्दी)

वे देवराज इन्द्रकी भाँति अपनी राजधानीसे बाहर निकले और यथासमय कुरुक्षेत्रमें शान्तनुनन्दन भीष्मजीके पास जा पहुँचे॥१२॥

विश्वास-प्रस्तुतिः

उपास्यमानं व्यासेन पाराशर्येण धीमता।
नारदेन च राजर्षे देवलेनासितेन च ॥ १३ ॥

मूलम्

उपास्यमानं व्यासेन पाराशर्येण धीमता।
नारदेन च राजर्षे देवलेनासितेन च ॥ १३ ॥

अनुवाद (हिन्दी)

राजर्षे! उस समय वहाँ पराशरनन्दन बुद्धिमान् व्यास, देवर्षि नारद और असित देवल ऋषि उनके पास बैठे थे॥१३॥

विश्वास-प्रस्तुतिः

हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः ।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ १४ ॥

मूलम्

हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः ।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ १४ ॥

अनुवाद (हिन्दी)

नाना देशोंसे आये हुए नरेश, जो मरनेसे बच गये थे, रक्षक बनकर चारों ओरसे महात्मा भीष्मकी रक्षा करते थे॥१४॥

विश्वास-प्रस्तुतिः

शयानं वीरशयने ददर्श नृपतिस्ततः।
ततो रथादवातीर्य भ्रातृभिः सह धर्मराट् ॥ १५ ॥

मूलम्

शयानं वीरशयने ददर्श नृपतिस्ततः।
ततो रथादवातीर्य भ्रातृभिः सह धर्मराट् ॥ १५ ॥

अनुवाद (हिन्दी)

धर्मराज राजा युधिष्ठिर दूरसे ही बाणशय्यापर सोये हुए भीष्मजीको देखकर भाइयोंसहित रथसे उतर पड़े॥१५॥

विश्वास-प्रस्तुतिः

अभिवाद्याथ कौन्तेयः पितामहमरिंदम ।
द्वैपायनादीन् विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ १६ ॥

मूलम्

अभिवाद्याथ कौन्तेयः पितामहमरिंदम ।
द्वैपायनादीन् विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ १६ ॥

अनुवाद (हिन्दी)

शत्रुदमन नरेश! कुन्तीकुमारने सबसे पहले पितामहको प्रणाम किया। उसके बाद व्यास आदि ब्राह्मणोंको मस्तक झुकाया। फिर उन सबने भी उनका अभिनन्दन किया॥१६॥

विश्वास-प्रस्तुतिः

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ १७ ॥
अब्रवीद् भरतश्रेष्ठं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥ १८ ॥

मूलम्

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ १७ ॥
अब्रवीद् भरतश्रेष्ठं धर्मराजो युधिष्ठिरः।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥ १८ ॥

अनुवाद (हिन्दी)

तदनन्तर कुरुनन्दनके धर्मपुत्र धर्मराज युधिष्ठिर ब्रह्माजीके समान तेजस्वी ऋत्विजों, भाइयों तथा ऋषियोंसे घिरे और बाण-शय्यापर सोये हुए भरतश्रेष्ठ गंगापुत्र भीष्मजीसे भाइयोंसहित इस प्रकार बोले—॥१७-१८॥

विश्वास-प्रस्तुतिः

युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ १९ ॥

मूलम्

युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ १९ ॥

अनुवाद (हिन्दी)

‘गंगानन्दन! नरेश्वर! महाबाहो! मैं युधिष्ठिर आपकी सेवामें उपस्थित हूँ और आपको नमस्कार करता हूँ। यदि आपको मेरी बात सुनायी देती हो तो आज्ञा दीजिये कि मैं आपकी क्या सेवा करूँ?॥१९॥

विश्वास-प्रस्तुतिः

प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो।
आचार्यान् ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥ २० ॥

मूलम्

प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो।
आचार्यान् ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥ २० ॥

अनुवाद (हिन्दी)

‘राजन्! प्रभो! आपकी अग्नियों और आचार्यों, ब्राह्मणों तथा ऋत्विजोंको साथ लेकर मैं अपने भाइयोंके साथ ठीक समयपर आ पहुँचा हूँ॥२०॥

विश्वास-प्रस्तुतिः

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ २१ ॥

मूलम्

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ २१ ॥

अनुवाद (हिन्दी)

‘आपके पुत्र महातेजस्वी राजा धृतराष्ट्र भी अपने मन्त्रियोंके साथ उपस्थित हैं और महापराक्रमी भगवान् श्रीकृष्ण भी यहाँ पधारे हुए हैं॥२१॥

विश्वास-प्रस्तुतिः

हतशिष्टाश्च राजानः सर्वे च कुरुजांगलाः।
तान् पश्य नरशार्दूल समुन्मीलय लोचने ॥ २२ ॥

मूलम्

हतशिष्टाश्च राजानः सर्वे च कुरुजांगलाः।
तान् पश्य नरशार्दूल समुन्मीलय लोचने ॥ २२ ॥

अनुवाद (हिन्दी)

‘पुरुषसिंह! युद्धमें मरनेसे बचे हुए समस्त राजा और कुरुजांगल देशकी प्रजा भी उपस्थित है। आप आँखें खोलिये और इन सबको देखिये॥२२॥

विश्वास-प्रस्तुतिः

यच्चेह किंचित् कर्तव्यं तत्सर्वं प्रापितं मया।
यथोक्तं भवता काले सर्वमेव च तत् कृतम् ॥ २३ ॥

मूलम्

यच्चेह किंचित् कर्तव्यं तत्सर्वं प्रापितं मया।
यथोक्तं भवता काले सर्वमेव च तत् कृतम् ॥ २३ ॥

अनुवाद (हिन्दी)

‘आपके कथनानुसार इस समयके लिये जो कुछ संग्रह करना आवश्यक था, वह सब जुटाकर मैंने यहाँ पहुँचा दिया है। सभी उपयोगी वस्तुओंका प्रबन्ध कर लिया गया है’॥२३॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता।
ददर्श भारतान् सर्वान् स्थितान् सम्परिवार्य ह ॥ २४ ॥

मूलम्

एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता।
ददर्श भारतान् सर्वान् स्थितान् सम्परिवार्य ह ॥ २४ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! परम बुद्धिमान् कुन्तीपुत्र युधिष्ठिरके इस प्रकार कहनेपर गंगानन्दन भीष्मजीने आँखें खोलकर अपनेको सब ओरसे घेरकर खड़े हुए सम्पूर्ण भरतवंशियोंको देखा॥२४॥

विश्वास-प्रस्तुतिः

ततश्च तं बली भीष्मः प्रगृह्य विपुलं भुजम्।
उद्यन्मेघस्वरो वाग्मी काले वचनमब्रवीत् ॥ २५ ॥

मूलम्

ततश्च तं बली भीष्मः प्रगृह्य विपुलं भुजम्।
उद्यन्मेघस्वरो वाग्मी काले वचनमब्रवीत् ॥ २५ ॥

अनुवाद (हिन्दी)

फिर प्रवचनकुशल बलवान् भीष्मने युधिष्ठिरकी विशाल भुजा हाथमें लेकर मेघके समान गम्भीर वाणीमें यह समयोचित वचन कहा—॥२५॥

विश्वास-प्रस्तुतिः

दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर।
परिवृत्तो हि भगवान् सहस्रांशुर्दिवाकरः ॥ २६ ॥

मूलम्

दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर।
परिवृत्तो हि भगवान् सहस्रांशुर्दिवाकरः ॥ २६ ॥

अनुवाद (हिन्दी)

‘कुन्तीनन्दन युधिष्ठिर! सौभाग्यकी बात है कि तुम मन्त्रियोंसहित यहाँ आ गये। सहस्र किरणोंसे सुशोभित भगवान् सूर्य अब दक्षिणायनसे उत्तरायणकी ओर लौट चुके हैं॥२६॥

विश्वास-प्रस्तुतिः

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः।
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ २७ ॥

मूलम्

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः।
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ २७ ॥

अनुवाद (हिन्दी)

‘इन तीखे अग्रभागवाले बाणोंकी शय्यापर शयन करते हुए आज मुझे अट्ठावन दिन हो गये; किंतु ये दिन मेरे लिये सौ वर्षोंके समान बीते हैं॥२७॥

विश्वास-प्रस्तुतिः

माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ २८ ॥

मूलम्

माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ २८ ॥

अनुवाद (हिन्दी)

‘युधिष्ठिर! इस समय चान्द्रमासके अनुसार माघका महीना प्राप्त हुआ है। इसका यह शुक्लपक्ष चल रहा है, जिसका एक भाग बीत चुका है और तीन भाग बाकी है (शुक्लपक्षसे मासका आरम्भ माननेपर आज माघ शुक्ला अष्टमी प्रतीत होती है)’॥२८॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ २९ ॥

मूलम्

एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ २९ ॥

अनुवाद (हिन्दी)

धर्मपुत्र युधिष्ठिरसे ऐसा कहकर गंगानन्दन भीष्मने धृतराष्ट्रको पुकारकर उनसे यह समयोचित वचन कहा—॥२९॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

राजन् विदितधर्मोऽसि सुनिर्णीतार्थसंशयः ।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ ३० ॥

मूलम्

राजन् विदितधर्मोऽसि सुनिर्णीतार्थसंशयः ।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ ३० ॥

अनुवाद (हिन्दी)

भीष्मजी बोले— राजन्! तुम धर्मको अच्छी तरह जानते हो। तुमने अर्थतत्त्वका भी भलीभाँति निर्णय कर लिया है। अब तुम्हारे मनमें किसी प्रकारका संदेह नहीं है; क्योंकि तुमने अनेक शास्त्रोंका ज्ञान रखनेवाले बहुत-से विद्वान् ब्राह्मणोंकी सेवा की है—उनके सत्संगसे लाभ उठाया है॥३०॥

विश्वास-प्रस्तुतिः

वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर।
वेदांश्च चतुरः सर्वान् निखिलेनानुबुद्ध्यसे ॥ ३१ ॥

मूलम्

वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर।
वेदांश्च चतुरः सर्वान् निखिलेनानुबुद्ध्यसे ॥ ३१ ॥

अनुवाद (हिन्दी)

मनुजेश्वर! तुम चारों वेदों, सम्पूर्ण शास्त्रों और धर्मोंका रहस्य पूर्णरूपसे जानते और समझते हो॥३१॥

विश्वास-प्रस्तुतिः

न शोचितव्यं कौरव्य भवितव्यं हि तत् तथा।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ ३२ ॥

मूलम्

न शोचितव्यं कौरव्य भवितव्यं हि तत् तथा।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ ३२ ॥

अनुवाद (हिन्दी)

कुरुनन्दन! तुम्हें शोक नहीं करना चाहिये। जो कुछ हुआ है, वह अवश्यम्भावी था। तुमने श्रीकृष्ण-द्वैपायन व्यासजीसे देवताओंका रहस्य भी सुन लिया है (उसीके अनुसार महाभारतयुद्धकी सारी घटनाएँ हुई हैं)॥३२॥

विश्वास-प्रस्तुतिः

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः।
तान् पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ ३३ ॥

मूलम्

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः।
तान् पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ ३३ ॥

अनुवाद (हिन्दी)

ये पाण्डव जैसे राजा पाण्डुके पुत्र हैं, वैसे ही धर्मकी दृष्टिसे तुम्हारे भी हैं। ये सदा गुरुजनोंकी सेवामें संलग्न रहते हैं। तुम धर्ममें स्थित रहकर अपने पुत्रोंके समान ही इनका पालन करना॥३३॥

विश्वास-प्रस्तुतिः

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव।
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ ३४ ॥

मूलम्

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव।
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ ३४ ॥

अनुवाद (हिन्दी)

धर्मराज युधिष्ठिरका हृदय बहुत ही शुद्ध है। ये सदा तुम्हारी आज्ञाके अधीन रहेंगे। मैं जानता हूँ, इनका स्वभाव बहुत ही कोमल है और ये गुरुजनोंके प्रति बड़ी भक्ति रखते हैं॥३४॥

विश्वास-प्रस्तुतिः

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः।
ईर्ष्याभिभूता दुर्वृत्तास्तान् न शोचितुमर्हसि ॥ ३५ ॥

मूलम्

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः।
ईर्ष्याभिभूता दुर्वृत्तास्तान् न शोचितुमर्हसि ॥ ३५ ॥

अनुवाद (हिन्दी)

तुम्हारे पुत्र बड़े दुरात्मा, क्रोधी, लोभी, ईर्ष्याके वशीभूत तथा दुराचारी थे। अतः उनके लिये तुम्हें शोक नहीं करना चाहिये॥३५॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्।
वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ ३६ ॥

मूलम्

एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्।
वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ ३६ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! मनीषी धृतराष्ट्रसे ऐसा वचन कहकर कुरुवंशी भीष्मने महाबाहु भगवान् श्रीकृष्णसे इस प्रकार कहा॥३६॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

भगवन् देवदेवेश सुरासुरनमस्कृत ।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥ ३७ ॥

मूलम्

भगवन् देवदेवेश सुरासुरनमस्कृत ।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥ ३७ ॥

अनुवाद (हिन्दी)

भीष्मजी बोले— भगवन्! देवदेवेश्वर! देवता और असुर सभी आपके चरणोंमें मस्तक झुकाते हैं। अपने तीन पगोंसे त्रिलोकीको नापनेवाले तथा शंख, चक्र और गदा धारण करनेवाले नारायणदेव! आपको नमस्कार है॥३७॥

विश्वास-प्रस्तुतिः

वासुदेवो हिरण्यात्मा पुरुषः सविता विराट्।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥ ३८ ॥

मूलम्

वासुदेवो हिरण्यात्मा पुरुषः सविता विराट्।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥ ३८ ॥

अनुवाद (हिन्दी)

आप वासुदेव, हिरण्यात्मा, पुरुष, सविता, विराट्, अनुरूप, जीवात्मा और सनातन परमात्मा हैं॥३८॥

विश्वास-प्रस्तुतिः

त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥ ३९ ॥

मूलम्

त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥ ३९ ॥

अनुवाद (हिन्दी)

कमलनयन श्रीकृष्ण! पुरुषोत्तम! वैकुण्ठ! आप सदा मेरा उद्धार करें। अब मुझे जानेकी आज्ञा दें॥३९॥

विश्वास-प्रस्तुतिः

रक्ष्याश्च ते पाण्डवेया भवान् येषां परायणम्।
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा ॥ ४० ॥
‘यतः कृष्णस्ततो धर्मो’ यतो धर्मस्ततो जयः।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ ४१ ॥
संधानस्य परः कालस्तवेति च पुनः पुनः।
न च मे तद् वचो मूढः कृतवान् स सुमन्दधीः।
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ ४२ ॥

मूलम्

रक्ष्याश्च ते पाण्डवेया भवान् येषां परायणम्।
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा ॥ ४० ॥
‘यतः कृष्णस्ततो धर्मो’ यतो धर्मस्ततो जयः।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ ४१ ॥
संधानस्य परः कालस्तवेति च पुनः पुनः।
न च मे तद् वचो मूढः कृतवान् स सुमन्दधीः।
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ ४२ ॥

अनुवाद (हिन्दी)

प्रभो! आप ही जिनके परम आश्रय हैं, उन पाण्डवोंकी सदा आपको रक्षा करनी चाहिये। मैंने दुर्बुद्धि एवं मन्द दुर्योधनसे कहा था कि ‘जहाँ श्रीकृष्ण हैं, वहाँ धर्म है और जहाँ धर्म है, उसी पक्षकी जय होगी; इसलिये बेटा दुर्योधन! तुम भगवान् श्रीकृष्णकी सहायतासे पाण्डवोंके साथ सन्धि कर लो। यह सन्धिके लिये बहुत उत्तम अवसर आया है।’ इस प्रकार बार-बार कहनेपर भी उस मन्दबुद्धि मूढने मेरी वह बात नहीं मानी और सारी पृथ्वीके वीरोंका नाश कराकर अन्तमें वह स्वयं भी कालके गालमें चला गया॥४०—४२॥

विश्वास-प्रस्तुतिः

त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्।
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥ ४३ ॥

मूलम्

त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्।
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥ ४३ ॥

अनुवाद (हिन्दी)

देव! मैं आपको जानता हूँ। आप वे ही पुरातन ऋषि नारायण हैं, जो नरके साथ चिरकालतक बदरिकाश्रममें निवास करते रहे हैं॥४३॥

विश्वास-प्रस्तुतिः

तथा मे नारदः प्राह व्यासश्च सुमहातपाः।
नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥ ४४ ॥

मूलम्

तथा मे नारदः प्राह व्यासश्च सुमहातपाः।
नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥ ४४ ॥

अनुवाद (हिन्दी)

देवर्षि नारद तथा महातपस्वी व्यासजीने भी मुझसे कहा था कि ये श्रीकृष्ण और अर्जुन साक्षात् भगवान् नारायण और नर हैं, जो मानव-शरीरमें अवतीर्ण हुए हैं॥४४॥

विश्वास-प्रस्तुतिः

स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्।
त्वयाहं समनुज्ञातो गच्छेयं परमां गतिम् ॥ ४५ ॥

मूलम्

स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्।
त्वयाहं समनुज्ञातो गच्छेयं परमां गतिम् ॥ ४५ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण! अब आप आज्ञा दीजिये, मैं इस शरीरका परित्याग करूँगा। आपकी आज्ञा मिलनेपर मुझे परम गतिकी प्राप्ति होगी॥४५॥

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

अनुजानामि भीष्म त्वां वसून् प्राप्नुहि पार्थिव।
न तेऽस्ति वृजिनं किंचिदिहलोके महाद्युते ॥ ४६ ॥

मूलम्

अनुजानामि भीष्म त्वां वसून् प्राप्नुहि पार्थिव।
न तेऽस्ति वृजिनं किंचिदिहलोके महाद्युते ॥ ४६ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने कहा— पृथ्वीपालक महातेजस्वी भीष्मजी! मैं आपको (सहर्ष) आज्ञा देता हूँ। आप वसुलोकको जाइये। इस लोकमें आपके द्वारा अणुमात्र भी पाप नहीं हुआ है॥४६॥

विश्वास-प्रस्तुतिः

पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ ४७ ॥

मूलम्

पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ ४७ ॥

अनुवाद (हिन्दी)

राजर्षे! आप दूसरे मार्कण्डेयके समान पितृभक्त हैं; इसलिये मृत्यु विनीत दासीके समान आपके वशमें हो गयी है॥४७॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् ।
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा ॥ ४८ ॥

मूलम्

एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् ।
धृतराष्ट्रमुखांश्चापि सर्वांश्च सुहृदस्तथा ॥ ४८ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— जनमेजय! भगवान्‌के ऐसा कहनेपर गंगानन्दन भीष्मने पाण्डवों तथा धृतराष्ट्र आदि सभी सुहृदोंसे कहा—॥४८॥

विश्वास-प्रस्तुतिः

प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥ ४९ ॥

मूलम्

प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥ ४९ ॥

अनुवाद (हिन्दी)

‘अब मैं प्राणोंका परित्याग करना चाहता हूँ। तुम सब लोग इसके लिये मुझे आज्ञा दो। तुम्हें सदा सत्य धर्मके पालनका प्रयत्न करते रहना चाहिये; क्योंकि सत्य ही सबसे बड़ा बल है॥४९॥

विश्वास-प्रस्तुतिः

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥ ५० ॥

मूलम्

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥ ५० ॥

अनुवाद (हिन्दी)

‘भरतवंशियो! तुमलोगोंको सबके साथ कोमलताका बर्ताव करना, सदा अपने मन और इन्द्रियोंको अपने वशमें रखना तथा ब्राह्मणभक्त, धर्मनिष्ठ एवं तपस्वी होना चाहिये’॥५०॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सुहृदः सर्वान् सम्परिष्वज्य चैव ह।
पुनरेवाब्रवीद् धीमान् युधिष्ठिरमिदं वचः ॥ ५१ ॥
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥ ५२ ॥

मूलम्

इत्युक्त्वा सुहृदः सर्वान् सम्परिष्वज्य चैव ह।
पुनरेवाब्रवीद् धीमान् युधिष्ठिरमिदं वचः ॥ ५१ ॥
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥ ५२ ॥

अनुवाद (हिन्दी)

ऐसा कहकर बुद्धिमान् भीष्मजीने अपने सब सुहृदोंको गले लगाया और युधिष्ठिरसे पुनः इस प्रकार कहा—‘युधिष्ठिर! तुम्हें सामान्यतः सभी ब्राह्मणोंकी विशेषतः विद्वानोंकी और आचार्य तथा ऋत्विजोंकी सदा ही पूजा करनी चाहिये’॥५१-५२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि दानधर्मे सप्तषष्ट्यधिकशततमोऽध्यायः ॥ १६७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत भीष्मस्वर्गारोहणपर्वमें दानधर्मविषयक एक सौ सरसठवाँ अध्याय पूरा हुआ॥१६७॥