भागसूचना
अष्टचत्वारिशंदधिकशततमोऽध्यायः
सूचना (हिन्दी)
भगवान् श्रीकृष्णकी महिमाका वर्णन और भीष्मजीका युधिष्ठिरको राज्य करनेके लिये आदेश देना
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
अथ व्योम्नि महान् शब्दः सविद्युत्स्तनयित्नुमान्।
मेघैश्च गगनं नीलं संरुद्धमभवद् घनैः ॥ १ ॥
मूलम्
अथ व्योम्नि महान् शब्दः सविद्युत्स्तनयित्नुमान्।
मेघैश्च गगनं नीलं संरुद्धमभवद् घनैः ॥ १ ॥
अनुवाद (हिन्दी)
नारदजी कहते हैं— तदनन्तर आकाशमें बिजलीकी गड़गड़ाहट और मेघोंकी गम्भीर गर्जनाके साथ महान् शब्द होने लगा। मेघोंकी घनघोर घटासे घिरकर सारा आकाश नीला हो गया॥१॥
विश्वास-प्रस्तुतिः
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः।
तमश्चैवाभवद् घोरं दिशश्च न चकाशिरे ॥ २ ॥
मूलम्
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः।
तमश्चैवाभवद् घोरं दिशश्च न चकाशिरे ॥ २ ॥
अनुवाद (हिन्दी)
वर्षाकालकी भाँति मेघसमूह निर्मल जलकी वर्षा करने लगा। सब ओर घोर अन्धकार छा गया। दिशाएँ नहीं सूझती थीं॥२॥
विश्वास-प्रस्तुतिः
ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने।
न शर्वं भूतसंघं वा ददृशुर्मुनयस्तदा ॥ ३ ॥
मूलम्
ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने।
न शर्वं भूतसंघं वा ददृशुर्मुनयस्तदा ॥ ३ ॥
अनुवाद (हिन्दी)
उस समय उस रमणीय, पवित्र एवं सनातन देवगिरिपर ऋषियोंने जब दृष्टिपात किया, तब उन्हें वहाँ न तो भगवान् शंकर दिखायी दिये और न भूतोंके समुदायका ही दर्शन हुआ॥३॥
विश्वास-प्रस्तुतिः
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् ॥ ४ ॥
मूलम्
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् ॥ ४ ॥
अनुवाद (हिन्दी)
फिर तो तत्काल एक ही क्षणमें सारा आसमान साफ हो गया। कहीं भी बादल नहीं रह गया। तब ब्राह्मणलोग वहाँसे तीर्थयात्राके लिये चल दिये और अन्य लोग भी जैसे आये थे, वैसे ही लौट गये॥४॥
विश्वास-प्रस्तुतिः
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन्।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम् ॥ ५ ॥
स भवान् पुरुषव्याघ्र ब्रह्मभूतः सनातनः।
यदर्थमनुशिष्टाः स्मो गिरिपृष्ठे महात्मना ॥ ६ ॥
मूलम्
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन्।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम् ॥ ५ ॥
स भवान् पुरुषव्याघ्र ब्रह्मभूतः सनातनः।
यदर्थमनुशिष्टाः स्मो गिरिपृष्ठे महात्मना ॥ ६ ॥
अनुवाद (हिन्दी)
यह अद्भुत और अचिन्त्य घटना देखकर सब लोग आश्चर्यचकित हो उठे। पुरुषसिंह देवकीनन्दन! भगवान् शंकरका पार्वतीजीके साथ जो आपके सम्बन्धमें संवाद हुआ, उसे सुनकर हम इस निश्चयपर पहुँच गये हैं कि वे ब्रह्मभूत सनातन पुरुष आप ही हैं। जिनके लिये हिमालयके शिखरपर महादेवजीने हमलोगोंको उपदेश दिया था॥५-६॥
विश्वास-प्रस्तुतिः
द्वितीयं त्वद्भुतमिदं त्वत्तेजः कृतमद्य वै।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता॥७॥
मूलम्
द्वितीयं त्वद्भुतमिदं त्वत्तेजः कृतमद्य वै।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता॥७॥
अनुवाद (हिन्दी)
श्रीकृष्ण! आपके तेजसे दूसरी अद्भुत घटना आज यह घटित हुई है, जिसे देखकर हम चकित हो गये हैं और हमें पूर्वकालकी वह शंकरजीवाली बात पुनः स्मरण हो रही है॥७॥
विश्वास-प्रस्तुतिः
एतत् ते देवदेवस्य माहात्म्यं कथितं प्रभो।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन ॥ ८ ॥
मूलम्
एतत् ते देवदेवस्य माहात्म्यं कथितं प्रभो।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन ॥ ८ ॥
अनुवाद (हिन्दी)
प्रभो! महाबाहु जनार्दन! यह मैंने आपके समक्ष जटाजूटधारी देवाधिदेव गिरीशके माहात्म्यका वर्णन किया है॥८॥
विश्वास-प्रस्तुतिः
इत्युक्तः स तदा कृष्णस्तपोवननिवासिभिः।
मानयामास तान् सर्वानृषीन् देवकिनन्दनः ॥ ९ ॥
मूलम्
इत्युक्तः स तदा कृष्णस्तपोवननिवासिभिः।
मानयामास तान् सर्वानृषीन् देवकिनन्दनः ॥ ९ ॥
अनुवाद (हिन्दी)
तपोवन-निवासी मुनियोंके ऐसा कहनेपर देवकीनन्दन भगवान् श्रीकृष्णने उस समय उन सबका विशेष सत्कार किया॥९॥
विश्वास-प्रस्तुतिः
अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्णमब्रुवन्।
पुनः पुनः दर्शयास्मान् सदैव मधुसूदन ॥ १० ॥
मूलम्
अथर्षयः सम्प्रहृष्टाः पुनस्ते कृष्णमब्रुवन्।
पुनः पुनः दर्शयास्मान् सदैव मधुसूदन ॥ १० ॥
अनुवाद (हिन्दी)
तदनन्तर वे महर्षि पुनः हर्षमें भरकर श्रीकृष्णसे बोले—‘मधुसूदन! आप सदा ही हमें बारंबार दर्शन देते रहें॥१०॥
विश्वास-प्रस्तुतिः
न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो।
तदृतं च महाबाहो यदाह भगवान् भवः ॥ ११ ॥
मूलम्
न हि नः सा रतिः स्वर्गे या च त्वद्दर्शने विभो।
तदृतं च महाबाहो यदाह भगवान् भवः ॥ ११ ॥
अनुवाद (हिन्दी)
‘प्रभो! आपके दर्शनमें हमारा जितना अनुराग है, उतना स्वर्गमें भी नहीं है। महाबाहो! भगवान् शिवने जो कहा था, वह सर्वथा सत्य हुआ॥११॥
विश्वास-प्रस्तुतिः
एतत् ते सर्वमाख्यातं रहस्यमरिकर्शन।
त्वमेव ह्यर्थतत्त्वज्ञः पृष्टोऽस्मान् पृच्छसे यदा ॥ १२ ॥
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम् ।
न च तेऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ १३ ॥
मूलम्
एतत् ते सर्वमाख्यातं रहस्यमरिकर्शन।
त्वमेव ह्यर्थतत्त्वज्ञः पृष्टोऽस्मान् पृच्छसे यदा ॥ १२ ॥
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम् ।
न च तेऽविदितं किंचित्त्रिषु लोकेषु विद्यते ॥ १३ ॥
अनुवाद (हिन्दी)
‘शत्रुसूदन! यह सारा रहस्य मैंने आपसे कहा है, आप ही अर्थ-तत्त्वके ज्ञाता हैं। हमने आपसे पूछा था, परंतु आप स्वयं ही जब हमसे प्रश्न करने लगे, तब हमलोगोंने आपकी प्रसन्नताके लिये इस गोपनीय रहस्यका वर्णन किया है। तीनों लोकोंमें कोई ऐसी बात नहीं है, जो आपको ज्ञात न हो॥१२-१३॥
विश्वास-प्रस्तुतिः
जन्म चैव प्रसूतिश्च यच्चान्यत् कारणं विभो।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे ॥ १४ ॥
मूलम्
जन्म चैव प्रसूतिश्च यच्चान्यत् कारणं विभो।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे ॥ १४ ॥
अनुवाद (हिन्दी)
‘प्रभो! आपका जो यह अवतार अर्थात् मानव-शरीरमें जन्म हुआ है तथा जो इसका गुप्त कारण है, यह सब तथा अन्य बातें आपसे छिपी नहीं हैं। हमलोग तो अपनी अत्यन्त चपलताके कारण इस गूढ़ विषयको अपने मनमें ही छिपाये रखनेमें असमर्थ हो गये हैं॥१४॥
विश्वास-प्रस्तुतिः
ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे।
न हि किंचित् तदाश्चर्यं यन्न वेत्ति भवानिह ॥ १५ ॥
दिवि वा भुवि वा देव सर्वं हि विदितं तव।
मूलम्
ततः स्थिते त्वयि विभो लघुत्वात् प्रलपामहे।
न हि किंचित् तदाश्चर्यं यन्न वेत्ति भवानिह ॥ १५ ॥
दिवि वा भुवि वा देव सर्वं हि विदितं तव।
अनुवाद (हिन्दी)
‘भगवन्! इसीलिये आपके रहते हुए भी हम अपने ओछेपनके कारण प्रलाप करते हैं—छोटे मुँह बड़ी बात कर रहे हैं। देव! पृथ्वीपर या स्वर्गमें कोई भी ऐसी आश्चर्यकी बात नहीं है, जिसे आप नहीं जानते हों। आपको सब कुछ ज्ञात है॥१५॥
विश्वास-प्रस्तुतिः
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि ॥ १६ ॥
मूलम्
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि ॥ १६ ॥
अनुवाद (हिन्दी)
‘श्रीकृष्ण! अब आप हमें जानेकी आज्ञा दें, जिससे हम अपना कार्य साधन करें। आपको उत्तम बुद्धि और पुष्टि प्राप्त हो॥१६॥
विश्वास-प्रस्तुतिः
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः ॥ १७ ॥
मूलम्
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः ॥ १७ ॥
अनुवाद (हिन्दी)
तात! आपको आपके समान अथवा आपसे भी बढ़कर पुत्र प्राप्त हो। वह महान् प्रभावसे युक्त, दीप्तिमान्, कीर्तिका विस्तार करनेवाला और सर्वसमर्थ हो’॥१७॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः ॥ १८ ॥
मूलम्
ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः ॥ १८ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! तदनन्तर वे महर्षि उन यदुकुलरत्न देवेश्वर पुरुषोत्तमको प्रणाम और उनकी परिक्रमा करके चले गये॥१८॥
विश्वास-प्रस्तुतिः
सोऽयं नारायणः श्रीमान् दीप्त्या परमया युतः।
व्रतं यथावत् तच्चीर्त्वा द्वारकां पुनरागमत् ॥ १९ ॥
मूलम्
सोऽयं नारायणः श्रीमान् दीप्त्या परमया युतः।
व्रतं यथावत् तच्चीर्त्वा द्वारकां पुनरागमत् ॥ १९ ॥
अनुवाद (हिन्दी)
तत्पश्चात् परम कान्तिसे युक्त ये श्रीमान् नारायण अपने व्रतको यथावत्रूपसे पूर्ण करके पुनः द्वारकापुरीमें चले आये॥१९॥
विश्वास-प्रस्तुतिः
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः।
रुक्मिण्यां सम्मतो जज्ञे शूरो वंशधरः प्रभो ॥ २० ॥
मूलम्
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः।
रुक्मिण्यां सम्मतो जज्ञे शूरो वंशधरः प्रभो ॥ २० ॥
अनुवाद (हिन्दी)
प्रभो! दसवाँ मास पूर्ण होनेपर इन भगवान्के रुक्मिणी देवीके गर्भसे एक परम अद्भुत, मनोरम एवं शूरवीर पुत्र उत्पन्न हुआ, जो इनका वंश चलानेवाला है॥२०॥
विश्वास-प्रस्तुतिः
स कामः सर्वभूतानां सर्वभावगतो नृप।
असुराणां सुराणां च चरत्यन्तर्गतः सदा ॥ २१ ॥
मूलम्
स कामः सर्वभूतानां सर्वभावगतो नृप।
असुराणां सुराणां च चरत्यन्तर्गतः सदा ॥ २१ ॥
अनुवाद (हिन्दी)
नरेश्वर! जो सम्पूर्ण प्राणियोंके मानसिक संकल्पमें व्याप्त रहनेवाला है और देवताओं तथा असुरोंके भी अन्तःकरणमें सदा विचरता रहता है, वह कामदेव ही भगवान् श्रीकृष्णका वंशधर है॥२१॥
विश्वास-प्रस्तुतिः
सोऽयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः ।
संश्रितःपाण्डवान् प्रेम्णा भवन्तश्चैनमाश्रिताः ॥ २२ ॥
मूलम्
सोऽयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः ।
संश्रितःपाण्डवान् प्रेम्णा भवन्तश्चैनमाश्रिताः ॥ २२ ॥
अनुवाद (हिन्दी)
वे ही ये चार भुजाधारी घनश्याम पुरुषसिंह श्रीकृष्ण प्रेमपूर्वक तुम पाण्डवोंके आश्रित हैं और तुमलोग भी इनके शरणागत हो॥२२॥
विश्वास-प्रस्तुतिः
कीर्तिर्लक्ष्मीर्धृतिश्चैव स्वर्गमार्गस्तथैव च ।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः ॥ २३ ॥
मूलम्
कीर्तिर्लक्ष्मीर्धृतिश्चैव स्वर्गमार्गस्तथैव च ।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः ॥ २३ ॥
अनुवाद (हिन्दी)
ये त्रिविक्रम विष्णुदेव जहाँ विद्यमान हैं, वहीं कीर्ति, लक्ष्मी, धृति तथा स्वर्गका मार्ग है॥२३॥
विश्वास-प्रस्तुतिः
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः ॥ २४ ॥
मूलम्
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः ॥ २४ ॥
अनुवाद (हिन्दी)
इन्द्र आदि तैंतीस देवता इन्हींके स्वरूप हैं, इसमें कोई अन्यथा विचार नहीं करना चाहिये। ये ही सम्पूर्ण प्राणियोंको आश्रय देनेवाले आदिदेव महादेव हैं॥२४॥
विश्वास-प्रस्तुतिः
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः ।
अयं जातो महातेजाः सुराणामर्थसिद्धये ॥ २५ ॥
मूलम्
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः ।
अयं जातो महातेजाः सुराणामर्थसिद्धये ॥ २५ ॥
अनुवाद (हिन्दी)
इनका न आदि है न अन्त। ये अव्यक्तस्वरूप, महातेजस्वी महात्मा मधुसूदन देवताओंका कार्य सिद्ध करनेके लिये यदुकुलमें उत्पन्न हुए हैं॥२५॥
विश्वास-प्रस्तुतिः
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः।
तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथातुला ॥ २६ ॥
तवेयं पृथिवी देवी कृत्स्ना नारायणाश्रयात्।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः ॥ २७ ॥
मूलम्
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः।
तव पार्थ जयः कृत्स्नस्तव कीर्तिस्तथातुला ॥ २६ ॥
तवेयं पृथिवी देवी कृत्स्ना नारायणाश्रयात्।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः ॥ २७ ॥
अनुवाद (हिन्दी)
ये माधव दुर्बोध तत्त्वके वक्ता और कर्ता हैं। कुन्तीनन्दन! तुम्हारी सम्पूर्ण विजय, अनुपम कीर्ति और अखिल भूमण्डलका राज्य—ये सब भगवान् नारायणका आश्रय लेनेसे ही तुम्हें प्राप्त हुए हैं। ये अचिन्त्यस्वरूप नारायण ही तुम्हारे रक्षक और परमगति हैं॥२६-२७॥
विश्वास-प्रस्तुतिः
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान् नृपान्।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै ॥ २८ ॥
मूलम्
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान् नृपान्।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै ॥ २८ ॥
अनुवाद (हिन्दी)
तुमने स्वयं होता बनकर प्रलयकालीन अग्निके समान तेजस्वी श्रीकृष्णरूपी विशाल स्रुवाके द्वारा समराग्निकी ज्वालामें सम्पूर्ण राजाओंकी आहुति दे डाली है॥२८॥
विश्वास-प्रस्तुतिः
दुर्योधनश्च शोच्चोऽसौ सपुत्रभ्रातृबान्धवः ।
कृतवान् योऽबुद्धिः क्रोधाद्धरिगाण्डीविविग्रहम् ॥ २९ ॥
मूलम्
दुर्योधनश्च शोच्चोऽसौ सपुत्रभ्रातृबान्धवः ।
कृतवान् योऽबुद्धिः क्रोधाद्धरिगाण्डीविविग्रहम् ॥ २९ ॥
अनुवाद (हिन्दी)
आज वह दुर्योधन अपने पुत्र, भाई और सम्बन्धियोंसहित शोकका विषय हो गया है; क्योंकि उस मूर्खने क्रोधके आवेशमें आकर श्रीकृष्ण और अर्जुनसे युद्ध ठाना था॥२९॥
विश्वास-प्रस्तुतिः
दैतेया दानवेन्द्राश्च महाकाया महाबलाः।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव ॥ ३० ॥
मूलम्
दैतेया दानवेन्द्राश्च महाकाया महाबलाः।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव ॥ ३० ॥
अनुवाद (हिन्दी)
कितने ही विशाल शरीरवाले महाबली दैत्य और दानव दावानलमें दग्ध होनेवाले पतंगोंकी तरह श्रीकृष्णकी चक्राग्निमें स्वाहा हो चुके हैं॥३०॥
विश्वास-प्रस्तुतिः
प्रतियोद्धुं न शक्यो हि मानुषैरेष संयुगे।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः ॥ ३१ ॥
मूलम्
प्रतियोद्धुं न शक्यो हि मानुषैरेष संयुगे।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः ॥ ३१ ॥
अनुवाद (हिन्दी)
पुरुषसिंह! सत्त्व (धैर्य), शक्ति और बल आदिसे स्वभावतः हीन मनुष्य युद्धमें इन श्रीकृष्णका सामना नहीं कर सकते॥३१॥
विश्वास-प्रस्तुतिः
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः।
तेजसा हतवान् सर्वं सुयोधनबलं नृप ॥ ३२ ॥
मूलम्
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः।
तेजसा हतवान् सर्वं सुयोधनबलं नृप ॥ ३२ ॥
अनुवाद (हिन्दी)
अर्जुन भी योगशक्तिसे सम्पन्न और युगान्तकालकी अग्निके समान तेजस्वी हैं। ये बायें हाथसे भी बाण चलाते हैं और रणभूमिमें सबसे आगे रहते हैं। नरेश्वर! इन्होंने अपने तेजसे दुर्योधनकी सारी सेनाका संहार कर डाला है॥३२॥
विश्वास-प्रस्तुतिः
यत् तु गोवृषभांकेन मुनिभ्यः समुदाहृतम्।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु ॥ ३३ ॥
मूलम्
यत् तु गोवृषभांकेन मुनिभ्यः समुदाहृतम्।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु ॥ ३३ ॥
अनुवाद (हिन्दी)
वृषभध्वज भगवान् शंकरने हिमालयके शिखरपर मुनियोंसे जो पुरातन रहस्य बताया था, वह मेरे मुँहसे सुनो॥३३॥
विश्वास-प्रस्तुतिः
यावत् तस्य भवेत् पुष्टिस्तेजो दीप्तिः पराक्रमः।
प्रभावः सन्नतिर्जन्म कृष्णे तन्त्रिगुणं विभो ॥ ३४ ॥
मूलम्
यावत् तस्य भवेत् पुष्टिस्तेजो दीप्तिः पराक्रमः।
प्रभावः सन्नतिर्जन्म कृष्णे तन्त्रिगुणं विभो ॥ ३४ ॥
अनुवाद (हिन्दी)
विभो! अर्जुनमें जैसी पुष्टि है, जैसा तेज, दीप्ति, पराक्रम, प्रभाव, विनय और जन्मकी उत्तमता है, वह सब कुछ श्रीकृष्णमें अर्जुनसे तिगुना है॥३४॥
विश्वास-प्रस्तुतिः
कः शक्नोत्यन्यथाकर्तुं तद् यदि स्यात् तथा शृणु।
यत्र कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा ॥ ३५ ॥
मूलम्
कः शक्नोत्यन्यथाकर्तुं तद् यदि स्यात् तथा शृणु।
यत्र कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा ॥ ३५ ॥
अनुवाद (हिन्दी)
संसारमें कौन ऐसा है जो मेरे इस कथनको अन्यथा सिद्ध कर सके। श्रीकृष्णका जैसा प्रभाव है, उसे सुनो—जहाँ भगवान् श्रीकृष्ण हैं, वहाँ सर्वोत्तम पुष्टि विद्यमान है॥३५॥
विश्वास-प्रस्तुतिः
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लवाः।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम् ॥ ३६ ॥
मूलम्
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लवाः।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम् ॥ ३६ ॥
अनुवाद (हिन्दी)
हम इस जगत्में मन्दबुद्धि, परतन्त्र और व्याकुलचित्त मनुष्य हैं। हमने जान-बूझकर मृत्युके अटल मार्गपर पैर रखा है॥३६॥
विश्वास-प्रस्तुतिः
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम्।
राजवृत्तं न लभते प्रतिज्ञापालने रतः ॥ ३७ ॥
मूलम्
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम्।
राजवृत्तं न लभते प्रतिज्ञापालने रतः ॥ ३७ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! तुम अत्यन्त सरल हो, इसीसे तुमने पहले ही भगवान् वासुदेवकी शरण ली और अपनी प्रतिज्ञाके पालनमें तत्पर रहकर राजोचित बर्तावको तुम ग्रहण नहीं कर रहे हो॥३७॥
विश्वास-प्रस्तुतिः
अप्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम ॥ ३८ ॥
मूलम्
अप्येवात्मवधं लोके राजंस्त्वं बहु मन्यसे।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिंदम ॥ ३८ ॥
अनुवाद (हिन्दी)
राजन्! तुम इस संसारमें अपनी हत्या कर लेनेको ही अधिक महत्त्व दे रहे हो। शत्रुदमन! जो प्रतिज्ञा तुमने कर ली है, उसे मिटा देना तुम्हारे लिये उचित नहीं है (तुमने शत्रुओंको जीतकर न्यायपूर्वक प्रजापालनका व्रत लिया है। अब शोकवश आत्महत्याका विचार मनमें लाकर तुम उस व्रतसे गिर रहे हो, यह ठीक नहीं है)॥३८॥
विश्वास-प्रस्तुतिः
कालेनायं जनः सर्वो निहतो रणमूर्धनि।
वयं च कालेन हताः कालो हि परमेश्वरः ॥ ३९ ॥
मूलम्
कालेनायं जनः सर्वो निहतो रणमूर्धनि।
वयं च कालेन हताः कालो हि परमेश्वरः ॥ ३९ ॥
अनुवाद (हिन्दी)
ये सब राजालोग युद्धके मुहानेपर कालके द्वारा मारे गये हैं, हम भी कालसे ही मारे गये हैं; क्योंकि काल ही परमेश्वर है॥३९॥
विश्वास-प्रस्तुतिः
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः ॥ ४० ॥
मूलम्
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः ॥ ४० ॥
अनुवाद (हिन्दी)
जो कालके स्वरूपको जानता है, वह कालके थपेड़े खाकर भी शोक नहीं करता। श्रीकृष्ण ही लाल नेत्रोंवाले दण्डधारी सनातन काल हैं॥४०॥
विश्वास-प्रस्तुतिः
तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुमर्हसि।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन ॥ ४१ ॥
माधवस्यास्य माहात्म्यं श्रुतं यत् कथितं मया।
तदेव तावत् पर्याप्तं सज्जनस्य निदर्शनम् ॥ ४२ ॥
मूलम्
तस्मात् कुन्तीसुत ज्ञातीन् नेह शोचितुमर्हसि।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन ॥ ४१ ॥
माधवस्यास्य माहात्म्यं श्रुतं यत् कथितं मया।
तदेव तावत् पर्याप्तं सज्जनस्य निदर्शनम् ॥ ४२ ॥
अनुवाद (हिन्दी)
अतः कुन्तीनन्दन! तुम्हें अपने भाई-बन्धुओं और सगे-सम्बन्धियोंके लिये यहाँ शोक नहीं करना चाहिये। कौरव-कुलका आनन्द बढ़ानेवाले युधिष्ठिर! तुम सदा क्रोधहीन एवं शान्त रहो। मैंने इन माधव श्रीकृष्णका माहात्म्य जैसा सुना था, वैसा कह सुनाया। इनकी महिमाको समझनेके लिये इतना ही पर्याप्त है। सज्जनके लिये दिग्दर्शन मात्र उपस्थित होता है॥४१-४२॥
विश्वास-प्रस्तुतिः
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै ॥ ४३ ॥
प्रभावश्चर्षिपूगस्य कथितः सुमहान् मया।
महेश्वरस्य संवादं शैलपुत्र्याश्च भारत ॥ ४४ ॥
मूलम्
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै ॥ ४३ ॥
प्रभावश्चर्षिपूगस्य कथितः सुमहान् मया।
महेश्वरस्य संवादं शैलपुत्र्याश्च भारत ॥ ४४ ॥
अनुवाद (हिन्दी)
महाराज! व्यासजी तथा बुद्धिमान् नारदजीके वचन सुनकर मैंने परम पूज्य श्रीकृष्ण तथा महर्षियोंके महान् प्रभावका वर्णन किया है। भारत! गिरिराजनन्दिनी उमा और महेश्वरका जो संवाद हुआ था, उसका भी मैंने उल्लेख किया है॥४३-४४॥
विश्वास-प्रस्तुतिः
धारयिष्यति यश्चैनं महापुरुषसम्भवम् ।
शृणुयात् कथयेद् वा यः स श्रेयो लभते परम्॥४५॥
मूलम्
धारयिष्यति यश्चैनं महापुरुषसम्भवम् ।
शृणुयात् कथयेद् वा यः स श्रेयो लभते परम्॥४५॥
अनुवाद (हिन्दी)
जो महापुरुष श्रीकृष्णके इस प्रभावको सुनेगा, कहेगा और याद रखेगा, उसको परम कल्याणकी प्राप्ति होगी॥४५॥
विश्वास-प्रस्तुतिः
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः ॥ ४६ ॥
मूलम्
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः ॥ ४६ ॥
अनुवाद (हिन्दी)
उसके सारे अभीष्ट मनोरथ पूर्ण होंगे और वह मनुष्य मृत्युके पश्चात् स्वर्गलोक पाता है, इसमें संशय नहीं है॥४६॥
विश्वास-प्रस्तुतिः
न्याय्यं श्रेयोऽभिकामेन प्रतिपत्तुं जनार्दनः।
एष एवाक्षयो विप्रैः स्तुतो राजन् जनार्दनः ॥ ४७ ॥
मूलम्
न्याय्यं श्रेयोऽभिकामेन प्रतिपत्तुं जनार्दनः।
एष एवाक्षयो विप्रैः स्तुतो राजन् जनार्दनः ॥ ४७ ॥
अनुवाद (हिन्दी)
अतः जिसे कल्याणकी इच्छा हो, उस पुरुषको जनार्दनकी शरण लेनी चाहिये। राजन्! इन अविनाशी श्रीकृष्णकी ही ब्राह्मणोंने स्तुति की है॥४७॥
विश्वास-प्रस्तुतिः
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम् ॥ ४८ ॥
मूलम्
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम् ॥ ४८ ॥
अनुवाद (हिन्दी)
कुरुराज! भगवान् शंकरके मुखसे जो धर्म-सम्बन्धी गुण प्रतिपादित हुए हैं, उन सबको तुम्हें दिन-रात अपने हृदयमें धारण करना चाहिये॥४८॥
विश्वास-प्रस्तुतिः
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति ॥ ४९ ॥
मूलम्
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति ॥ ४९ ॥
अनुवाद (हिन्दी)
ऐसा बर्ताव करते हुए यदि तुम न्यायोचित रीतिसे दण्ड धारण करके प्रजापालनमें कुशलतापूर्वक लगे रहोगे तो तुम्हें स्वर्गलोक प्राप्त होगा॥४९॥
विश्वास-प्रस्तुतिः
धर्मेणापि सदा राजन् प्रजा रक्षितुमर्हसि।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते ॥ ५० ॥
मूलम्
धर्मेणापि सदा राजन् प्रजा रक्षितुमर्हसि।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते ॥ ५० ॥
अनुवाद (हिन्दी)
राजन्! तुम धर्मपूर्वक सदा प्रजाकी रक्षा करते रहो। प्रजापालनके लिये जो दण्डका उचित उपयोग किया जाता है, वह धर्म ही कहलाता है॥५०॥
विश्वास-प्रस्तुतिः
य एष कथितो राजन् मया सज्जनसंनिधौ।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः ॥ ५१ ॥
मूलम्
य एष कथितो राजन् मया सज्जनसंनिधौ।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः ॥ ५१ ॥
अनुवाद (हिन्दी)
नरेश्वर! भगवान् शंकरका पार्वतीजीके साथ जो धर्मविषयक संवाद हुआ था, उसे इन सत्पुरुषोंके निकट मैंने तुम्हें सुना दिया॥५१॥
विश्वास-प्रस्तुतिः
श्रुत्वा वा श्रोतुकामो वाप्यर्चयेद् वृषभध्वजम्।
विशुद्धेनेह भावेन य इच्छेद् भूतिमात्मनः ॥ ५२ ॥
मूलम्
श्रुत्वा वा श्रोतुकामो वाप्यर्चयेद् वृषभध्वजम्।
विशुद्धेनेह भावेन य इच्छेद् भूतिमात्मनः ॥ ५२ ॥
अनुवाद (हिन्दी)
जो अपना कल्याण चाहता हो, वह पुरुष यह संवाद सुनकर अथवा सुननेकी कामना रखकर विशुद्धभावसे भगवान् शंकरकी पूजा करे॥५२॥
विश्वास-प्रस्तुतिः
एष तस्यानवद्यस्य नारदस्य महात्मनः।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव ॥ ५३ ॥
मूलम्
एष तस्यानवद्यस्य नारदस्य महात्मनः।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव ॥ ५३ ॥
अनुवाद (हिन्दी)
पाण्डुनन्दन! उन अनिन्द्य महात्मा देवर्षि नारदजीका ही यह संदेश है कि महादेवजीकी पूजा करनी चाहिये। इसलिये तुम भी ऐसा ही करो॥५३॥
विश्वास-प्रस्तुतिः
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् ॥ ५४ ॥
मूलम्
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् ॥ ५४ ॥
अनुवाद (हिन्दी)
प्रभो! कुन्तीनन्दन! भगवान् श्रीकृष्ण और महादेवजीका यह अद्भुत एवं स्वाभाविक वृत्तान्त पूर्वकालमें पुण्यमय पर्वत हिमालयपर संघटित हुआ था॥५४॥
विश्वास-प्रस्तुतिः
दशवर्षसहस्राणि बदर्यामेष शाश्वतः ।
तपश्चचार विपुलं सह गाण्डीवधन्वना ॥ ५५ ॥
मूलम्
दशवर्षसहस्राणि बदर्यामेष शाश्वतः ।
तपश्चचार विपुलं सह गाण्डीवधन्वना ॥ ५५ ॥
अनुवाद (हिन्दी)
इन सनातन श्रीकृष्णने गाण्डीवधारी अर्जुनके साथ (नर-नारायणरूपमें रहकर) बदरिकाश्रममें दस हजार वर्षोंतक बड़ी भारी तपस्या की थी॥५५॥
विश्वास-प्रस्तुतिः
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव ॥ ५६ ॥
मूलम्
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ ।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव ॥ ५६ ॥
अनुवाद (हिन्दी)
पृथ्वीनाथ! कमलनयन! श्रीकृष्ण और अर्जुन—ये दोनों सत्ययुग आदि तीनों युगोंमें प्रकट होनेके कारण त्रियुग कहलाते हैं। देवर्षि नारद तथा व्यासजीने इन दोनोंके स्वरूपका परिचय दिया था॥५६॥
विश्वास-प्रस्तुतिः
बाल एव महाबाहुश्चकार कदनं महत्।
कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् ॥ ५७ ॥
मूलम्
बाल एव महाबाहुश्चकार कदनं महत्।
कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् ॥ ५७ ॥
अनुवाद (हिन्दी)
महाबाहु कमलनयन श्रीकृष्णने बचपनमें ही अपने बन्धु-बान्धवोंकी रक्षाके लिये कंसका बड़ा भारी संहार किया था॥५७॥
विश्वास-प्रस्तुतिः
कर्मणामस्य कौन्तेय नान्तं संख्यातुमुत्सहे।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर ॥ ५८ ॥
मूलम्
कर्मणामस्य कौन्तेय नान्तं संख्यातुमुत्सहे।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर ॥ ५८ ॥
अनुवाद (हिन्दी)
कुन्तीपुत्र युधिष्ठिर! इन सनातन पुराणपुरुष श्रीकृष्णके चरित्रोंकी कोई सीमा या संख्या नहीं बतायी जा सकती॥५८॥
विश्वास-प्रस्तुतिः
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः ॥ ५९ ॥
मूलम्
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः ॥ ५९ ॥
अनुवाद (हिन्दी)
तात! तुम्हारा तो अवश्य ही परम उत्तम कल्याण होगा; क्योंकि ये पुरुषसिंह जनार्दन तुम्हारे मित्र हैं॥५९॥
विश्वास-प्रस्तुतिः
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम्।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा ॥ ६० ॥
मूलम्
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम्।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा ॥ ६० ॥
अनुवाद (हिन्दी)
दुर्बुद्धि दुर्योधन यद्यपि परलोकमें चला गया है, तो भी मुझे तो उसीके लिये अधिक शोक हो रहा है; क्योंकि उसीके कारण हाथी, घोड़े आदि वाहनोंसहित सारी पृथ्वीका नाश हुआ है॥६०॥
विश्वास-प्रस्तुतिः
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा ।
दुःशासनचतुर्थानां कुरवो निधनं गताः ॥ ६१ ॥
मूलम्
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा ।
दुःशासनचतुर्थानां कुरवो निधनं गताः ॥ ६१ ॥
अनुवाद (हिन्दी)
दुर्योधन, दुःशासन, कर्ण और शकुनि—इन्हीं चारोंके अपराधसे सारे कौरव मारे गये हैं॥६१॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् ॥ ६२ ॥
मूलम्
एवं सम्भाषमाणे तु गाङ्गेये पुरुषर्षभे।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् ॥ ६२ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! पुरुषप्रवर गंगानन्दन भीष्मजीके ऐसा कहनेपर उन महामनस्वी पुरुषोंके बीचमें बैठे हुए कुरुकुलकुमार युधिष्ठिर चुप हो गये॥६२॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः।
सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयोऽभवन् ॥ ६३ ॥
मूलम्
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः।
सम्पूज्य मनसा कृष्णं सर्वे प्राञ्जलयोऽभवन् ॥ ६३ ॥
अनुवाद (हिन्दी)
भीष्मजीकी बात सुनकर धृतराष्ट्र आदि राजाओंको बड़ा विस्मय हुआ और वे सभी मन-ही-मन श्रीकृष्णकी पूजा करते हुए उन्हें हाथ जोड़ने लगे॥६३॥
विश्वास-प्रस्तुतिः
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च ॥ ६४ ॥
मूलम्
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च ॥ ६४ ॥
अनुवाद (हिन्दी)
नारद आदि सम्पूर्ण महर्षि भी भीष्मजीके वचन सुनकर उनकी प्रशंसा करते हुए बहुत प्रसन्न हुए॥६४॥
विश्वास-प्रस्तुतिः
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह।
श्रुतवान् सुमहाश्चर्यं पुण्यं भीष्मानुशासनम् ॥ ६५ ॥
मूलम्
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह।
श्रुतवान् सुमहाश्चर्यं पुण्यं भीष्मानुशासनम् ॥ ६५ ॥
अनुवाद (हिन्दी)
इस प्रकार पाण्डुनन्दन युधिष्ठिरने अपने सब भाइयोंके साथ यह भीष्मजीका सारा पवित्र अनुशासन सुना, जो अत्यन्त आश्चर्यजनक था॥६५॥
विश्वास-प्रस्तुतिः
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम्।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः ॥ ६६ ॥
मूलम्
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदक्षिणम्।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः ॥ ६६ ॥
अनुवाद (हिन्दी)
तदनन्तर बड़ी-बड़ी दक्षिणाओंका दान करनेवाले गंगानन्दन भीष्मजी जब विश्राम ले चुके, तब महाबुद्धिमान् राजा युधिष्ठिर पुनः प्रश्न करने लगे॥६६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि महापुरुषप्रस्तावे अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें महापुरुष श्रीकृष्णकी प्रशंसाविषयक एक सौ अड़तालीसवाँ अध्याय पूरा हुआ॥१४८॥