भागसूचना
द्विचत्वारिंशदधिकशततमोऽध्यायः
सूचना (हिन्दी)
उमा-महेश्वर-संवाद, वानप्रस्थ-धर्म तथा उसके पालनकी विधि और महिमा
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
देशेषु रमणीयेषु नदीनां निर्झरेषु च।
स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च ॥ १ ॥
देशेषु च पवित्रेषु फलवत्सु समाहिताः।
मूलवत्सु च मेध्येषु वसन्ति नियतव्रताः ॥ २ ॥
मूलम्
देशेषु रमणीयेषु नदीनां निर्झरेषु च।
स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च ॥ १ ॥
देशेषु च पवित्रेषु फलवत्सु समाहिताः।
मूलवत्सु च मेध्येषु वसन्ति नियतव्रताः ॥ २ ॥
अनुवाद (हिन्दी)
पार्वतीने कहा— भगवन्! नियमपूर्वक व्रतका पालन करनेवाले एकाग्रचित्त वानप्रस्थी महात्मा नदियोंके रमणीय तटप्रदेशोंमें, झरनोंमें, सरिताओंके तटवर्ती निकुंजोंमें, पर्वतोंपर, वनोंमें और फल-मूलसे सम्पन्न पवित्र स्थानोंमें निवास करते हैं॥१-२॥
विश्वास-प्रस्तुतिः
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर।
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ ३ ॥
मूलम्
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर।
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ ३ ॥
अनुवाद (हिन्दी)
कल्याणकारी देवेश्वर! वानप्रस्थी महात्मा अपने शरीरको ही कष्ट पहुँचाकर जीवन-निर्वाह करते हैं; अतः उनके पालन करनेयोग्य जो पवित्र कर्तव्य या नियम है, उसीको मैं सुनना चाहती हूँ॥३॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता।
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ ४ ॥
मूलम्
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता।
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ ४ ॥
अनुवाद (हिन्दी)
भगवान् महेश्वरने कहा— देवि! (गृहस्थ एवं) वानप्रस्थोंका जो धर्म है, उसको मुझसे एकाग्रचित्त होकर सुनो और सुनकर एकचित्त हो अपनी बुद्धिको धर्ममें लगाओ॥४॥
विश्वास-प्रस्तुतिः
संसिद्धैर्नियमैः सद्भिर्वनवासमुपागतैः ।
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥ ५ ॥
मूलम्
संसिद्धैर्नियमैः सद्भिर्वनवासमुपागतैः ।
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥ ५ ॥
अनुवाद (हिन्दी)
नियमोंका पालन करके सिद्ध हुए वनवासी साधु वानप्रस्थोंको यह कर्म करना चाहिये। कैसा कर्म? यह बताता हूँ, सुनो॥५॥
विश्वास-प्रस्तुतिः
(भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च।
कलत्रकार्यं संतृप्य कारणात् संत्यजेद् गृहम्॥
मूलम्
(भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च।
कलत्रकार्यं संतृप्य कारणात् संत्यजेद् गृहम्॥
अनुवाद (हिन्दी)
मनुष्य पहले गृहस्थ होकर पुत्रोंके उत्पादन-द्वारा पितरोंके ऋणसे उऋण हो पत्नीसे सम्पन्न होनेवाले कार्यकी पूर्ति करके धर्मसम्पादनके लिये गृहका परित्याग कर दे॥
विश्वास-प्रस्तुतिः
अवस्थाप्य मनो धृत्या व्यवसायपुरस्सरः।
निर्द्वन्द्वो वा सदारो वा वनवासाय सव्रजेत्॥
मूलम्
अवस्थाप्य मनो धृत्या व्यवसायपुरस्सरः।
निर्द्वन्द्वो वा सदारो वा वनवासाय सव्रजेत्॥
अनुवाद (हिन्दी)
मनको धैर्यपूर्वक स्थिर करके मनुष्य दृढ़ निश्चयके साथ निर्द्वन्द्व (एकाकी) होकर अथवा स्त्रीको साथ रखकर वनवासके लिये प्रस्थान करे॥
विश्वास-प्रस्तुतिः
देशाः परमपुण्या ये नदीवनसमन्विताः।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः ॥
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद् यथाक्रमम्।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्॥
मूलम्
देशाः परमपुण्या ये नदीवनसमन्विताः।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः ॥
तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद् यथाक्रमम्।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत्॥
अनुवाद (हिन्दी)
नदी और वनसे युक्त जो परम पुण्यमय प्रदेश हैं, वे प्रायः अज्ञानसे मुक्त और तीर्थों तथा देवस्थानोंसे सुशोभित हैं। उनमें जाकर विधिका ज्ञान प्राप्त करके क्रमशः ऋषिधर्मकी दीक्षा ग्रहण करे और दीक्षित होनेके पश्चात् एकचित्त हो परिचर्या आरम्भ करे॥
विश्वास-प्रस्तुतिः
कल्योत्थानं च शौचं च सर्वदेवप्रणामनम्।
शकृदालेपनं काये त्यक्तदोषप्रमादता ॥
सायम्प्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि ।
काले शौचं च कार्यं च जटावल्कलधारणम्॥
सततं वनचर्या च समित्कुसुमकारणात्।
नीवाराग्रयणं काले शाकमूलोपचायनम् ॥
सदायतनशौचं च तस्य धर्माय चेष्यते।
मूलम्
कल्योत्थानं च शौचं च सर्वदेवप्रणामनम्।
शकृदालेपनं काये त्यक्तदोषप्रमादता ॥
सायम्प्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि ।
काले शौचं च कार्यं च जटावल्कलधारणम्॥
सततं वनचर्या च समित्कुसुमकारणात्।
नीवाराग्रयणं काले शाकमूलोपचायनम् ॥
सदायतनशौचं च तस्य धर्माय चेष्यते।
अनुवाद (हिन्दी)
सबेरे उठना, शौचाचारका पालन करना, सब देवताओंको मस्तक झुकाना, शरीरमें गायका गोबर लगाकर नहाना, दोष और प्रमादका त्याग करना, सायंकाल और प्रातःकाल स्नान एवं विधिवत् अग्निहोत्र करना, ठीक समयपर शौचाचारका पालन करना, सिरपर जटा और कटिप्रदेशमें वल्कल धारण करना, समिधा और पुष्पका संग्रह करनेके लिये सदा वनमें विचरना, समयपर नीवारसे आग्रयण कर्म (नवशस्येष्टि यज्ञका सम्पादन) करना, साग और मूलका संकलन करना तथा सदा अपने घरको शुद्ध रखना—आदि कार्य वानप्रस्थ मुनिके लिये अभीष्ट है। इनसे उसके धर्मकी सिद्धि होती है॥
विश्वास-प्रस्तुतिः
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा॥
पाद्यासनाभ्यां सम्पूज्य तथाहारनिमन्त्रणम् ।
अग्राम्यपचनं काले पितृदेवार्चनं तथा॥
पश्चादतिथिसत्कारस्तस्य धर्माः सनातनाः ।
मूलम्
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा॥
पाद्यासनाभ्यां सम्पूज्य तथाहारनिमन्त्रणम् ।
अग्राम्यपचनं काले पितृदेवार्चनं तथा॥
पश्चादतिथिसत्कारस्तस्य धर्माः सनातनाः ।
अनुवाद (हिन्दी)
पहले अतिथियोंके सम्मुख जाय, फिर सदा उनकी सेवामें तत्पर रहे। पाद्य और आसन आदिके द्वारा उनकी पूजा करके उन्हें भोजनके लिये बुलावे। समयपर ऐसी वस्तुओंसे रसोई बनावे, जो गाँवमें पैदा न हुई हों। उस रसोईके द्वारा पहले देवताओं और पितरोंका पूजन करे। तत्पश्चात् अतिथिको सत्कारपूर्वक भोजन करावे। ऐसा करनेवाले वानप्रस्थको सनातन धर्मकी सिद्धि प्राप्त होती है॥
विश्वास-प्रस्तुतिः
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः॥
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा।
मूलम्
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः॥
प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा।
अनुवाद (हिन्दी)
धर्मासनपर बैठे हुए शिष्ट पुरुषोंद्वारा उसे धर्मार्थयुक्त कथाएँ सुननी चाहिये। उसे अपने लिये पृथक् आश्रम बना लेना चाहिये। वह पृथ्वी अथवा प्रस्तरकी शय्यापर सोये॥
विश्वास-प्रस्तुतिः
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः ॥
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम्।)
मूलम्
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः ॥
दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम्।)
अनुवाद (हिन्दी)
वानप्रस्थ मुनि व्रत और उपवासमें तत्पर रहे, दूसरोंपर क्षमाका भाव रखे, अपनी इन्द्रियोंको वशमें करे। दिन-रात यथासम्भव शौचाचारका पालन करके धर्मका चिन्तन करे॥
विश्वास-प्रस्तुतिः
त्रिकालमभिषेकं च पितृदेवार्चनं तथा।
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥ ६ ॥
मूलम्
त्रिकालमभिषेकं च पितृदेवार्चनं तथा।
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥ ६ ॥
अनुवाद (हिन्दी)
उन्हें दिनमें तीन बार स्नान, पितरों और देवताओंका पूजन, अग्निहोत्र तथा विधिवत् यज्ञ करने चाहिये॥
विश्वास-प्रस्तुतिः
नीवारग्रहणं चैव फलमूलनिषेवणम् ।
इङ्गुदैरण्डतैलानां स्नेहार्थे च निषेवणम् ॥ ७ ॥
मूलम्
नीवारग्रहणं चैव फलमूलनिषेवणम् ।
इङ्गुदैरण्डतैलानां स्नेहार्थे च निषेवणम् ॥ ७ ॥
अनुवाद (हिन्दी)
वानप्रस्थको जीविकाके लिये नीवार (तिन्नीका चावल) और फल-मूलका सेवन करना चाहिये तथा शरीरमें स्निग्धता लाने या तेलसे होनेवाले कार्योंके निर्वाहके लिये इंगुद और रेड़ीके तेलका सेवन करना उचित है॥७॥
विश्वास-प्रस्तुतिः
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जितैः ।
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥ ८ ॥
मूलम्
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जितैः ।
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥ ८ ॥
अनुवाद (हिन्दी)
उन्हें योगका अभ्यास करके उसमें सिद्धि प्राप्त करनी चाहिये। काम और क्रोधको त्याग देना चाहिये। वीरासनसे बैठकर वीरस्थान (विशाल और घने जंगल) में निवास करने चाहिये॥८॥
विश्वास-प्रस्तुतिः
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा ।
मण्डूकयोगनियतैर्यथान्यायं निषेविभिः ॥ ९ ॥
मूलम्
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा ।
मण्डूकयोगनियतैर्यथान्यायं निषेविभिः ॥ ९ ॥
अनुवाद (हिन्दी)
मनको एकाग्र रखकर योगसाधनमें तत्पर रहना चाहिये। श्रेष्ठ वानप्रस्थको गर्मीमें पंचाग्नि सेवन करना चाहिये। हठयोगशास्त्रमें प्रसिद्ध मण्डूकयोगके अभ्यासमें नियमपूर्वक लगे रहना चाहिये। किसी भी वस्तुका न्यायानुकूल सेवन करना चाहिये॥९॥
विश्वास-प्रस्तुतिः
वीरासनरतैर्नित्यं स्थण्डिले शयनं तथा।
शीततोयाग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ १० ॥
मूलम्
वीरासनरतैर्नित्यं स्थण्डिले शयनं तथा।
शीततोयाग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ १० ॥
अनुवाद (हिन्दी)
सदा वीरासनसे बैठना और वेदी या चबूतरेपर सोना चाहिये। धर्ममें बुद्धि रखनेवाले वानस्थ मुनियोंको शीततोयाग्नियोगका आचरण करना चाहिये अर्थात् उन्हें सर्दीकी मौसममें रातको जलके भीतर बैठना या खड़े रहना, बरसातमें खुले मैदानमें सोना और ग्रीष्म-ऋतुमें पंचाग्निका सेवन करना चाहिये॥१०॥
विश्वास-प्रस्तुतिः
अब्भक्षैर्वायुभक्षैश्च शैवलोत्तरभोजनैः ।
अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ॥ ११ ॥
मूलम्
अब्भक्षैर्वायुभक्षैश्च शैवलोत्तरभोजनैः ।
अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ॥ ११ ॥
अनुवाद (हिन्दी)
वे वायु अथवा जल पीकर रहें। सेवारका भोजन करें। पत्थरसे अन्न या फलको कूँचकर खायँ अथवा दाँतोंसे चबाकर ही भक्षण करें। सम्प्रक्षालके नियमसे रहें अर्थात् दूसरे दिनके लिये आहार संग्रह करके न रखें॥
विश्वास-प्रस्तुतिः
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः ।
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥ १२ ॥
मूलम्
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः ।
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥ १२ ॥
अनुवाद (हिन्दी)
अधोवस्त्रकी जगह चीर और वल्कल पहनें, उत्तरीयके स्थानमें मृगछालेसे ही अपने अंगोंको आच्छादित करें। उन्हें समयके अनुसार धर्मके उद्देश्यसे विधिपूर्वक तीर्थ आदि स्थानोंकी ही यात्रा करनी चाहिये॥१२॥
विश्वास-प्रस्तुतिः
वननित्यैर्वनचरैर्वनस्थैर्वनगोचरैः ।
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥ १३ ॥
मूलम्
वननित्यैर्वनचरैर्वनस्थैर्वनगोचरैः ।
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥ १३ ॥
अनुवाद (हिन्दी)
वानप्रस्थको सदा वनमें ही रहना, वनमें ही विचरना, वनमें ही ठहरना, वनके ही मार्गपर चलना और गुरुकी भाँति वनकी शरण लेकर वनमें ही जीवन-निर्वाह करना चाहिये॥१३॥
विश्वास-प्रस्तुतिः
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्।
भागं च पञ्चयज्ञस्य वेदोक्तस्यानुपालनम् ॥ १४ ॥
मूलम्
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्।
भागं च पञ्चयज्ञस्य वेदोक्तस्यानुपालनम् ॥ १४ ॥
अनुवाद (हिन्दी)
प्रतिदिन अग्निहोत्र और पंचमहायज्ञोंका सेवन वानप्रस्थोंका धर्म है। उन्हें विभागपूर्वक वेदोक्त पंच-यज्ञोंका निरन्तर पालन करना चाहिये॥१४॥
विश्वास-प्रस्तुतिः
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् ।
पौर्णमासादयो यज्ञा नित्ययज्ञस्तथैव च ॥ १५ ॥
मूलम्
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् ।
पौर्णमासादयो यज्ञा नित्ययज्ञस्तथैव च ॥ १५ ॥
अनुवाद (हिन्दी)
अष्टमी तिथिको होनेवाले अष्टका श्राद्धरूप यज्ञमें तत्पर रहना, चातुर्मास्य व्रतका सेवन करना, पौर्णमास और दर्शादि यज्ञ तथा नित्ययज्ञका अनुष्ठान करना वानप्रस्थ मुनिका धर्म है॥१५॥
विश्वास-प्रस्तुतिः
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः ।
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ १६ ॥
मूलम्
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः ।
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ १६ ॥
अनुवाद (हिन्दी)
वानप्रस्थ मुनि स्त्री-समागम, सब प्रकारके संकर तथा सम्पूर्ण पापोंसे दूर रहकर वनमें विचरते रहते हैं॥१६॥
विश्वास-प्रस्तुतिः
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा।
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ १७ ॥
मूलम्
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा।
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ १७ ॥
अनुवाद (हिन्दी)
स्रुक्-सुवा आदि यज्ञपात्र ही उनके लिये उत्तम उपकरण हैं। वे सदा आहवनीय आदि त्रिविध अग्नियोंकी शरण लेकर सदा उन्हींकी परिचर्यामें लगे रहते हैं और नित्य सन्मार्गपर चलते हैं। इस प्रकार अपने धर्ममें तत्पर रहनेवाले वे श्रेष्ठ पुरुष परमगतिको प्राप्त होते हैं॥१७॥
विश्वास-प्रस्तुतिः
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्।
गच्छन्ति मुनयः सिद्धाः सत्यधर्मव्यपाश्रयाः ॥ १८ ॥
मूलम्
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्।
गच्छन्ति मुनयः सिद्धाः सत्यधर्मव्यपाश्रयाः ॥ १८ ॥
अनुवाद (हिन्दी)
वे मुनि सत्यधर्मका आश्रय लेनेवाले और सिद्ध होते हैं, अतः महान् पुण्यमय ब्रह्मलोक तथा सनातन सोमलोकमें जाते हैं॥१८॥
विश्वास-प्रस्तुतिः
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः।
विस्तरेणाथ सम्पन्नो यथास्थूलमुदाहृतः ॥ १९ ॥
मूलम्
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः।
विस्तरेणाथ सम्पन्नो यथास्थूलमुदाहृतः ॥ १९ ॥
अनुवाद (हिन्दी)
देवि! यह मैंने तुम्हारे निकट विस्तारयुक्त एवं मंगलमय वानप्रस्थधर्मका स्थूलभावसे वर्णन किया है॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
भगवन् सर्वभूतेश सर्वभूतनमस्कृत ।
यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद ॥ २० ॥
मूलम्
भगवन् सर्वभूतेश सर्वभूतनमस्कृत ।
यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद ॥ २० ॥
अनुवाद (हिन्दी)
उमादेवी बोलीं— भगवन्! सर्वभूतेश्वर! समस्त प्राणियोंद्वारा वन्दित महेश्वर! ज्ञानगोष्ठियोंमें मुनि-समुदायका जो धर्म निश्चित किया गया है, उसे बताइये॥
विश्वास-प्रस्तुतिः
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः ।
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ २१ ॥
मूलम्
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः ।
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ २१ ॥
अनुवाद (हिन्दी)
ज्ञानगोष्ठियोंमें जो सम्यक् सिद्ध बताये गये हैं, वे वनवासी मुनि कोई तो एकाकी ही स्वच्छन्द विचरते हैं, कोई पत्नीके साथ रहते हैं। उनका धर्म कैसा माना गया है?॥२१॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
स्वैरिणस्तपसा देवि सर्वे दारविहारिणः।
तेषां मौण्ड्यं कषायश्च वासे रात्रिश्च कारणम् ॥ २२ ॥
मूलम्
स्वैरिणस्तपसा देवि सर्वे दारविहारिणः।
तेषां मौण्ड्यं कषायश्च वासे रात्रिश्च कारणम् ॥ २२ ॥
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— देवि! सभी वानप्रस्थ तपस्यामें संलग्न रहते हैं, उनमेंसे कुछ तो स्वच्छन्द विचरनेवाले होते हैं (स्त्रीको साथ नहीं रखते) और कुछ अपनी-अपनी स्त्रीके साथ रहते हैं। स्वच्छन्द विचरनेवाले मुनि सिर मुड़ाकर गेरुए वस्त्र पहनते हैं; (उनका कोई एक स्थान नहीं होता) किंतु जो स्त्रीके साथ रहते हैं, वे रात्रिको अपने आश्रममें ही ठहरते हैं॥२२॥
विश्वास-प्रस्तुतिः
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्।
समाधिसत्पथस्थानं यथोद्दिष्टनिषेवणम् ॥ २३ ॥
मूलम्
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्।
समाधिसत्पथस्थानं यथोद्दिष्टनिषेवणम् ॥ २३ ॥
अनुवाद (हिन्दी)
दोनों प्रकारके ही ऋषियोंका यह महान् कर्तव्य है कि वे प्रतिदिन तीनों समय जलमें स्नान करें और अग्निमें आहुति डालें। समाधि लगावें, सन्मार्गपर चलें और शास्त्रोक्त कर्मोंका अनुष्ठान करें॥२३॥
विश्वास-प्रस्तुतिः
ये च ते पूर्वकथिता धर्मास्ते वनवासिनाम्।
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥ २४ ॥
मूलम्
ये च ते पूर्वकथिता धर्मास्ते वनवासिनाम्।
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥ २४ ॥
अनुवाद (हिन्दी)
पहले जो तुम्हारे समक्ष वनवासियोंके धर्म बताये गये हैं, उन सबका यदि वे पालन करते हैं तो उन्हें अपनी तपस्याका पूर्ण फल मिलता है॥२४॥
विश्वास-प्रस्तुतिः
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः।
चरन्ति विधिवद् दृष्टं तदनुकालाभिगामिनः ॥ २५ ॥
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते ।
न कामकारात् कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ २६ ॥
मूलम्
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः।
चरन्ति विधिवद् दृष्टं तदनुकालाभिगामिनः ॥ २५ ॥
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते ।
न कामकारात् कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ २६ ॥
अनुवाद (हिन्दी)
जो गृहस्थ दाम्पत्य धर्मका पालन करते हुए स्त्रीको अपने साथ रखते हैं, उसके साथ ही इन्द्रियसंयम-पूर्वक वेदविहित धर्मका आचरण करते हैं और केवल ऋतुकालमें ही स्त्री-समागम करते हैं, उन धर्मात्माओंको ऋषियोंके बताये हुए धर्मोंके पालन करनेका फल मिलता है। धर्मदर्शी पुरुषोंको कामनावश किसी भोगका सेवन नहीं करना चाहिये॥२५-२६॥
विश्वास-प्रस्तुतिः
सर्वभूतेषु यः सम्यग् ददात्यभयदक्षिणाम्।
हिंसादोषविमुक्तात्मा स वै धर्मेण युज्यते ॥ २७ ॥
मूलम्
सर्वभूतेषु यः सम्यग् ददात्यभयदक्षिणाम्।
हिंसादोषविमुक्तात्मा स वै धर्मेण युज्यते ॥ २७ ॥
अनुवाद (हिन्दी)
जो हिंसादोषसे मुक्त होकर सम्पूर्ण प्राणियोंको अभयदान कर देता है, उसीको धर्मका फल प्राप्त होता है॥२७॥
विश्वास-प्रस्तुतिः
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः ।
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ २८ ॥
मूलम्
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः ।
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ २८ ॥
अनुवाद (हिन्दी)
जो सम्पूर्ण प्राणियोंपर दया करता है, सबके साथ सरलताका बर्ताव करता और समस्त भूतोंको आत्मभावसे देखता है, वही धर्मके फलसे युक्त होता है॥२८॥
विश्वास-प्रस्तुतिः
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २९ ॥
मूलम्
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २९ ॥
अनुवाद (हिन्दी)
चारों वेदोंमें निष्णात होना और सब जीवोंके प्रति सरलताका बर्ताव करना—ये दोनों एक समान समझे जाते हैं अथवा सरलताका ही महत्त्व अधिक माना जाता है॥
विश्वास-प्रस्तुतिः
आर्जवं धर्ममित्याहुरधर्मो जिह्म उच्यते।
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ ३० ॥
मूलम्
आर्जवं धर्ममित्याहुरधर्मो जिह्म उच्यते।
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ ३० ॥
अनुवाद (हिन्दी)
सरलताको धर्म कहते हैं और कुटिलताको अधर्म। सरलभावसे युक्त मनुष्य ही यहाँ धर्मके फलका भागी होता है॥३०॥
विश्वास-प्रस्तुतिः
आर्जवे तु रतो नित्यं वसत्यमरसंनिधौ।
तस्मादार्जवयुक्तः स्याद् य इच्छेद् धर्ममात्मनः ॥ ३१ ॥
मूलम्
आर्जवे तु रतो नित्यं वसत्यमरसंनिधौ।
तस्मादार्जवयुक्तः स्याद् य इच्छेद् धर्ममात्मनः ॥ ३१ ॥
अनुवाद (हिन्दी)
जो सदा सरल बर्तावमें तत्पर रहता है, वह देवताओंके समीप निवास करता है। इसलिये जो अपने धर्मका फल पाना चाहता हो, उसे सरलतापूर्ण बर्तावसे युक्त होना चाहिये॥३१॥
विश्वास-प्रस्तुतिः
क्षान्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः।
धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥ ३२ ॥
मूलम्
क्षान्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः।
धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥ ३२ ॥
अनुवाद (हिन्दी)
क्षमाशील, जितेन्द्रिय, क्रोधविजयी, धर्मनिष्ठ, अहिंसक और सदा धर्मपरायण मनुष्य ही धर्मके फलका भागी होता है॥३२॥
विश्वास-प्रस्तुतिः
व्यपेततन्द्रिर्धर्मात्मा शक्त्या सत्पथमाश्रितः ।
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥ ३३ ॥
मूलम्
व्यपेततन्द्रिर्धर्मात्मा शक्त्या सत्पथमाश्रितः ।
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥ ३३ ॥
अनुवाद (हिन्दी)
जो पुरुष आलस्यरहित, धर्मात्मा, शक्तिके अनुसार श्रेष्ठ मार्गपर चलनेवाला, सच्चरित्र और ज्ञानी होता है, वह ब्रह्मभावको प्राप्त हो जाता है॥३३॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
(एषां यायावराणां तु धर्ममिच्छामि मानद।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर॥
मूलम्
(एषां यायावराणां तु धर्ममिच्छामि मानद।
कृपया परयाऽऽविष्टस्तन्मे ब्रूहि महेश्वर॥
अनुवाद (हिन्दी)
उमादेवी बोलीं— सबको मान देनेवाले महेश्वर! मैं यायावरोंके धर्मको सुनना चाहती हूँ, आप महान् अनुग्रह करके मुझे यह बताइये॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
धर्मं यायावराणां त्वं शृणु भामिनि तत्परा॥
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः ।
मूलम्
धर्मं यायावराणां त्वं शृणु भामिनि तत्परा॥
व्रतोपवासशुद्धाङ्गास्तीर्थस्नानपरायणाः ।
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— भामिनि! तुम तत्पर होकर यायावरोंके धर्म सुनो। व्रत और उपवाससे उनके अंग-प्रत्यंग शुद्ध हो जाते हैं तथा वे तीर्थ-स्नानमें तत्पर रहते हैं॥
विश्वास-प्रस्तुतिः
धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः ॥
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः ।
मूलम्
धृतिमन्तः क्षमायुक्ताः सत्यव्रतपरायणाः ॥
पक्षमासोपवासैश्च कर्शिता धर्मदर्शिनः ।
अनुवाद (हिन्दी)
उनमें धैर्य और क्षमाका भाव होता है। वे सत्यव्रत-परायण होकर एक-एक पक्ष और एक-एक मासका उपवास करके अत्यन्त दुर्बल हो जाते हैं। उनकी दृष्टि सदा धर्मपर ही रहती है॥
विश्वास-प्रस्तुतिः
वर्षैः शीतातपैरेव कुर्वन्तः परमं तपः॥
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते।
मूलम्
वर्षैः शीतातपैरेव कुर्वन्तः परमं तपः॥
कालयोगेन गच्छन्ति शक्रलोकं शुचिस्मिते।
अनुवाद (हिन्दी)
पवित्र मुसकानवाली देवि! वे सर्दी, गर्मी और वर्षाका कष्ट सहन करते हुए बड़ी भारी तपस्या करते हैं और कालयोगसे मृत्युको प्राप्त होकर स्वर्गलोकमें जाते हैं॥
विश्वास-प्रस्तुतिः
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः॥
दिव्यभूषणसंयुक्ता विमानवरसंयुताः ।
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः ॥
एतत् ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥
मूलम्
तत्र ते भोगसंयुक्ता दिव्यगन्धसमन्विताः॥
दिव्यभूषणसंयुक्ता विमानवरसंयुताः ।
विचरन्ति यथाकामं दिव्यस्त्रीगणसंयुताः ॥
एतत् ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥
अनुवाद (हिन्दी)
वहाँ भी नाना प्रकारके भोगोंसे संयुक्त और दिव्यगन्धसे सम्पन्न हो दिव्य आभूषण धारण करके सुन्दर विमानोंपर बैठते और दिव्यांगनाओंके साथ इच्छानुसार विहार करते हैं। देवि! यह सब यायावरोंका धर्म मैंने तुम्हें बताया। अब और क्या सुनना चाहती हो?॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो॥
मूलम्
तेषां चक्रचराणां च धर्ममिच्छामि वै प्रभो॥
अनुवाद (हिन्दी)
उमाने कहा— प्रभो! वानप्रस्थ ऋषियोंमें जो चक्रचर (छकड़ेसे यात्रा करनेवाले) हैं उनके धर्मको मैं जानना चाहती हूँ॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
एतत् ते कथयिष्यामि शृणु शाकटिकं शुभे॥
मूलम्
एतत् ते कथयिष्यामि शृणु शाकटिकं शुभे॥
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— शुभे! यह मैं तुम्हें बता रहा हूँ। चक्रचारी या शाकटिक मुनियोंका धर्म सुनो॥
विश्वास-प्रस्तुतिः
संवहन्तो धुरं दारैः शकटानां तु सर्वदा।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥
तपोऽर्जनपरा धीरास्तपसा क्षीणकल्मषाः ।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः॥
मूलम्
संवहन्तो धुरं दारैः शकटानां तु सर्वदा।
प्रार्थयन्ते यथाकालं शकटैर्भैक्षचर्यया ॥
तपोऽर्जनपरा धीरास्तपसा क्षीणकल्मषाः ।
पर्यटन्तो दिशः सर्वाः कामक्रोधविवर्जिताः॥
अनुवाद (हिन्दी)
वे अपनी स्त्रियोंके साथ सदा छकड़ोंके बोझ ढोते हुए यथासमय छकड़ोंद्वारा ही जाकर भिक्षाकी याचना करते हैं। सदा तपस्याके उपार्जनमें लगे रहते हैं। वे धीर मुनि तपस्याद्वारा अपने सारे पापोंका नाश कर डालते हैं तथा काम और क्रोधसे रहित हो सम्पूर्ण दिशाओंमें पर्यटन करते हैं॥
विश्वास-प्रस्तुतिः
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम्॥
एतत् ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥
मूलम्
तेनैव कालयोगेन त्रिदिवं यान्ति शोभने।
तत्र प्रमुदिता भोगैर्विचरन्ति यथासुखम्॥
एतत् ते कथितं देवि किं भूयः श्रोतुमिच्छसि॥
अनुवाद (हिन्दी)
शोभने! उसी जीवनचर्यासे रहित हुए वे कालयोगसे मृत्युको प्राप्त होकर स्वर्गमें जाते हैं और वहाँ दिव्य भोगोंसे आनन्दित हो अपने मौजसे घूमते-फिरते हैं। देवि! तुम्हारे इस प्रश्नका भी उत्तर दे दिया, अब और क्या सुनना चाहती हो॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो॥
मूलम्
वैखानसानां वै धर्मं श्रोतुमिच्छाम्यहं प्रभो॥
अनुवाद (हिन्दी)
उमाने कहा— प्रभो! अब मैं वैखानसोंका धर्म सुनना चाहती हूँ॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे।
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा॥
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः।
मूलम्
ते वै वैखानसा नाम वानप्रस्थाः शुभेक्षणे।
तीव्रेण तपसा युक्ता दीप्तिमन्तः स्वतेजसा॥
सत्यव्रतपरा धीरास्तेषां निष्कल्मषं तपः।
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— शुभेक्षणे! वे जो वैखानस नामवाले वानप्रस्थ हैं, बड़ी कठोर तपस्यामें संलग्न रहते हैं। अपने तेजसे देदीप्यमान होते हैं। सत्यव्रत-परायण और धीर होते हैं। उनकी तपस्यामें पापका लेश भी नहीं होता है॥
विश्वास-प्रस्तुतिः
अश्मकुट्टास्तथान्ये च दन्तोलूखलिनस्तथा ।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमास्थिताः ।
पशुप्रचारनिरताः फेनपाश्च तथा परे॥
मृगवन्मृगचर्यायां संचरन्ति तथा परे।
मूलम्
अश्मकुट्टास्तथान्ये च दन्तोलूखलिनस्तथा ।
शीर्णपर्णाशिनश्चान्ये उञ्छवृत्तास्तथा परे ॥
कपोतवृत्तयश्चान्ये कापोतीं वृत्तिमास्थिताः ।
पशुप्रचारनिरताः फेनपाश्च तथा परे॥
मृगवन्मृगचर्यायां संचरन्ति तथा परे।
अनुवाद (हिन्दी)
उनमेंसे कुछ लोग अश्मकुट्ट (पत्थरसे ही अन्न या फलको कूँचकर खानेवाले) होते हैं। दूसरे दाँतोंसे ही ओखलीका काम लेते हैं, तीसरे सूखे पत्ते चबाकर रहते हैं, चौथे उञ्छवृत्तिसे जीविका चलानेवाले होते हैं। कुछ कापोती वृत्तिका आश्रय लेकर कबूतरोंके समान अन्नके एक-एक दाने बीनते हैं। कुछ लोग पशुचर्याको अपनाकर पशुओंके साथ ही चलते और उन्हींकी भाँति तृण खाकर रहते हैं। दूसरे लोग फेन चाटकर रहते हैं तथा अन्य बहुतेरे वैखानस मृगचर्याका आश्रय लेकर मृगोंके समान उन्हींके साथ विचरते हैं॥
विश्वास-प्रस्तुतिः
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च॥
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् ।
मूलम्
अब्भक्षा वायुभक्षाश्च निराहारास्तथैव च॥
केचिच्चरन्ति सद्विष्णोः पादपूजनमुत्तमम् ।
अनुवाद (हिन्दी)
कुछ लोग जल पीकर रहते, कुछ लोग हवा खाकर निर्वाह करते और कितने ही निराहार रह जाते हैं। कुछ लोग भगवान् विष्णुके चरणारविन्दोंका उत्तम रीतिसे पूजन करते हैं॥
विश्वास-प्रस्तुतिः
संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः॥
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः॥
इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः।
अमरैः समतां यान्ति देववद्भोगसंयुताः॥
मूलम्
संचरन्ति तपो घोरं व्याधिमृत्युविवर्जिताः॥
स्ववशादेव ते मृत्युं भीषयन्ति च नित्यशः॥
इन्द्रलोके तथा तेषां निर्मिता भोगसंचयाः।
अमरैः समतां यान्ति देववद्भोगसंयुताः॥
अनुवाद (हिन्दी)
वे रोग और मृत्युसे रहित हो घोर तपस्या करते हैं और अपनी ही शक्तिसे प्रतिदिन मृत्युको डराया करते हैं। उनके लिये इन्द्रलोकमें ढेर-के-ढेर भोग संचित रहते हैं। वे देवतुल्य भोगोंसे सम्पन्न हो देवताओंकी समानता प्राप्त कर लेते हैं॥
विश्वास-प्रस्तुतिः
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते ।
एतत् ते कथितं देवि भूयः श्रीतुं किमिच्छसि॥
मूलम्
वराप्सरोभिः संयुक्ताश्चिरकालमनिन्दिते ।
एतत् ते कथितं देवि भूयः श्रीतुं किमिच्छसि॥
अनुवाद (हिन्दी)
सती साध्वी देवि! वे चिरकालतक श्रेष्ठ अप्सराओंके साथ रहकर सुखका अनुभव करते हैं। यह तुमसे वैखानसोंका धर्म बताया गया, अब और क्या सुनना चाहती हो?॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
भगवन् श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥
मूलम्
भगवन् श्रोतुमिच्छामि वालखिल्यांस्तपोधनान् ॥
अनुवाद (हिन्दी)
उमाने कहा— भगवन्! अब मैं तपस्याके धनी वालखिल्योंका परिचय सुनना चाहती हूँ॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु॥
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनः ।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संयुताः॥
मूलम्
धर्मचर्यां तथा देवि वालखिल्यगतां शृणु॥
मृगनिर्मोकवसना निर्द्वन्द्वास्ते तपोधनः ।
अङ्गुष्ठमात्राः सुश्रोणि तेष्वेवाङ्गेषु संयुताः॥
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— देवि! वालखिल्योंकी धर्मचर्याका वर्णन सुनो। वे मृगछाला पहनते हैं, शीत-उष्ण आदि द्वन्द्वोंका उनपर कोई प्रभाव नहीं पड़ता है। तपस्या ही उनका धन है। सुश्रोणि! उनके शरीरकी लम्बाई एक अंगूठेके बराबर है, उन्हीं शरीरोंमें वे सब एक साथ रहते हैं॥
विश्वास-प्रस्तुतिः
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः।
भास्करस्येव किरणैः सहसा यान्ति नित्यदा॥
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः॥
मूलम्
उद्यन्तं सततं सूर्यं स्तुवन्तो विविधैः स्तवैः।
भास्करस्येव किरणैः सहसा यान्ति नित्यदा॥
द्योतयन्तो दिशः सर्वा धर्मज्ञाः सत्यवादिनः॥
अनुवाद (हिन्दी)
वे प्रतिदिन नाना प्रकारके स्तोत्रोंद्वारा निरन्तर उगते हुए सूर्यकी स्तुति करते हुए सहसा आगे बढ़ते जाते हैं और अपनी सूर्यतुल्य किरणोंसे सम्पूर्ण दिशाओंको प्रकाशित करते रहते हैं। वे सब-के-सब धर्मज्ञ और सत्यवादी हैं॥
विश्वास-प्रस्तुतिः
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात्॥
महात्मनां तु तपसा सत्येन च शुचिस्मिते।
क्षमया च महाभागे भूतानां संस्थितिं विदुः॥
मूलम्
तेष्वेव निर्मलं सत्यं लोकार्थं तु प्रतिष्ठितम्।
लोकोऽयं धार्यते देवि तेषामेव तपोबलात्॥
महात्मनां तु तपसा सत्येन च शुचिस्मिते।
क्षमया च महाभागे भूतानां संस्थितिं विदुः॥
अनुवाद (हिन्दी)
उन्हींमें लोकरक्षाके लिये निर्मल सत्य प्रतिष्ठित है। देवि! उन वालखिल्योंके ही तपोबलसे यह सारा जगत् टिका हुआ है। पवित्र मुसकानवाली महाभागे! उन्हीं महात्माओंकी तपस्या, सत्य और क्षमाके प्रभावसे सम्पूर्ण भूतोंकी स्थिति बनी हुई है, ऐसा मनीषी पुरुष मानते हैं॥
विश्वास-प्रस्तुतिः
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्॥
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्॥)
मूलम्
प्रजार्थमपि लोकार्थं महद्भिः क्रियते तपः।
तपसा प्राप्यते सर्वं तपसा प्राप्यते फलम्॥
दुष्प्रापमपि यल्लोके तपसा प्राप्यते हि तत्॥)
अनुवाद (हिन्दी)
महान् पुरुष समस्त प्रजावर्ग तथा सम्पूर्ण लोकोंके हितके लिये तपस्या करते हैं। तपस्यासे सब कुछ प्राप्त होता है। तपस्यासे अभीष्ट फलकी प्राप्ति होती है। लोकमें जो दुर्लभ वस्तु है, वह भी तपस्यासे सुलभ हो जाती है॥
मूलम् (वचनम्)
उमोवाच
विश्वास-प्रस्तुतिः
आश्रमाभिरता देव तापसा ये तपोधनाः।
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ ३४ ॥
मूलम्
आश्रमाभिरता देव तापसा ये तपोधनाः।
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ ३४ ॥
अनुवाद (हिन्दी)
उमाने पूछा— देव! जो तपस्याके धनी तपस्वी अपने आश्रमधर्ममें ही रम रहे हैं, वे किस आचरणसे तपस्वी होते हैं?॥३४॥
विश्वास-प्रस्तुतिः
राजानो राजपुत्राश्च निर्धना ये महाधनाः।
कर्मणा केन भगवन् प्राप्नुवन्ति महाफलम् ॥ ३५ ॥
मूलम्
राजानो राजपुत्राश्च निर्धना ये महाधनाः।
कर्मणा केन भगवन् प्राप्नुवन्ति महाफलम् ॥ ३५ ॥
अनुवाद (हिन्दी)
भगवन्! जो राजा या राजकुमार हैं अथवा जो निर्धन या महाधनी हैं, वे किस कर्मके प्रभावसे महान् फलके भागी होते हैं?॥३५॥
विश्वास-प्रस्तुतिः
नित्यं स्थानमुपागम्य दिव्यचन्दनभूषिताः ।
केन वा कर्मणा देव भवन्ति वनगोचराः ॥ ३६ ॥
मूलम्
नित्यं स्थानमुपागम्य दिव्यचन्दनभूषिताः ।
केन वा कर्मणा देव भवन्ति वनगोचराः ॥ ३६ ॥
अनुवाद (हिन्दी)
देव! वनवासी मुनि किस कर्मसे दिव्य स्थानको पाकर दिव्य चन्दनसे विभूषित होते हैं?॥३६॥
विश्वास-प्रस्तुतिः
एतन्मे संशयं देव तपश्चर्याऽऽश्रितं शुभम्।
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥ ३७ ॥
मूलम्
एतन्मे संशयं देव तपश्चर्याऽऽश्रितं शुभम्।
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥ ३७ ॥
अनुवाद (हिन्दी)
देव! त्रिपुरनाशन त्रिलोचन! तपस्याके आश्रित शुभ फलके विषयमें मेरा यही संदेह है। इस सारे संदेहका उत्तर आप पूर्णरूपसे प्रदान करें॥३७॥
मूलम् (वचनम्)
श्रीमहेश्वर उवाच
विश्वास-प्रस्तुतिः
उपवासव्रतैर्दान्ता ह्यहिंस्राः सत्यवादिनः ।
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ ३८ ॥
मूलम्
उपवासव्रतैर्दान्ता ह्यहिंस्राः सत्यवादिनः ।
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ ३८ ॥
अनुवाद (हिन्दी)
श्रीमहेश्वरने कहा— जो उपवास व्रतसे सम्पन्न, जितेन्द्रिय, हिंसारहित और सत्यवादी होकर सिद्धिको प्राप्त हो चुके हैं, वे मृत्युके पश्चात् रोग-शोकसे रहित हो गन्धर्वोंके साथ रहकर आनन्द भोगते हैं॥३८॥
विश्वास-प्रस्तुतिः
मण्डूकयोगशयनो यथान्यायं यथाविधि ।
दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ३९ ॥
मूलम्
मण्डूकयोगशयनो यथान्यायं यथाविधि ।
दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ ३९ ॥
अनुवाद (हिन्दी)
जो धर्मात्मा पुरुष न्यायानुसार विधिपूर्वक हठयोग-प्रसिद्ध मण्डूकयोगके अनुसार शयन करता और यज्ञकी दीक्षा लेता है, वह नागलोकमें नागोंके साथ सुख भोगता है॥३९॥
विश्वास-प्रस्तुतिः
शष्पं मृगमुखोच्छिष्टं यो मृगैः सह भक्षति।
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ४० ॥
मूलम्
शष्पं मृगमुखोच्छिष्टं यो मृगैः सह भक्षति।
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ ४० ॥
अनुवाद (हिन्दी)
जो मृगचर्या-व्रतकी दीक्षा ले मृगोंके मुखसे उच्छिष्ट हुई घासको प्रसन्नतापूर्वक उन्हींके साथ रहकर भक्षण करता है, वह मृत्युके पश्चात् अमरावतीपुरीमें जाता है॥
विश्वास-प्रस्तुतिः
शैवालं शीर्णपर्णं वा तद्व्रती यो निषेवते।
शीतयोगवहो नित्यं स गच्छेत् परमां गतिम् ॥ ४१ ॥
मूलम्
शैवालं शीर्णपर्णं वा तद्व्रती यो निषेवते।
शीतयोगवहो नित्यं स गच्छेत् परमां गतिम् ॥ ४१ ॥
अनुवाद (हिन्दी)
जो व्रतधारी वानप्रस्थ मुनि सेवार अथवा जीर्ण-शीर्ण पत्तेका आहार करता तथा जाड़ेमें प्रतिदिन शीतका कष्ट सहन करता है, वह परमगतिको प्राप्त होता है॥४१॥
विश्वास-प्रस्तुतिः
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा।
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ ४२ ॥
मूलम्
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा।
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ ४२ ॥
अनुवाद (हिन्दी)
जो वायु, जल, फल अथवा मूल खाकर रहता है, वह यक्षोंपर अपना प्रभुत्व स्थापित करके अप्सराओंके साथ आनन्द भोगता है॥४२॥
विश्वास-प्रस्तुतिः
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा।
चीर्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥ ४३ ॥
मूलम्
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा।
चीर्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥ ४३ ॥
अनुवाद (हिन्दी)
जो गर्मीमें शास्त्रोक्त विधिके अनुसार पंचाग्नि सेवन करता है, वह बारह वर्षोंतक उक्त व्रतका पालन करके जन्मान्तरमें भूमण्डलका राजा होता है॥४३॥
विश्वास-प्रस्तुतिः
आहारनियमं कुत्वा मुनिर्द्वादशवार्षिकम् ।
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥ ४४ ॥
मूलम्
आहारनियमं कुत्वा मुनिर्द्वादशवार्षिकम् ।
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥ ४४ ॥
अनुवाद (हिन्दी)
जो मुनि बारह वर्षोंतक आहारका संयम करता हुआ यत्नपूर्वक मरु-साधना करके अर्थात् जलको भी त्यागकर तप करता है, वह भी इस पृथ्वीका राजा होता है॥४४॥
विश्वास-प्रस्तुतिः
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः।
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ ४५ ॥
देहं चानशने त्यक्त्वा स स्वर्गे सुखमेधते।
मूलम्
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः।
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ ४५ ॥
देहं चानशने त्यक्त्वा स स्वर्गे सुखमेधते।
अनुवाद (हिन्दी)
जो वानप्रस्थ अपने चारों ओर विशुद्ध आकाशको ग्रहण करता हुआ खुले मैदानमें वेदीपर सोता और बारह वर्षोंके लिये प्रसन्नतापूर्वक व्रतकी दीक्षा ले उपवास करके अपना शरीर त्याग देता है, वह स्वर्गलोकमें सुख भोगता है॥४५॥
विश्वास-प्रस्तुतिः
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ॥ ४६ ॥
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि।
मूलम्
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ॥ ४६ ॥
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि।
अनुवाद (हिन्दी)
भामिनि! वेदीपर शयन करनेसे प्राप्त होनेवाले फल इस प्रकार बताये गये हैं—सवारी, शय्या और चन्द्रमाके समान उज्ज्वल बहुमूल्य गृह॥४६॥
विश्वास-प्रस्तुतिः
आत्मानमुपजीवन् यो नियतो नियताशनः ॥ ४७ ॥
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते।
मूलम्
आत्मानमुपजीवन् यो नियतो नियताशनः ॥ ४७ ॥
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते।
अनुवाद (हिन्दी)
जो केवल अपने ही सहारे जीवन-यापन करता हुआ नियमपूर्वक रहता है और नियमित भोजन करता है अथवा अनशन व्रतका आश्रय ले शरीरको त्याग देता है, वह स्वर्गका सुख भोगता है॥४७॥
विश्वास-प्रस्तुतिः
आत्मानमुपजीवन् दीक्षां द्वादशवार्षिकीम् ॥ ४८ ॥
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते।
मूलम्
आत्मानमुपजीवन् दीक्षां द्वादशवार्षिकीम् ॥ ४८ ॥
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते।
अनुवाद (हिन्दी)
जो अपने ही सहारे जीवन-यापन करता हुआ बारह वर्षोंकी दीक्षा ले महासागरमें अपने शरीरका त्याग कर देता है, वह वरुणलोकमें सुख भोगता है॥४८॥
विश्वास-प्रस्तुतिः
आत्मानमुपजीवन् दीक्षां द्वादशवार्षिकीम् ॥ ४९ ॥
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते।
साधयित्वाऽऽत्मनाऽऽत्मानं निर्द्वन्द्वो निष्परिग्रहः ॥ ५० ॥
मूलम्
आत्मानमुपजीवन् दीक्षां द्वादशवार्षिकीम् ॥ ४९ ॥
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते।
साधयित्वाऽऽत्मनाऽऽत्मानं निर्द्वन्द्वो निष्परिग्रहः ॥ ५० ॥
अनुवाद (हिन्दी)
जो अपने ही सहारे जीवन-यापन करता हुआ निर्द्वन्द्व और परिग्रहशून्य हो बारह वर्षोंके लिये व्रतकी दीक्षा ले अन्तमें पत्थरसे अपने पैरोंको विदीर्ण करके स्वयं ही अपने शरीरको त्याग देता है, वह गुह्यकलोकमें आनन्द भोगता है॥४९-५०॥
विश्वास-प्रस्तुतिः
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्।
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ५१ ॥
मूलम्
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्।
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ ५१ ॥
अनुवाद (हिन्दी)
जो बारह वर्षोंतक इस मनोगत दीक्षाका पालन करता है, वह स्वर्गलोकमें जाता और देवताओंके साथ आनन्द भोगता है॥५१॥
विश्वास-प्रस्तुतिः
आत्मानमुपजीवन् यो दीक्षां द्वादशवार्षिकीम्।
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ ५२ ॥
मूलम्
आत्मानमुपजीवन् यो दीक्षां द्वादशवार्षिकीम्।
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ ५२ ॥
अनुवाद (हिन्दी)
जो बारह वर्षोंके लिये व्रत-पालनकी दीक्षा ले अपने ही सहारे जीवन-यापन करता हुआ अपने शरीरको अग्निमें होम देता है, वह अग्निलोकमें प्रतिष्ठित होता है॥५२॥
विश्वास-प्रस्तुतिः
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः।
आत्मन्यात्मानमाधाय निर्ममो धर्मलालसः ॥ ५३ ॥
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्।
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ॥ ५४ ॥
वीराध्वानगतो नित्यं वीरासनरतस्तथा ।
वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ५५ ॥
मूलम्
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः।
आत्मन्यात्मानमाधाय निर्ममो धर्मलालसः ॥ ५३ ॥
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्।
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ॥ ५४ ॥
वीराध्वानगतो नित्यं वीरासनरतस्तथा ।
वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ ५५ ॥
अनुवाद (हिन्दी)
देवि! जो ब्राह्मण नियमपूर्वक रहकर यथोचित रीतिसे वनवास-व्रतकी दीक्षा ले अपने मनको परमात्मचिन्तनमें लगाकर ममताशून्य और धर्मका अभिलाषी होकर बारह वर्षोंतक इस मनोगत दीक्षाका पालन करके अरणी-सहित अग्निको वृक्षकी डालीमें बाँधकर अर्थात् अग्निका परित्याग करके अनावृत भावसे यात्रा करता है, सदा वीर मार्गसे चलता है, वीरासनपर बैठता है और वीरकी भाँति खड़ा होता है, वह वीरगतिको प्राप्त होता है॥
विश्वास-प्रस्तुतिः
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः।
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ॥ ५६ ॥
मूलम्
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः।
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ॥ ५६ ॥
अनुवाद (हिन्दी)
वह इन्द्रलोकमें जाकर सदा सम्पूर्ण कामनाओंसे सम्पन्न होता है। उसके ऊपर दिव्य पुष्पोंकी वर्षा होती है तथा वह दिव्य चन्दनसे विभूषित होता है॥५६॥
विश्वास-प्रस्तुतिः
सुखं वसति धर्मात्मा दिवि देवगणैः सह।
वीरलोकगतो नित्यं वीरयोगसहः सदा ॥ ५७ ॥
मूलम्
सुखं वसति धर्मात्मा दिवि देवगणैः सह।
वीरलोकगतो नित्यं वीरयोगसहः सदा ॥ ५७ ॥
अनुवाद (हिन्दी)
वह धर्मात्मा देवलोकमें देवताओंके साथ सुख-पूर्वक निवास करता है और निरन्तर वीरलोकमें रहकर वीरोंके साथ संयुक्त होता है॥५७॥
विश्वास-प्रस्तुतिः
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः।
वीराध्वानं प्रपद्येद् यस्तस्य लोकाः सनातनाः ॥ ५८ ॥
मूलम्
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः।
वीराध्वानं प्रपद्येद् यस्तस्य लोकाः सनातनाः ॥ ५८ ॥
अनुवाद (हिन्दी)
जो सब कुछ त्यागकर वनवासकी दीक्षा ले सत्त्वगुणमें स्थित नियमपरायण एवं पवित्र हो वीरपथका आश्रय लेता है, उसे सनातन लोक प्राप्त होते हैं॥५८॥
विश्वास-प्रस्तुतिः
कामगेन विमानेन स वै चरति छन्दतः।
शक्रलोकगतः श्रीमान् मोदते च निरामयः ॥ ५९ ॥
मूलम्
कामगेन विमानेन स वै चरति छन्दतः।
शक्रलोकगतः श्रीमान् मोदते च निरामयः ॥ ५९ ॥
अनुवाद (हिन्दी)
वह इन्द्रलोकमें जाकर नीरोग और दिव्य शोभासे सम्पन्न हो आनन्द भोगता है और इच्छानुसार चलनेवाले विमानके द्वारा स्वच्छन्द विचरता रहता है॥५९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि उमामहेश्वरसंवादे द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ १४२ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें उमामहेश्वरसंवादविषयक एक सौ बयालीसवाँ अध्याय पूरा हुआ॥१४२॥
सूचना (हिन्दी)
(दाक्षिणात्य अधिक पाठके ३७ श्लोक मिलाकर कुल ९६ श्लोक हैं)