११२ संसारचक्रे

भागसूचना

द्वादशाधिकशततमोऽध्यायः

सूचना (हिन्दी)

पापसे छूटनेके उपाय तथा अन्नदानकी विशेष महिमा

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

अधर्मस्य गतिर्ब्रह्मन् कथिता मे त्वयानघ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ॥ १ ॥

मूलम्

अधर्मस्य गतिर्ब्रह्मन् कथिता मे त्वयानघ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ॥ १ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— ब्रह्मन्! आपने अधर्मकी गति बतायी। पापरहित वक्ताओंमें श्रेष्ठ! अब मैं धर्मकी गति सुनना चाहता हूँ॥१॥

विश्वास-प्रस्तुतिः

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २ ॥

मूलम्

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ २ ॥

अनुवाद (हिन्दी)

मनुष्य पाप कर्म करके कैसे शुभगतिको प्राप्त होते हैं तथा किस कर्मके अनुष्ठानसे उन्हें उत्तम गति प्राप्त होती है?॥२॥

मूलम् (वचनम्)

बृहस्पतिरुवाच

विश्वास-प्रस्तुतिः

कृत्वा पापानि कर्माणि अधर्मवशमागतः।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ ३ ॥

मूलम्

कृत्वा पापानि कर्माणि अधर्मवशमागतः।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ ३ ॥

अनुवाद (हिन्दी)

बृहस्पतिजीने कहा— राजन्! जो मनुष्य पापकर्म करके अधर्मके वशीभूत हो जाता है, उसका मन धर्मके विपरीत मार्गमें जाने लगता है; इसलिये वह नरकमें गिरता है॥३॥

विश्वास-प्रस्तुतिः

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ ४ ॥

मूलम्

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ ४ ॥

अनुवाद (हिन्दी)

परंतु जो अज्ञानवश अधर्म बन जानेपर पुनः उसके लिये पश्चात्ताप करता है, उसे चाहिये कि मनको वशमें रखकर वह फिर कभी पापका सेवन न करे॥

विश्वास-प्रस्तुतिः

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ ५ ॥

मूलम्

यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥ ५ ॥

अनुवाद (हिन्दी)

मनुष्यका मन ज्यों-ज्यों पापकर्मकी निन्दा करता है त्यों-त्यों उसका शरीर उस अधर्मके बन्धनसे मुक्त होता जाता है॥५॥

विश्वास-प्रस्तुतिः

यदि व्याहरते राजन् विप्राणां धर्मवादिनाम्।
ततोऽधर्मकृतात् क्षिप्रमपवादात् प्रमुच्यते ॥ ६ ॥

मूलम्

यदि व्याहरते राजन् विप्राणां धर्मवादिनाम्।
ततोऽधर्मकृतात् क्षिप्रमपवादात् प्रमुच्यते ॥ ६ ॥

अनुवाद (हिन्दी)

राजन्! यदि पापी पुरुष धर्मज्ञ ब्राह्मणोंसे अपना पाप बता दे तो वह उस पापके कारण होनेवाली निन्दासे शीघ्र ही छुटकारा पा जाता है॥६॥

विश्वास-प्रस्तुतिः

यथा यथा नरः सम्यगधर्ममनुभाषते।
समाहितेन मनसा विमुच्येत तथा तथा।
भुजंग इव निर्मोकात् पूर्वमुक्ताज्जरान्वितात् ॥ ७ ॥

मूलम्

यथा यथा नरः सम्यगधर्ममनुभाषते।
समाहितेन मनसा विमुच्येत तथा तथा।
भुजंग इव निर्मोकात् पूर्वमुक्ताज्जरान्वितात् ॥ ७ ॥

अनुवाद (हिन्दी)

मनुष्य अपने मनको स्थिर करके जैसे-जैसे अपना पाप प्रकट करता है, वैसे-ही-वैसे वह मुक्त होता जाता है। ठीक उसी तरह जैसे सर्प पूर्वमुक्त, जराजीर्ण केचुलसे छूट जाता है॥७॥

विश्वास-प्रस्तुतिः

दत्त्वा विप्रस्य दानानि विविधानि समाहितः।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ ८ ॥

मूलम्

दत्त्वा विप्रस्य दानानि विविधानि समाहितः।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ ८ ॥

अनुवाद (हिन्दी)

मनुष्य एकाग्रचित्त होकर सावधान हो ब्राह्मणको यदि नाना प्रकारके दान करे तो वह उत्तम गतिको पाता है॥८॥

विश्वास-प्रस्तुतिः

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर।
नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते ॥ ९ ॥

मूलम्

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर।
नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते ॥ ९ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! अब मैं उन उत्कृष्ट दानोंका वर्णन करूँगा, जिन्हें देकर मनुष्य यदि उससे न करने योग्य कर्म बन जायँ तो भी धर्मके फलसे संयुक्त होता है॥

विश्वास-प्रस्तुतिः

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ १० ॥

मूलम्

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ १० ॥

अनुवाद (हिन्दी)

सब प्रकारके दानोंमें अन्नका दान श्रेष्ठ बताया गया है। अतः धर्मकी इच्छा रखनेवाले मनुष्यको सरलभावसे पहले अन्नका ही दान करना चाहिये॥१०॥

विश्वास-प्रस्तुतिः

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥ ११ ॥

मूलम्

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥ ११ ॥

अनुवाद (हिन्दी)

अन्न मनुष्योंका प्राण है, अन्नसे ही प्राणीका जन्म होता है, अन्नके ही आधारपर सारा संसार टिका हुआ है। इसलिये अन्न सबसे उत्तम माना गया है॥

विश्वास-प्रस्तुतिः

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ १२ ॥

मूलम्

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ १२ ॥

अनुवाद (हिन्दी)

देवता, ऋषि, पितर और मनुष्य अन्नकी ही प्रशंसा करते हैं। अन्नके ही दानसे राजा रन्तिदेव स्वर्गको प्राप्त हुए हैं॥१२॥

विश्वास-प्रस्तुतिः

न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ।
स्वाध्यायं समुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ १३ ॥

मूलम्

न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ।
स्वाध्यायं समुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ १३ ॥

अनुवाद (हिन्दी)

अतः स्वाध्यायमें तत्पर रहनेवाले ब्राह्मणोंके लिये प्रसन्न चित्तसे न्यायोपार्जित उत्तम अन्नका दान करना चाहिये॥१३॥

विश्वास-प्रस्तुतिः

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ १४ ॥

मूलम्

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ १४ ॥

अनुवाद (हिन्दी)

जिस पुरुषके प्रसन्न चित्तसे दिये हुए अन्नको एक हजार ब्राह्मण खा लेते हैं, वह पशु-पक्षीकी योनिमें नहीं जन्म लेता॥१४॥

विश्वास-प्रस्तुतिः

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ।
नरोऽधर्मात् प्रमुच्येत योगेष्वभिरतः सदा ॥ १५ ॥

मूलम्

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ।
नरोऽधर्मात् प्रमुच्येत योगेष्वभिरतः सदा ॥ १५ ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! जो मनुष्य सदा योग-साधनमें संलग्न रहकर दस हजार ब्राह्मणोंको भोजन करा देता है, वह पापके बन्धनसे मुक्त हो जाता है॥१५॥

विश्वास-प्रस्तुतिः

भैक्ष्येणान्नं समाहृत्य विप्रो वेदपुरस्कृतः।
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥ १६ ॥

मूलम्

भैक्ष्येणान्नं समाहृत्य विप्रो वेदपुरस्कृतः।
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥ १६ ॥

अनुवाद (हिन्दी)

वेदज्ञ ब्राह्मण भिक्षासे अन्न लाकर यदि स्वाध्याय-परायण विप्रको दान देता है तो इस लोकमें सुखी होता है॥१६॥

विश्वास-प्रस्तुतिः

(भैक्ष्येणापि समाहृत्य दद्यादन्नं द्विजेषु वै।
सुवर्णदानात् पापानि नश्यन्ति सुबहून्यपि॥

मूलम्

(भैक्ष्येणापि समाहृत्य दद्यादन्नं द्विजेषु वै।
सुवर्णदानात् पापानि नश्यन्ति सुबहून्यपि॥

अनुवाद (हिन्दी)

जो भिक्षासे भी अन्न लाकर ब्राह्मणोंको देता है और सुवर्णका दान करता है, उसके बहुत-से पाप भी नष्ट हो जाते हैं॥

विश्वास-प्रस्तुतिः

दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते।
पारायणैः पुराणानां मुच्यते पातकैर्द्विजः॥

मूलम्

दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते।
पारायणैः पुराणानां मुच्यते पातकैर्द्विजः॥

अनुवाद (हिन्दी)

जीविका चलानेवाली भूमिका दान करके भी मनुष्य पातकसे मुक्त हो जाता है। पुराणोंके पाठसे भी ब्राह्मण पातकोंसे छुटकारा पा जाता है॥

विश्वास-प्रस्तुतिः

गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात्।
वेदार्थं ज्ञापयित्वा तु शुद्धान् विप्रान् यथार्थतः॥
सर्वत्यागादिभिश्चापि मुच्यते पातकैर्द्विजः ।
सर्वातिथ्यं परं ह्येषां तस्मादन्नं परं स्मृतम्॥)

मूलम्

गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात्।
वेदार्थं ज्ञापयित्वा तु शुद्धान् विप्रान् यथार्थतः॥
सर्वत्यागादिभिश्चापि मुच्यते पातकैर्द्विजः ।
सर्वातिथ्यं परं ह्येषां तस्मादन्नं परं स्मृतम्॥)

अनुवाद (हिन्दी)

एक लाख गायत्री जपनेसे, एक हजार गौओंको तृप्त करनेसे, विशुद्ध ब्राह्मणोंको यथार्थरूपसे वेदार्थका ज्ञान करानेसे तथा सर्वस्वके त्याग आदिसे भी द्विज पापमुक्त हो जाता है। इन सबमें सबका अन्नके द्वारा आतिथ्य-सत्कार करना ही सबसे श्रेष्ठ कर्म है। इसलिये अन्नको सबसे उत्तम माना गया है॥

विश्वास-प्रस्तुतिः

अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ १७ ॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः।
तेनापोहति धर्मात्मन् दुष्कृतं कर्म पाण्डव ॥ १८ ॥

मूलम्

अहिंसन् ब्राह्मणस्वानि न्यायेन परिपाल्य च।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ १७ ॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः।
तेनापोहति धर्मात्मन् दुष्कृतं कर्म पाण्डव ॥ १८ ॥

अनुवाद (हिन्दी)

धर्मात्मा पाण्डुनन्दन! जो क्षत्रिय ब्राह्मणके धनका अपहरण न करके न्यायपूर्वक प्रजाका पालन करते हुए अपने बाहुबलसे प्राप्त किया हुआ अन्न वेदवेत्ता ब्राह्मणोंको भलीभाँति शुद्ध एवं समाहित चित्तसे दान करता है, वह उस अन्न-दानके प्रभावसे अपने पूर्वकृत पापोंका नाश कर डालता है॥१७-१८॥

विश्वास-प्रस्तुतिः

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ १९ ॥

मूलम्

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्यो ददद् द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ १९ ॥

अनुवाद (हिन्दी)

जो वैश्य खेतीसे अन्न पैदा करके उसका छठा भाग राजाको देकर बचे हुएमेंसे शुद्ध अन्नका ब्राह्मणको दान करता है, वह पापोंसे मुक्त हो जाता है॥१९॥

विश्वास-प्रस्तुतिः

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते ॥ २० ॥

मूलम्

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात् प्रमुच्यते ॥ २० ॥

अनुवाद (हिन्दी)

शूद्र भी यदि प्राणोंकी परवा न करके कठोर परिश्रमसे कमाया हुआ अन्न ब्राह्मणोंको दान करता है तो पापसे छुटकारा पा जाता है॥२०॥

विश्वास-प्रस्तुतिः

औरसेन बलेनान्नमर्जयित्वाविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥ २१ ॥

मूलम्

औरसेन बलेनान्नमर्जयित्वाविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥ २१ ॥

अनुवाद (हिन्दी)

जो किसी प्राणीकी हिंसा न करके अपनी छातीके बलसे पैदा किया हुआ अन्न विप्रोंको दान करता है, वह कभी संकटका अनुभव नहीं करता॥२१॥

विश्वास-प्रस्तुतिः

न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते ॥ २२ ॥

मूलम्

न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात् प्रमुच्यते ॥ २२ ॥

अनुवाद (हिन्दी)

न्यायके अनुसार अन्न प्राप्त करके उसे वेदवेत्ता ब्राह्मणोंको हर्षपूर्वक दान देनेवाला मनुष्य अपने पापोंके बन्धनसे मुक्त हो जाता है॥२२॥

विश्वास-प्रस्तुतिः

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥ २३ ॥

मूलम्

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥ २३ ॥

अनुवाद (हिन्दी)

संसारमें अन्न ही बलकी वृद्धि करनेवाला है, अतः अन्नका दान करके मनुष्य बलवान् होता है और सत्पुरुषोंके मार्गका आश्रय लेकर समस्त पापोंसे छूट जाता है॥२३॥

विश्वास-प्रस्तुतिः

दानवद्‌भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ २४ ॥

मूलम्

दानवद्‌भिः कृतः पन्था येन यान्ति मनीषिणः।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ २४ ॥

अनुवाद (हिन्दी)

दाता पुरुषोंने जिस मार्गको चालू किया है, उसीसे मनीषी पुरुष चलते हैं। अन्नदान करनेवाले मनुष्य वास्तवमें प्राणदान करनेवाले हैं। उन्ही लोगोंसे सनातन धर्मकी वृद्धि होती है॥२४॥

विश्वास-प्रस्तुतिः

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥ २५ ॥

मूलम्

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥ २५ ॥

अनुवाद (हिन्दी)

मनुष्यको प्रत्येक अवस्थामें न्यायतः उपार्जित किया हुआ अन्न सत्पात्रके लिये अर्पित करना चाहिये; क्योंकि अन्न ही सब प्राणियोंका परम आधार है॥२५॥

विश्वास-प्रस्तुतिः

अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ २६ ॥

मूलम्

अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ २६ ॥

अनुवाद (हिन्दी)

अन्न-दान करनेसे मनुष्यको कभी नरककी भयंकर यातना नहीं भोगनी पड़ती; अतः न्यायोपार्जित अन्नका ही सदा दान करना चाहिये॥२६॥

विश्वास-प्रस्तुतिः

यतेद् ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा।
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ २७ ॥

मूलम्

यतेद् ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा।
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ २७ ॥

अनुवाद (हिन्दी)

प्रत्येक गृहस्थको उचित है कि वह पहले ब्राह्मणको भोजन कराकर फिर स्वयं भोजन करनेका प्रयत्न करे तथा अन्न-दानके द्वारा प्रत्येक दिनको सफल बनावे॥२७॥

विश्वास-प्रस्तुतिः

भोजयित्वा दशशतं नरो वेदविदां नृप।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ २८ ॥
न याति नरकं घोरं संसारांश्च न सेवते।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥ २९ ॥

मूलम्

भोजयित्वा दशशतं नरो वेदविदां नृप।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ २८ ॥
न याति नरकं घोरं संसारांश्च न सेवते।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥ २९ ॥

अनुवाद (हिन्दी)

नरेश्वर! जो मनुष्य वेद, न्याय, धर्म और इतिहासके जाननेवाले एक हजार ब्राह्मणोंको भोजन कराता है, वह घोर नरक और संसारचक्रमें नहीं पड़ता। इहलोकमें उसकी सारी कामनाएँ पूर्ण होती हैं और मरनेके बाद वह परलोकमें सुख भोगता है॥२८-२९॥

विश्वास-प्रस्तुतिः

एवं खलु समायुक्तो रमते विगतज्वरः।
रूपवान् कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ ३० ॥

मूलम्

एवं खलु समायुक्तो रमते विगतज्वरः।
रूपवान् कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ ३० ॥

अनुवाद (हिन्दी)

इस प्रकार अन्न-दानमें संलग्न हुआ पुरुष निश्चिन्त हो सुखका अनुभव करता है और रूपवान्, कीर्तिमान् तथा धनवान् होता है॥३०॥

विश्वास-प्रस्तुतिः

एतत् ते सर्वमाख्यातमन्नदानफलं महत्।
मूलमेतत् तु धर्माणां प्रदानानां च भारत ॥ ३१ ॥

मूलम्

एतत् ते सर्वमाख्यातमन्नदानफलं महत्।
मूलमेतत् तु धर्माणां प्रदानानां च भारत ॥ ३१ ॥

अनुवाद (हिन्दी)

भारत! अन्न-दान सब प्रकारके धर्मों और दानोंका मूल है। इस प्रकार मैंने तुम्हें यह अन्नदानका सारा महान् फल बताया है॥३१॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि संसारचक्रे द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें संसारचक्रविषयक एक सौ बारहवाँ अध्याय पूरा हुआ॥११२॥

सूचना (हिन्दी)

(दाक्षिणात्य अधिक पाठके ४ श्लोक मिलाकर कुल ३५ श्लोक हैं)