०१७ महादेवसहस्र

भागसूचना

सप्तदशोऽध्यायः

सूचना (हिन्दी)

शिवसहस्रनामस्तोत्र और उसके पाठका फल

मूलम् (वचनम्)

वासुदेव उवाच

विश्वास-प्रस्तुतिः

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर।
प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ १ ॥

मूलम्

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर।
प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ १ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण कहते हैं— तात युधिष्ठिर! तदनन्तर ब्रह्मर्षि उपमन्युने मन और इन्द्रियोंको एकाग्र करके पवित्र हो हाथ जोड़ मेरे समक्ष वह नाम-संग्रह आदिसे ही कहना आरम्भ किया॥१॥

मूलम् (वचनम्)

उपमन्युरुवाच

विश्वास-प्रस्तुतिः

ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः ।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २ ॥

मूलम्

ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः ।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २ ॥

अनुवाद (हिन्दी)

उपमन्यु बोले— मैं ब्रह्माजीके कहे हुए, ऋषियोंके बताये हुए तथा वेद-वेदाङ्गोंसे प्रकट हुए नामोंद्वारा सर्वलोकविख्यात एवं स्तुतिके योग्य भगवान्‌की स्तुति करूँगा॥२॥

विश्वास-प्रस्तुतिः

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३ ॥
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ ४ ॥
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः।
सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ ५ ॥
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम।
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ ६ ॥

मूलम्

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३ ॥
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ ४ ॥
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः।
सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ ५ ॥
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम।
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ ६ ॥

अनुवाद (हिन्दी)

इन सब नामोंका आविष्कार महापुरुषोंने किया है तथा वेदोंमें दत्तचित्त रहनेवाले महर्षि तण्डिने भक्तिपूर्वक इनका संग्रह किया है। इसलिये ये सभी नाम सत्य, सिद्ध तथा सम्पूर्ण मनोरथोंके साधक हैं। विख्यात श्रेष्ठ पुरुषों तथा तत्त्वदर्शी मुनियोंने इन सभी नामोंका यथावत्‌रूपसे प्रतिपादन किया है। महर्षि तण्डिने ब्रह्मलोकसे मर्त्यलोकमें इन नामोंको उतारा है; इसलिये ये सत्यनाम सम्पूर्ण जगत्‌में आदरपूर्वक सुने गये हैं। यदुकुलतिलक श्रीकृष्ण! यह ब्रह्माजीका कहा हुआ सनातन शिव-स्तोत्र अन्य स्तोत्रोंकी अपेक्षा श्रेष्ठ है और उत्तम वेदमय है। सब स्तोत्रोंमें इसका प्रथम स्थान है। यह स्वर्गकी प्राप्ति करानेवाला, सम्पूर्ण भूतोंके लिये हितकर एवं शुभकारक है। इसका मैं आपसे वर्णन करूँगा। आप सावधान होकर मेरे मुखसे इसका श्रवण करें। आप परमेश्वर महादेवजीके भक्त हैं; अतः इस शिवस्वरूप स्तोत्रका वरण करें॥३—६॥

विश्वास-प्रस्तुतिः

तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम्।
न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ ७ ॥
युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥ ८ ॥
कस्तस्य शक्नुयाद् वक्तुं गुणान् कार्त्स्न्येन माधव।

मूलम्

तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम्।
न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ ७ ॥
युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥ ८ ॥
कस्तस्य शक्नुयाद् वक्तुं गुणान् कार्त्स्न्येन माधव।

अनुवाद (हिन्दी)

शिवभक्त होनेके ही कारण मैं यह सनातन वेदस्वरूप स्तोत्र आपको सुनाता हूँ। महादेवजीके इस सम्पूर्ण नामसमूहका पूर्णरूपसे विस्तारपूर्वक वर्णन तो कोई कर ही नहीं सकता। कोई व्यक्ति योगयुक्त होनेपर भी भगवान् शिवकी विभूतियोंका सैकड़ों वर्षोंमें भी वर्णन नहीं कर सकता। माधव! जिनके आदि, मध्य और अन्तका पता देवता भी नहीं पाते हैं, उनके गुणोंका पूर्णरूपसे वर्णन कौन कर सकता है?॥७-८॥

विश्वास-प्रस्तुतिः

किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥ ९ ॥
शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ १० ॥

मूलम्

किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥ ९ ॥
शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ १० ॥

अनुवाद (हिन्दी)

परंतु मैं अपनी शक्तिके अनुसार उन बुद्धिमान् महादेवजीकी ही कृपासे संक्षिप्त अर्थ, पद और अक्षरोंसे युक्त उनके चरित्र एवं स्तोत्रका वर्णन करूँगा। उनकी आज्ञा प्राप्त किये बिना उन महेश्वरकी स्तुति नहीं की जा सकती है॥९-१०॥

विश्वास-प्रस्तुतिः

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ ११ ॥
नाम्नां कंचित्‌ समुद्‌देशं वक्ष्याम्यव्यक्तयोनिनः।

मूलम्

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ ११ ॥
नाम्नां कंचित्‌ समुद्‌देशं वक्ष्याम्यव्यक्तयोनिनः।

अनुवाद (हिन्दी)

जब उनकी आज्ञा प्राप्त हुई है, तभी मैंने उनकी स्तुति की है। आदि-अन्तसे रहित तथा जगत्‌के कारणभूत अव्यक्तयोनि महात्मा शिवके नामोंका कुछ संक्षिप्त संग्रह मैं बता रहा हूँ॥११॥

विश्वास-प्रस्तुतिः

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२ ॥
शृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना।

मूलम्

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२ ॥
शृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना।

अनुवाद (हिन्दी)

श्रीकृष्ण! जो वरदायक, वरेण्य (सर्वश्रेष्ठ), विश्वरूप और बुद्धिमान् हैं, उन भगवान् शिवका पद्मयोनि ब्रह्माजीके द्वारा वर्णित नाम-संग्रह श्रवण करो॥

विश्वास-प्रस्तुतिः

दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३ ॥
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्‌धृतम्।

मूलम्

दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३ ॥
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्‌धृतम्।

अनुवाद (हिन्दी)

प्रपितामह ब्रह्माजीने जो दस हजार नाम बताये थे, उन्हींको मनरूपी मथानीसे मथकर मथे हुए दहीसे घीकी भाँति यह सहस्रनामस्तोत्र निकाला गया है॥

विश्वास-प्रस्तुतिः

गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥ १४ ॥
घृतात् सारं यथा मण्डस्तथैतत् सारमुद्‌धृतम्।

मूलम्

गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥ १४ ॥
घृतात् सारं यथा मण्डस्तथैतत् सारमुद्‌धृतम्।

अनुवाद (हिन्दी)

जैसे पर्वतका सार सुवर्ण, फूलका सार मधु और घीका सार मण्ड है, उसी प्रकार यह दस हजार नामोंका सार उद्‌धृत किया गया है॥१४॥

विश्वास-प्रस्तुतिः

सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५ ॥
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना।
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६ ॥

मूलम्

सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५ ॥
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना।
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६ ॥

अनुवाद (हिन्दी)

यह सहस्रनाम सम्पूर्ण पापोंका नाश करनेवाला और चारों वेदोंके समन्वयसे युक्त है। मनको वशमें करके प्रयत्नपूर्वक इसका ज्ञान प्राप्त करे और सदा अपने मनमें इसको धारण करे। यह मंगलजनक, पुष्टिकारक, राक्षसोंका विनाशक तथा परम पावन है॥

विश्वास-प्रस्तुतिः

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १७ ॥

मूलम्

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १७ ॥

अनुवाद (हिन्दी)

जो भक्त हो, श्रद्धालु और आस्तिक हो, उसीको इसका उपदेश देना चाहिये। अश्रद्धालु, नास्तिक और अजितात्मा पुरुषको इसका उपदेश नहीं देना चाहिये॥

विश्वास-प्रस्तुतिः

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥ १८ ॥

मूलम्

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥ १८ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण! जो जगत्‌के कारणरूप ईश्वर महादेवके प्रति दोषदृष्टि रखता है, वह पूर्वजों और अपनी संतानके सहित नरकमें पड़ता है॥१८॥

विश्वास-प्रस्तुतिः

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९ ॥

मूलम्

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९ ॥

अनुवाद (हिन्दी)

यह सहस्रनामस्तोत्र ध्यान है, यह योग है, यह सर्वोत्तम ध्येय है, यह जपनीय मन्त्र है, यह ज्ञान है और यह उत्तम रहस्य है॥१९॥

विश्वास-प्रस्तुतिः

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम्।
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ २० ॥
इदं ब्रह्मा पुरा कुत्वा सर्वलोकपितामहः।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१ ॥
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२ ॥

मूलम्

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम्।
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ २० ॥
इदं ब्रह्मा पुरा कुत्वा सर्वलोकपितामहः।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१ ॥
तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२ ॥

अनुवाद (हिन्दी)

जिसको अन्तकालमें भी जान लेनेपर मनुष्य परमगतिको पा लेता है, वह यह सहस्रनामस्तोत्र परम पवित्र, मंगलकारक, बुद्धिवर्द्धक, कल्याणमय तथा उत्तम है। सम्पूर्ण लोकोंके पितामह ब्रह्माजीने पूर्वकालमें इस स्तोत्रका आविष्कार करके इसे समस्त दिव्यस्तोत्रोंके राजाके पदपर प्रतिष्ठित किया था। तबसे महात्मा ईश्वर महादेवका यह देवपूजित स्तोत्र संसारमें ‘स्तवराज’ के नामसे विख्यात हुआ॥२०—२२॥

विश्वास-प्रस्तुतिः

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः ।
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ २३ ॥

मूलम्

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः ।
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ २३ ॥

अनुवाद (हिन्दी)

ब्रह्मलोकसे यह स्तवराज स्वर्गलोकमें उतारा गया। पहले इसे तण्डिमुनिने प्राप्त किया था, इसलिये यह ‘तण्डिकृत सहस्रनामस्तवराज’ के रूपमें प्रसिद्ध हुआ॥

विश्वास-प्रस्तुतिः

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ २४ ॥
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्।

मूलम्

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ २४ ॥
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्।

अनुवाद (हिन्दी)

तण्डिने स्वर्गसे उसे इस भूतलपर उतारा था। यह सम्पूर्ण मंगलोंका भी मंगल तथा समस्त पापोंका नाश करनेवाला है। महाबाहो! सब स्तोत्रोंमें उत्तम इस सहस्रनामस्तोत्रका मैं आपसे वर्णन करूँगा॥२४॥

विश्वास-प्रस्तुतिः

ब्रह्मणामपि यद् ब्रह्म पराणामपि यत् परम् ॥ २५ ॥
तेजसामपि यत् तेजस्तपसामपि यत् तपः।
शान्तानामपि यः शान्तो द्युतीनामपि या द्युतिः ॥ २६ ॥
दान्तानामपि यो दान्तो धीमतामपि या च धीः।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७ ॥
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ २८ ॥
योगिनामपि यो योगी कारणानां च कारणम्।
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ २९ ॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु।
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॥ ३० ॥

मूलम्

ब्रह्मणामपि यद् ब्रह्म पराणामपि यत् परम् ॥ २५ ॥
तेजसामपि यत् तेजस्तपसामपि यत् तपः।
शान्तानामपि यः शान्तो द्युतीनामपि या द्युतिः ॥ २६ ॥
दान्तानामपि यो दान्तो धीमतामपि या च धीः।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७ ॥
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ २८ ॥
योगिनामपि यो योगी कारणानां च कारणम्।
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ २९ ॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु।
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॥ ३० ॥

अनुवाद (हिन्दी)

जो वेदोंके भी वेद, उत्तम वस्तुओंमें भी परम उत्तम, तेजके भी तेज, तपके भी तप, शान्त पुरुषोंमें भी परम शान्त, कान्तिकी भी कान्ति, जितेन्द्रियोंमें भी परम जितेन्द्रिय, बुद्धिमानोंकी भी बुद्धि, देवताओंके भी देवता, ऋषियोंके भी ऋषि, यज्ञोंके भी यज्ञ, कल्याणोंके भी कल्याण, रुद्रोंके भी रुद्र, प्रभावशाली ईश्वरोंकी भी प्रभा (ऐश्वर्य), योगियोंके भी योगी तथा कारणोंके भी कारण हैं। जिनसे सम्पूर्ण लोक उत्पन्न होते और फिर उन्हींमें विलीन हो जाते हैं, जो सम्पूर्ण भूतोंके आत्मा हैं, उन्हीं अमित तेजस्वी भगवान् शिवके एक हजार आठ नामोंका वर्णन मुझसे सुनिये। पुरुषसिंह! इसका श्रवणमात्र करके आप अपनी सम्पूर्ण कामनाओंको प्राप्त कर लेंगे॥२५—३०॥

विश्वास-प्रस्तुतिः

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३१ ॥

मूलम्

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३१ ॥

अनुवाद (हिन्दी)

१ स्थिरः— चंचलतारहित, कूटस्थ एवं नित्य, २ स्थाणुः— गृहके आधारभूत खम्भके समान समस्त जगत्‌के आधारस्तम्भ, ३ प्रभुः— समर्थ ईश्वर, ४ भीमः— संहारकारी होनेके कारण भयंकर, ५ प्रवरः— सर्वश्रेष्ठ, ६ वरदः— अभीष्ट वर देनेवाले, ७ वरः— वरण करने योग्य, वरस्वरूप, ८ सर्वात्मा— सबके आत्मा, ९ सर्वविख्यातः— सर्वत्र प्रसिद्ध, १० सर्वः— विश्वात्मा होनेके कारण सर्वस्वरूप, ११ सर्वकरः— सम्पूर्ण जगत्‌के स्रष्टा, १२ भवः— सबकी उत्पत्तिके स्थान॥३१॥

विश्वास-प्रस्तुतिः

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३२ ॥

मूलम्

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३२ ॥

अनुवाद (हिन्दी)

१३ जटी— जटाधारी, १४ चर्मी— व्याघ्रचर्म धारण करनेवाले, १५ शिखण्डी— शिखाधारी, १६ सर्वाङ्गः— सम्पूर्ण अंगोंसे सम्पन्न, १७ सर्वभावनः— सबके उत्पादक, १८ हरः— पापहारी, १९ हरिणाक्षः— मृगके समान विशाल नेत्रवाले, २० सर्वभूतहरः— सम्पूर्ण भूतोंका संहार करनेवाले, २१ प्रभुः— स्वामी॥

विश्वास-प्रस्तुतिः

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३३ ॥

मूलम्

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३३ ॥

अनुवाद (हिन्दी)

२२ प्रवृत्तिः— प्रवृत्तिमार्ग, २३ निवृत्तिः— निवृत्तिमार्ग, २४ नियतः— नियमपरायण, २५ शाश्वतः— नित्य, २६ ध्रुवः— अचल, २७ श्मशानवासी— श्मशानभूमिमें निवास करनेवाले, २८ भगवान्— सम्पूर्ण ऐश्वर्य, ज्ञान, यज्ञ, श्री, वैराग्य और धर्मसे सम्पन्न, २९ खचरः— आकाशमें विचरनेवाले, ३० गोचरः— पृथ्वीपर विचरनेवाले, ३१ अर्दनः— पापियोंको पीड़ा देनेवाले॥३३॥

विश्वास-प्रस्तुतिः

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३४ ॥

मूलम्

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३४ ॥

अनुवाद (हिन्दी)

३२ अभिवाद्यः— नमस्कारके योग्य, ३३ महाकर्मा— महान् कर्म करनेवाले, ३४ तपस्वी— तपस्यामें संलग्न, ३५ भूतभावनः— संकल्पमात्रसे आकाश आदि भूतोंकी सृष्टि करनेवाले, ३६ उन्मत्तवेषप्रच्छन्नः— उन्मत्त वेषमें छिपे रहनेवाले, ३७ सर्वलोकप्रजापतिः— सम्पूर्ण लोकोंकी प्रजाओंके पालक॥३४॥

विश्वास-प्रस्तुतिः

महारूपो महाकायो वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ३५ ॥

मूलम्

महारूपो महाकायो वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ३५ ॥

अनुवाद (हिन्दी)

३८ महारूपः— महान् रूपवाले, ३९ महाकायः— विराट्‌रूप, ४० वृषरूपः— धर्मस्वरूप, ४१ महायशाः— महान् यशस्वी, ४२ महात्मा—, ४३ सर्वभूतात्मा— सम्पूर्ण भूतोंके आत्मा, ४४ विश्वरूपः— सम्पूर्ण विश्व जिनका रूप है वे, ४५ महाहनुः— विशाल ठोढ़ीवाले॥३५॥

विश्वास-प्रस्तुतिः

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ३६ ॥

मूलम्

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ३६ ॥

अनुवाद (हिन्दी)

४६ लोकपालः— लोकरक्षक, ४७ अन्तर्हितात्मा— अदृश्य स्वरूपवाले, ४८ प्रसादः— प्रसन्नतासे परिपूर्ण, ४९ हयगर्दभिः— खच्चर जुते रथपर चलनेवाले, ५० पवित्रम्— शुद्ध वस्तुरूप, ५१ महान्— पूजनीय, ५२ नियमः— शौच-संतोष आदि नियमोंके पालनसे प्राप्त होने योग्य, ५३ नियमाश्रितः— नियमोंके आश्रयभूत॥३६॥

विश्वास-प्रस्तुतिः

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ३७ ॥

मूलम्

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ३७ ॥

अनुवाद (हिन्दी)

५४ सर्वकर्मा— सारा जगत् जिनका कर्म है वे, ५५ स्वयम्भूतः— नित्यसिद्ध, ५६ आदिः— सबसे प्रथम, ५७ आदिकरः— आदि पुरुष हिरण्यगर्भकी सृष्टि करनेवाले, ५८ निधिः— अक्षय ऐश्वर्यके भण्डार, ५९ सहस्राक्षः— सहस्रों नेत्रवाले, ६० विशालाक्षः— विशाल नेत्रवाले, ६१ सोमः— चन्द्रस्वरूप, ६२ नक्षत्रसाधकः— नक्षत्रोंके साधक॥३७॥

विश्वास-प्रस्तुतिः

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ३८ ॥

मूलम्

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ३८ ॥

अनुवाद (हिन्दी)

६३ चन्द्रः— चन्द्रमारूपसे आह्लादकारी, ६४ सूर्यः— सबकी उत्पत्तिके हेतुभूत सूर्य, ६५ शनिः—, ६६ केतुः—, ६७ ग्रहः— चन्द्रमा और सूर्यपर ग्रहण लगानेवाला राहु, ६८ ग्रहपतिः— ग्रहोंके पालक, ६९ वरः— वरणीय, ७० अत्रिः— अत्रि ऋषिस्वरूप, ७१ अत्र्या नमस्कर्ता— अत्रिपत्नी अनसूयाको दुर्वासारूपसे नमस्कार करनेवाले, ७२ मृगबाणार्पणः— मृगरूपधारी यज्ञपर बाण चलानेवाले, ७३ अनघः— पापरहित॥३८॥

विश्वास-प्रस्तुतिः

महातपा घोरतपा अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ३९ ॥

मूलम्

महातपा घोरतपा अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ३९ ॥

अनुवाद (हिन्दी)

७४ महातपाः— महान् तपस्वी, ७५ घोरतपाः— भयंकर तपस्या करनेवाले, ७६ अदीनः— उदार, ७७ दीनसाधकः— शरणमें आये हुए दीन-दुखियोंका मनोरथ सिद्ध करनेवाले, ७८ संवत्सरकरः— संवत्सरका निर्माता, ७९ मन्त्रः— प्रणव आदि मन्त्ररूप, ८० प्रमाणम्— प्रमाणस्वरूप, ८१ परमं तपः— उत्कृष्ट तपःस्वरूप॥३९॥

विश्वास-प्रस्तुतिः

योगी योज्यो महाबीजो महारेता महाबलः।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ ४० ॥

मूलम्

योगी योज्यो महाबीजो महारेता महाबलः।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ ४० ॥

अनुवाद (हिन्दी)

८२ योगी— योगनिष्ठ, ८३ योज्यः— मनोयोगके आश्रय, ८४ महाबीजः— महान् कारणरूप, ८५ महारेताः— महावीर्यशाली, ८६ महाबलः— महान् शक्तिसे सम्पन्न, ८७ सुवर्णरेताः— अग्निरूप, ८८ सर्वज्ञः— सब कुछ जाननेवाले, ८९ सुबीजः— उत्तम बीजरूप, ९० बीजवाहनः— जीवोंके संस्काररूप बीजको वहन करनेवाले॥४०॥

विश्वास-प्रस्तुतिः

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलो गणः ॥ ४१ ॥

मूलम्

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलो गणः ॥ ४१ ॥

अनुवाद (हिन्दी)

९१ दशबाहुः— दस भुजाओंसे युक्त, ९२ अनिमिषः— कभी पलक न गिरानेवाले, ९३ नीलकण्ठः— जगत्‌की रक्षाके लिये हालाहल विषका पान करके उसके नील चिह्नको कष्टमें धारण करनेवाले, ९४ उमापतिः— गिरिराजकुमारी उमाके पतिदेव, ९५ विश्वरूपः— जगत्स्वरूप, ९६ स्वयं श्रेष्ठः— स्वतःसिद्ध श्रेष्ठतासे सम्पन्न, ९७ बलवीरः— बलके द्वारा वीरता प्रकट करनेवाले, ९८ अबलो गणः— निर्बल समुदायरूप॥४१॥

विश्वास-प्रस्तुतिः

गणकर्ता गणपतिर्दिग्वासाः काम एव च।
मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥ ४२ ॥

मूलम्

गणकर्ता गणपतिर्दिग्वासाः काम एव च।
मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥ ४२ ॥

अनुवाद (हिन्दी)

९९ गणकर्ता— अपने पार्षदगणोंका संघटन करनेवाले, १०० गणपतिः— प्रमथगणोंके स्वामी, १०१ दिग्वासाः— दिगम्बर, १०२ कामः— कमनीय, १०३ मन्त्रवित्— मन्त्रवेत्ता, १०४ परमो मन्त्रः— उत्कृष्ट मन्त्ररूप, १०५ सर्वभावकरः— समस्त पदार्थोंकी सृष्टि करनेवाले, १०६ हरः— दुःख हरण करनेवाले॥४२॥

विश्वास-प्रस्तुतिः

कमण्डलुधरो धन्वी बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्‌गी पट्टिशी चायुधी महान् ॥ ४३ ॥

मूलम्

कमण्डलुधरो धन्वी बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्‌गी पट्टिशी चायुधी महान् ॥ ४३ ॥

अनुवाद (हिन्दी)

१०७ कमण्डलुधरः— एक हाथमें कमण्डलु धारण करनेवाले, १०८ धन्वी— दूसरे हाथमें धनुष धारण करनेवाले, १०९ बाणहस्तः— तीसरे हाथमें बाण लिये रहनेवाले, ११० कपालवान्— चौथे हाथमें कपालधारी, १११ अशनी— पाँचवें हाथमें वज्र धारण करनेवाले, ११२ शतघ्नी— छठे हाथमें शतघ्नी रखनेवाले, ११३ खड्गी— सातवेंमें खड्‌गधारी, ११४ पट्टिशी— आठवेंमें पट्टिश धारण करनेवाले, ११५ आयुधी— नवें हाथमें अपने सामान्य आयुध त्रिशूलको लिये रहनेवाले, ११६ महान्— सर्वश्रेष्ठ॥४३॥

विश्वास-प्रस्तुतिः

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ ४४ ॥

मूलम्

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ ४४ ॥

अनुवाद (हिन्दी)

११७ स्रुवहस्तः— दसवें हाथमें स्रुवा धारण करनेवाले, ११८ सुरूपः— सुन्दर रूपवाले, ११९ तेजः— तेजस्वी, १२० तेजस्करो निधिः— भक्तोंके तेजकी वृद्धि करनेवाले निधिरूप, १२१ उष्णीषी— सिरपर साफा धारण करनेवाले, १२२ सुवक्त्रः— सुन्दर मुखवाले, १२३ उदग्रः— ओजस्वी, १२४ विनतः— विनयशील॥४४॥

विश्वास-प्रस्तुतिः

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ ४५ ॥

मूलम्

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ ४५ ॥

अनुवाद (हिन्दी)

१२५ दीर्घः— ऊँचे कदवाले, १२६ हरिकेशः— ब्रह्मा, विष्णु, महेशस्वरूप, १२७ सुतीर्थः— उत्तम तीर्थस्वरूप, १२८ कृष्णः— सच्चिदानन्दस्वरूप, १२९ शृगालरूपः— सियारका रूप धारण करनेवाले, १३० सिद्धार्थः— जिनके सभी प्रयोजन सिद्ध हैं, १३१ मुण्डः— मूँड़ मुड़ाये हुए, भिक्षुस्वरूप, १३२ सर्वशुभंकरः— समस्त प्राणियोंका हित करनेवाले॥४५॥

विश्वास-प्रस्तुतिः

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ ४६ ॥

मूलम्

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ ४६ ॥

अनुवाद (हिन्दी)

१३३ अजः— अजन्मा, १३४ बहुरूपः— बहुत-से रूप धारण करनेवाले, १३५ गन्धधारी— कुंकुम और कस्तूरी आदि सुगन्धित पदार्थ धारण करनेवाले, १३६ कपर्दी— जटाजूटधारी, १३७ ऊर्ध्वरेताः— अखण्डित ब्रह्मचर्यवाले, १३८ ऊर्ध्वलिङ्गः—, १३९ ऊर्ध्वशायी— आकाशमें शयन करनेवाले, १४० नभः स्थलः— आकाश जिनका वासस्थान है वे॥

विश्वास-प्रस्तुतिः

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ ४७ ॥

मूलम्

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ ४७ ॥

अनुवाद (हिन्दी)

१४१ त्रिजटी— तीन जटा धारण करनेवाले, १४२ चीरवासाः— वल्कल वस्त्र पहननेवाले, १४३ रुद्रः— दुःखको दूर भगानेवाले, १४४ सेनापतिः— सेनानायक, १४५ विभुः— सर्वव्यापी, १४६ अहश्चरः— दिनमें विचरनेवाले, १४७ नक्तंचरः— रातमें विचरनेवाले, १४८ तिग्ममन्युः— तीखे क्रोधवाले, १४९ सुवर्चसः— सुन्दर तेजवाले॥४७॥

विश्वास-प्रस्तुतिः

गजहा दैत्यहा कालो लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ ४८ ॥

मूलम्

गजहा दैत्यहा कालो लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ ४८ ॥

अनुवाद (हिन्दी)

१५० गजहा— गजरूपधारी महान् असुरको मारनेवाले, १५१ दैत्यहा— अन्धक आदि दैत्योंका वध करनेवाले, १५२ कालः— मृत्यु अथवा संवत्सर आदि समय, १५३ लोकधाता— समस्त जगत्‌का धारण-पोषण करनेवाले, १५४ गुणाकरः— सद्‌गुणोंकी खान, १५५ सिंहशार्दूलरूपः— सिंह-व्याघ्र आदिका रूप धारण करनेवाले, १५६ आर्द्रचर्माम्बरावृतः— गजासुरके गीले चर्मको ही वस्त्र बनाकर उससे अपने-आपको आच्छादित करनेवाले॥४८॥

विश्वास-प्रस्तुतिः

कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४९ ॥

मूलम्

कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४९ ॥

अनुवाद (हिन्दी)

१५७ कालयोगी— कालको भी योगबलसे जीतनेवाले, १५८ महानादः— अनाहत ध्वनिरूप, १५९ सर्वकामः— सम्पूर्ण कामनाओंसे सम्पन्न, १६० चतुष्पथः— जिनकी प्राप्तिके ज्ञानयोग, भक्तियोग, कर्मयोग और अष्टाङ्गयोग—ये चार मार्ग हैं वे महादेव, १६१ निशाचरः— रात्रिके समय विचरनेवाले, १६२ प्रेतचारी— प्रेतोंके साथ विचरण करनेवाले, १६३ भूतचारी— भूतोंके साथ विचरनेवाले, १६४ महेश्वरः— इन्द्र आदि लोकेश्वरोंसे भी महान्॥

विश्वास-प्रस्तुतिः

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ ५० ॥

मूलम्

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ ५० ॥

अनुवाद (हिन्दी)

१६५ बहुभूतः— सृष्टिकालमें एकसे अनेक होनेवाले, १६६ बहुधरः— बहुतोंको धारण करनेवाले, १६७ स्वर्भानुः—, १६८ अमितः— अनन्त, १६९ गतिः— भक्तों और मुक्तात्माओंके प्राप्त होने योग्य, १७० नृत्यप्रियः— ताण्डव नृत्य जिन्हें प्रिय है वे शिव, १७१ नित्यनर्तः— निरन्तर नृत्य करनेवाले, १७२ नर्तकः— नाचने-नचानेवाले, १७३ सर्वलालसः— सबपर प्रेम रखनेवाले॥५०॥

विश्वास-प्रस्तुतिः

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ ५१ ॥

मूलम्

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ ५१ ॥

अनुवाद (हिन्दी)

१७४ घोरः— भयंकर रूपधारी, १७५ महातपाः— महान् तप करनेवाले, १७६ पाशः— अपनी मायारूपी पाशसे बाँधनेवाले, १७७ नित्यः— विनाशरहित, १७८ गिरिरुहः— पर्वतपर आरूढ़—कैलाशवासी, १७९ नभः— आकाशके समान असङ्ग, १८० सहस्र-हस्तः— हजारों हाथोंवाले, १८१ विजयः— विजेता, १८२ व्यवसायः— दृढ़निश्चयी, १८३ अतन्द्रितः— आलस्यरहित॥५१॥

विश्वास-प्रस्तुतिः

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ ५२ ॥

मूलम्

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ ५२ ॥

अनुवाद (हिन्दी)

१८४ अधर्षणः— अजेय, १८५ धर्षणात्मा— भयरूप, १८६ यज्ञहा— दक्षके यज्ञका विध्वंस करनेवाले, १८७ कामनाशकः— कामदेवको नष्ट करनेवाले, १८८ दक्षयागापहारी— दक्षके यज्ञका अपहरण करनेवाले, १८९—सुसहः— अति सहनशील, १९० मध्यमः— मध्यस्थ॥५२॥

विश्वास-प्रस्तुतिः

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५३ ॥

मूलम्

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५३ ॥

अनुवाद (हिन्दी)

१९१ तेजोपहारी— दूसरोंके तेजको हर लेनेवाले, १९२ बलहा— बलनामक दैत्यका वध करनेवाले, १९३ मुदितः— आनन्दस्वरूप, १९४ अर्थः— अर्थस्वरूप, १९५ अजितः— अपराजित, १९६ अवरः— जिनसे श्रेष्ठ दूसरा कोई नहीं है वे भगवान् शिव, १९७ गम्भीरघोषः— गम्भीर घोष करनेवाले, १९८ गम्भीरः— गाम्भीर्ययुक्त, १९९ गम्भीरबलवाहनः— अगाध बलशाली वृषभपर सवारी करनेवाले॥५३॥

विश्वास-प्रस्तुतिः

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ ५४ ॥

मूलम्

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ ५४ ॥

अनुवाद (हिन्दी)

२०० न्यग्रोधरूपः— वटवृक्षस्वरूप, २०१ न्यग्रोधः— वटनिकटनिवासी, २०२ वृक्षकर्णस्थितिः— वटवृक्षके पत्तेपर शयन करनेवाले बालमुकुन्दरूप, २०३ विभुः— विविध रूपोंसे प्रकट होनेवाले, २०४ सुतीक्ष्णदशनः— अत्यन्त तीखे दाँतवाले, २०५ महाकायः— बड़े डीलडौलवाले, २०६ महाननः— विशाल मुखवाले॥५४॥

विश्वास-प्रस्तुतिः

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५५ ॥

मूलम्

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५५ ॥

अनुवाद (हिन्दी)

२०७ विष्वक्सेनः— दैत्योंकी सेनाको सब ओर भगा देनेवाले, २०८ हरिः— आपत्तियोंको हर लेनेवाले, २०९ यज्ञः— यज्ञरूप, २१० संयुगापीडवाहनः— युद्धमें पीड़ारहित वाहनवाले, २११ तीक्ष्णतापः— दुःसह तापरूप सूर्य, २१२ हर्यश्वः— हरे रंगके घोड़ोंसे युक्त, २१३ सहायः— जीवमात्रके सखा, २१४ कर्मकालवित्— कर्मोंके कालको ठीक-ठीक जाननेवाले॥५५॥

विश्वास-प्रस्तुतिः

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५६ ॥

मूलम्

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५६ ॥

अनुवाद (हिन्दी)

२१५ विष्णुप्रसादितः— भगवान् विष्णुने जिन्हें आराधना करके प्रसन्न किया था वे शिव, २१६ यज्ञः— विष्णुस्वरूप (यज्ञो वै विष्णुः), २१७ समुद्रः— महासागररूप, २१८ वडवामुखः— समुद्रमें स्थित बड़वानलरूप, २१९ हुताशनसहायः— अग्निके सखा वायुरूप, २२० प्रशान्तात्मा— शान्तचित्त, २२१ हुताशनः— अग्नि॥५६॥

विश्वास-प्रस्तुतिः

उग्रतेजा महातेजा जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ ५७ ॥

मूलम्

उग्रतेजा महातेजा जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ ५७ ॥

अनुवाद (हिन्दी)

२२२ उग्रतेजाः— भयंकर तेजवाले, २२३ महातेजाः— महान् तेजसे सम्पन्न, २२४ जन्यः— संसारके जन्मदाता, २२५ विजयकालवित्— विजयके समयका ज्ञान रखनेवाले, २२६ ज्योतिषामयनम्— ज्योतिषोंका स्थान, २२७ सिद्धिः— सिद्धिस्वरूप, २२८ सर्वविग्रहः— सर्वस्वरूप॥५७॥

विश्वास-प्रस्तुतिः

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्द्धगो बली।
वेणवी पणवी ताली खली कालकटंकटः ॥ ५८ ॥

मूलम्

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्द्धगो बली।
वेणवी पणवी ताली खली कालकटंकटः ॥ ५८ ॥

अनुवाद (हिन्दी)

२२९ शिखी— शिखाधारी गृहस्थस्वरूप, २३० मुण्डी— शिखारहित संन्यासी, २३१ जटी— जटाधारी वानप्रस्थ, २३२ ज्वाली— अग्निकी प्रज्वलित ज्वालामें समिधाकी आहुति देनेवाले ब्रह्मचारी, २३३ मूर्तिजः— शरीर रूपसे प्रकट होनेवाले, २३४ मूर्द्धगः— मूर्द्धा—सहस्रार चक्रमें ध्येय रूपसे विद्यमान, २३५ बली— बलिष्ठ, २३६ वेणवी— वंशी बजानेवाले श्रीकृष्ण, २३७ पणवी— पणव नामक वाद्य बजानेवाले, २३८ ताली— ताल देनेवाले, २३९ खली— खलिहानके स्वामी, २४० काल-कटंकटः— यमराजके मायाको आवृत करनेवाले॥५८॥

विश्वास-प्रस्तुतिः

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ ५९ ॥

मूलम्

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ ५९ ॥

अनुवाद (हिन्दी)

२४१ नक्षत्रविग्रहमतिः— नक्षत्र—ग्रह-तारा आदिकी गतिको जाननेवाले, २४२ गुणबुद्धिः— गुणोंमें बुद्धि लगानेवाले, २४३ लयः— प्रलयके स्थान, २४४ अगमः— जाननेमें न आनेवाला, २४५ प्रजापतिः— प्रजाके स्वामी, २४६ विश्वबाहुः— सब ओर भुजावाले, २४७ विभागः— विभागस्वरूप, २४८ सर्वगः— सर्वव्यापी, २४९ अमुखः— बिना मुखवाला॥५९॥

विश्वास-प्रस्तुतिः

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ६० ॥

मूलम्

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ६० ॥

अनुवाद (हिन्दी)

२५० विमोचनः— संसार-बन्धनसे छुड़ानेवाले, २५१ सुसरणः— श्रेष्ठ आश्रय, २५२ हिरण्य-कवचोद्भवः— हिरण्यगर्भकी उत्पत्तिका स्थान, २५३ मेढ्रजः—, २५४ बलचारी— बलका संचार करनेवाले, २५५ महीचारी— सारी पृथ्वीपर विचरनेवाले, २५६ स्रुतः— सर्वत्र पहुँचे हुए॥६०॥

विश्वास-प्रस्तुतिः

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ६१ ॥

मूलम्

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ६१ ॥

अनुवाद (हिन्दी)

२५७ सर्वतूर्यनिनादी— सब प्रकारके बाजे बजानेवाले, २५८ सर्वातोद्यपरिग्रहः— सम्पूर्ण वाद्योंका संग्रह करनेवाले, २५९ व्यालरूपः— शेषनागस्वरूप, २६० गुहावासी— सबकी हृदयगुफामें निवास करनेवाले, २६१ गुहः— कार्तिकेयस्वरूप, २६२ माली— मालाधारी, २६३ तरङ्गवित्— क्षुधा-पिपासा आदि छहों ऊर्मियोंके ज्ञाता साक्षी॥६१॥

विश्वास-प्रस्तुतिः

त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ६२ ॥

मूलम्

त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ६२ ॥

अनुवाद (हिन्दी)

२६४ त्रिदशः— प्राणियोंकी तीन दशाओं—जन्म, स्थिति और विनाशके हेतुभूत, २६५ त्रिकालधृक्— भूत, भविष्य और वर्तमान तीनों कालोंको धारण करनेवाले, २६६ कर्मसर्वबन्धविमोचनः— कर्मोंके समस्त बन्धनोंको काटनेवाले, २६७ असुरेन्द्राणां बन्धनः— बलि आदि असुरपतियोंको बाँध लेनेवाले, २६८ युधिशत्रुविनाशनः— युद्धमें शत्रुओंका विनाश करनेवाले॥६२॥

विश्वास-प्रस्तुतिः

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित् ॥ ६३ ॥

मूलम्

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित् ॥ ६३ ॥

अनुवाद (हिन्दी)

२६९ सांख्यप्रसादः— आत्मा और अनात्माके विवेकरूप सांख्यज्ञानसे प्रसन्न होनेवाले, २७० दुर्वासाः— अत्रि और अनसूयाके पुत्र रुद्रावतार दुर्वासा मुनि, २७१ सर्वसाधुनिषेवितः— समस्त साधुपुरुषोंद्वारा सेवित, २७२ प्रस्कन्दनः— ब्रह्मादिको भी स्थानभ्रष्ट करनेवाले, २७३ विभागज्ञः— प्राणियोंके कर्म और फलोंके विभागको यथोचितरूपसे जाननेवाले, २७४ अतुल्यः— तुलनारहित, २७५ यज्ञविभागवित्— यज्ञसम्बन्धी हविष्यके विभिन्न भागोंका ज्ञान रखनेवाले॥६३॥

विश्वास-प्रस्तुतिः

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ६४ ॥

मूलम्

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ६४ ॥

अनुवाद (हिन्दी)

२७६ सर्ववासः— सर्वत्र निवास करनेवाले, २७७ सर्वचारी— सर्वत्र विचरनेवाले, २७८ दुर्वासाः— अनन्त और अपार होनेके कारण जिनको वस्त्रसे आच्छादित करना दुर्लभ है, २७९ वासवः— इन्द्रस्वरूप, २८० अमरः— अविनाशी, २८१ हैमः— हिमसमूह—हिमालयरूप, २८२ हेमकरः— सुवर्णके उत्पादक, २८३ अयज्ञः— कर्मरहित, २८४ सर्वधारी— सबको धारण करनेवाले, २८५ धरोत्तमः— धारण करनेवालोंमें सबसे उत्तम—अखिल ब्रह्माण्डको धारण करनेवाले॥६४॥

विश्वास-प्रस्तुतिः

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६५ ॥

मूलम्

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६५ ॥

अनुवाद (हिन्दी)

२८६ लोहिताक्षः— रक्तनेत्र, २८७ महाक्षः— बड़े नेत्रवाले, २८८ विजयाक्षः— विजयशील रथवाले, २८९ विशारदः— विद्वान्, २९० संग्रहः— संग्रह करनेवाले, २९१ निग्रहः— उद्दण्डोंको दण्ड देनेवाले, २९२ कर्ता— सबके उत्पादक, २९३ सर्पचीर-निवासनः— सर्पमय चीर धारण करनेवाले॥६५॥

विश्वास-प्रस्तुतिः

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ ६६ ॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ६७ ॥

मूलम्

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ ६६ ॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ६७ ॥

अनुवाद (हिन्दी)

२९४ मुख्यः— सर्वश्रेष्ठ, २९५ अमुख्यः— जिससे बढ़कर मुख्य दूसरा कोई न हो वह, २९६ देहः— देहस्वरूप, २९७ काहलिः— काहल नामक वाद्यविशेषको बजानेवाले, २९८ सर्वकामदः— सम्पूर्ण कामनाओंके दाता, २९९ सर्वकालप्रसादः— सर्वदा कृपा करनेवाले, ३०० सुबलः— उत्तम बलसे सम्पन्न, ३०१ बलरूपधृक्— बल और रूपके आधार, ३०२ सर्वकामवरः— सम्पूर्ण कमनीय पदार्थोंमें श्रेष्ठ—मोक्षस्वरूप, ३०३ सर्वदः— सब कुछ देनेवाले, ३०४ सर्वतोमुखः— सब ओर मुखवाले, ३०५ आकाशनिर्विरूपः— आकाशकी भाँति जिनसे नाना प्रकारके रूप प्रकट होते हैं वे, ३०६ निपाती— पापियोंको नरकमें गिरानेवाले, ३०७ अवशः— जिनके ऊपर किसीका वश नहीं चलता वे, ३०८ खगः— आकाशगामी॥६६-६७॥

विश्वास-प्रस्तुतिः

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ६८ ॥

मूलम्

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ६८ ॥

अनुवाद (हिन्दी)

३०९ रौद्ररूपः— भयंकर रूपधारी, ३१० अंशुः— किरणस्वरूप, ३११ आदित्यः— अदितिपुत्र, ३१२ बहुरश्मिः— असंख्य किरणोंवाले, सूर्यरूप, ३१३ सुवर्चसी— उत्तम तेजसे सम्पन्न, ३१४ वसुवेगः— वायुके समान वेगवाले, ३१५ महावेगः— वायुसे भी अधिक वेगशाली, ३१६ मनोवेगः— मनके समान वेगवाले, ३१७ निशाचरः— रात्रिमें विचरनेवाले॥६८॥

विश्वास-प्रस्तुतिः

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ६९ ॥

मूलम्

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ६९ ॥

अनुवाद (हिन्दी)

३१८ सर्ववासी— सम्पूर्ण प्राणियोंमें आत्मारूपसे निवास करनेवाले, ३१९ श्रियावासी— लक्ष्मीके साथ निवास करनेवाले विष्णुरूप, ३२० उपदेशकरः— जिज्ञासुओंको तत्त्वका और काशीमें मरे हुए जीवोंको तारकमन्त्रका उपदेश करनेवाले, ३२१ अकरः— कर्तृत्वके अभिमानसे रहित, ३२२ मुनिः— मननशील, ३२३ आत्मनिरालोकः— देह आदिकी उपाधिसे अलग होकर आलोचना करनेवाले, ३२४ सम्भग्नः— सम्यक् रूपसे सेवित, ३२५ सहस्रदः— हजारोंका दान करनेवाले॥६९॥

विश्वास-प्रस्तुतिः

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ७० ॥

मूलम्

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ७० ॥

अनुवाद (हिन्दी)

३२६ पक्षी— गरुडरूपधारी, ३२७ पक्षरूपः— शुक्लपक्षस्वरूप, ३२८ अतिदीप्तः— अत्यन्त तेजस्वी, ३२९ विशाम्पतिः— प्रजाओंके स्वामी, ३३० उन्मादः— प्रेममें उन्मत्त, ३३१ मदनः— कामदेवरूप, ३३२ कामः— कमनीय विषय, ३३३ अश्वत्थः— संसार-वृक्षरूप, ३३४ अर्थकरः— धन आदि देनेवाले, ३३५ यशः— यशस्वरूप॥७०॥

विश्वास-प्रस्तुतिः

वामदेवश्च वामश्च प्राग् दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ७१ ॥

मूलम्

वामदेवश्च वामश्च प्राग् दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ७१ ॥

अनुवाद (हिन्दी)

३३६ वामदेवः— वामदेव ऋषिस्वरूप, ३३७ वामः— पापियोंके प्रतिकूल, ३३८ प्राक्— सबके आदि, ३३९ दक्षिणः— कुशल, ३४० वामनः— बलिको बाँधनेवाले वामन रूपधारी, ३४१ सिद्धयोगी— सनत्कुमार आदि सिद्ध महात्मा, ३४२ महर्षिः— वसिष्ठ आदि, ३४३ सिद्धार्थः— आप्तकाम, ३४४ सिद्धसाधकः— सिद्ध और साधकरूप॥७१॥

विश्वास-प्रस्तुतिः

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ७२ ॥

मूलम्

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ७२ ॥

अनुवाद (हिन्दी)

३४५ भिक्षुः— संन्यासी, ३४६ भिक्षुरूपः— श्रीराम-कृष्ण आदिकी बालछविका दर्शन करनेके लिये भिक्षुरूप धारण करनेवाले, ३४७ विपणः— व्यवहारसे अतीत, ३४८ मृदुः— कोमल स्वभाववाले, ३४९ अव्ययः— अविनाशी, ३५० महासेनः— देव-सेनापति कार्तिकेयरूप, ३५१ विशाखः— कार्तिकेयके सहायक, ३५२ षष्टिभागः— प्रभव आदि साठ भागोंमें विभक्त संवत्सररूप, ३५३ गवाम्पतिः— इन्द्रियोंके स्वामी॥७२॥

विश्वास-प्रस्तुतिः

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ७३ ॥

मूलम्

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ७३ ॥

अनुवाद (हिन्दी)

३५४ वज्रहस्तः— हाथमें वज्र धारण करनेवाले इन्द्ररूप, ३५५ विष्कम्भी— विस्तारयुक्त, ३५६ चमूस्तम्भनः— दैत्यसेनाको स्तब्ध करनेवाले, ३५७ वृत्तावृत्तकरः— युद्धमें रथके द्वारा मण्डल बनाना वृत्त कहलाता है और शत्रुसेनाको विदीर्ण करके अक्षत शरीरसे लौट आना आवृत्त कहलाता है। इन दोनोंको कुशलतापूर्वक करनेवाले, ३५८ तालः— संसारसागरके तल प्रदेश—आधार-स्थान अर्थात् शुद्ध ब्रह्मको जाननेवाले, ३५९ मधुः— वसन्त ऋतुरूप, ३६० मधुकलोचनः— मधुके समान पिंगल नेत्रवाले॥७३॥

विश्वास-प्रस्तुतिः

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ७४ ॥

मूलम्

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ७४ ॥

अनुवाद (हिन्दी)

३६१ वाचस्पत्यः— पुरोहितका काम करनेवाले, ३६२ वाजसनः— शुक्ल यजुर्वेदकी माध्यन्दिनी शाखाके प्रवर्तक, ३६३ नित्यमाश्रमपूजितः— सदा आश्रमोंद्वारा पूजित होनेवाले, ३६४ ब्रह्मचारी— ब्रह्मनिष्ठ, ३६५ लोकचारी— सम्पूर्ण लोकोंमें विचरनेवाले, ३६६ सर्वचारी— सर्वत्र गमन करनेवाले, ३६७ विचारवित्— विचारोंके ज्ञाता॥७४॥

विश्वास-प्रस्तुतिः

ईशान ईश्वरः कालो निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ७५ ॥

मूलम्

ईशान ईश्वरः कालो निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ७५ ॥

अनुवाद (हिन्दी)

३६८ ईशानः— नियन्ता, ३६९ ईश्वरः— सबके शासक, ३७० कालः— कालस्वरूप, ३७१ निशाचारी— प्रलयकालकी रातमें विचरनेवाले, ३७२ पिनाकवान्— पिनाक नामक धनुष धारण करनेवाले, ३७३ निमित्तस्थः— अन्तर्यामी, ३७४ निमित्तम्— निमित्त कारणरूप, ३७५ नन्दिः— ज्ञानसम्पत्तिरूप, ३७६ नन्दिकरः— ज्ञानरूपीसम्पत्ति देनेवाले, ३७७ हरिः— विष्णुस्वरूप॥

विश्वास-प्रस्तुतिः

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ७६ ॥

मूलम्

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ७६ ॥

अनुवाद (हिन्दी)

३७८ नन्दीश्वरः— नन्दी नामक पार्षदके स्वामी, ३७९ नन्दी— नन्दी नामक गणरूप, ३८० नन्दनः— परम आनन्द प्रदान करनेवाले, ३८१ नन्दिवर्द्धनः— समृद्धि बढ़ानेवाले, ३८२ भगहारी— ऐश्वर्यका अपहरण करनेवाले, ३८३ निहन्ता— मृत्युरूपसे सबको मारनेवाले, ३८४ कालः— चौंसठ कलाओंके निवासस्थान, ३८५ ब्रह्मा— लोकस्रष्टा ब्रह्मा, ३८६ पितामहः— प्रजापतिके भी पिता॥७६॥

विश्वास-प्रस्तुतिः

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ७७ ॥

मूलम्

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ७७ ॥

अनुवाद (हिन्दी)

३८७ चतुर्मुखः— चार मुखवाले, ३८८ महालिङ्गः— महालिंगस्वरूप, ३८९ चारुलिङ्गः— रमणीय वेषधारी, ३९० लिङ्गाध्यक्षः— प्रत्यक्ष आदि प्रमाणोंके अध्यक्ष, ३९१ सुराध्यक्षः— देवताओंके अधिपति, ३९२ योगाध्यक्षः— योगके अध्यक्ष, ३९३ युगावहः— चारों युगोंके निर्वाहक॥७७॥

विश्वास-प्रस्तुतिः

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ७८ ॥

मूलम्

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ७८ ॥

अनुवाद (हिन्दी)

३९४ बीजाध्यक्षः— कारणोंके अध्यक्ष, ३९५ बीजकर्ता— कारणोंके उत्पादक, ३९६ अध्यात्मानुगतः— अध्यात्मशास्त्रका अनुसरण करनेवाले, ३९७ बलः— बलवान्, ३९८ इतिहासः— महाभारत आदि इतिहासरूप, ३९९ सकल्पः— कल्प—यज्ञोंके प्रयोग और विधिके विचारके साथ मीमांसा और न्यायका समूह, ४०० गौतमः— तर्कशास्त्रके प्रणेता मुनिस्वरूप, ४०१ निशाकरः— चन्द्रमारूप॥७८॥

विश्वास-प्रस्तुतिः

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ७९ ॥

मूलम्

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ७९ ॥

अनुवाद (हिन्दी)

४०२ दम्भः— शत्रुओंका दमन करनेवाले, ४०३ अदम्भः— दम्भरहित, ४०४ वैदम्भः— दम्भरहित पुरुषोंके आत्मीय, ४०५ वश्यः— भक्तपराधीन, ४०६ वशकरः— दूसरोंको वशमें करनेकी शक्ति रखनेवाले, ४०७ कलिः— कलि नामक युग, ४०८ लोककर्ता— जगत्‌की सृष्टि करनेवाले, ४०९ पशुपतिः— पशुओं—जीवोंके स्वामी, ४१० महाकर्ता— पञ्च महाभूतादि सृष्टिकी रचना करनेवाले, ४११ अनौषधः— अन्न आदि ओषधियोंके सेवनसे रहित॥७९॥

विश्वास-प्रस्तुतिः

अक्षरं परमं ब्रह्म बलवच्छक्र एव च।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ८० ॥

मूलम्

अक्षरं परमं ब्रह्म बलवच्छक्र एव च।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ८० ॥

अनुवाद (हिन्दी)

४१२ अक्षरम्— अविनाशी ब्रह्म, ४१३ परमं ब्रह्म— सर्वोत्कृष्ट परमात्मा, ४१४ बलवत्— शक्तिशाली, ४१५ शक्रः— इन्द्र, ४१६ नीतिः— न्यायस्वरूप, ४१७ अनीतिः— साम, दाम, दण्ड, भेदसे रहित, ४१८ शुद्धात्मा— शुद्धस्वरूप, ४१९ शुद्धः— परम पवित्र, ४२० मान्यः— सम्मानके योग्य, ४२१ गतागतः— गमनागमनशील संसारस्वरूप॥८०॥

विश्वास-प्रस्तुतिः

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ८१ ॥

मूलम्

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ८१ ॥

अनुवाद (हिन्दी)

४२२ बहुप्रसादः— भक्तोंपर अधिक कृपा करनेवाले, ४२३ सुस्वप्नः— सुन्दर स्वप्नवाले, ४२४ दर्पणः— दर्पणके समान स्वच्छ, ४२५ अमित्रजित्— बाहर-भीतरके शत्रुओंको जीतनेवाले, ४२६ वेदकारः— वेदोंका कर्ता, ४२७ मन्त्रकारः— मन्त्रोंका आविष्कार करनेवाले, ४२८ विद्वान्— सर्वज्ञ, ४२९ समरमर्दनः— समरांगणमें शत्रुओंका संहार करनेवाले॥८१॥

विश्वास-प्रस्तुतिः

महामेघनिवासी च महाघोरो वशी करः।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ८२ ॥

मूलम्

महामेघनिवासी च महाघोरो वशी करः।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ८२ ॥

अनुवाद (हिन्दी)

४३० महामेघनिवासी— प्रलयकालिक महामेघोंमें निवास करनेवाले, ४३१ महाघोरः— प्रलय करनेवाले, ४३२ वशी— सबको वशमें रखनेवाले, ४३३ करः— संहारकारी, ४३४ अग्निज्वालः— अग्निकी ज्वालाके समान तेजवाले, ४३५ महाज्वालः— अग्निसे भी महान् तेजवाले, ४३६ अतिधूम्रः— कालाग्निरूपसे सबके दाहकालमें अत्यन्त धूम्र वर्णवाले, ४३७ हुतः— आहुति पाकर प्रसन्न होनेवाले अग्निरूप, ४३८ हविः— घी-दूध आदि हवनीय पदार्थरूप॥८२॥

विश्वास-प्रस्तुतिः

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ८३ ॥

मूलम्

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ८३ ॥

अनुवाद (हिन्दी)

४३९ वृषणः— कर्मफलकी वर्षा करनेवाले धर्मस्वरूप, ४४० शङ्करः— कल्याणकारी, ४४१ नित्यं वर्चस्वी— सदा तेजसे जगमगाते रहनेवाले, ४४२ धूमकेतनः— अग्निस्वरूप, ४४३ नीलः— श्यामवर्ण श्रीहरि, ४४४ अङ्गलुब्धः— अपने श्रीअङ्गके सौन्दर्यपर स्वयं ही लुभाये रहनेवाले, ४४५ शोभनः— शोभाशाली, ४४६ निरवग्रहः— प्रतिबन्धरहित॥८३॥

विश्वास-प्रस्तुतिः

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ८४ ॥

मूलम्

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ८४ ॥

अनुवाद (हिन्दी)

४४७ स्वस्तिदः— कल्याणदायक, ४४८ स्वस्तिभावः— कल्याणमयी सत्ता, ४४९ भागी— यज्ञमें भाग लेनेवाले, ४५० भागकरः— यज्ञके हविष्यका विभाजन करनेवाले, ४५१ लघुः— शीघ्रकारी, ४५२ उत्सङ्गः— संगरहित, ४५३ महाङ्गः— महान् अंगवाले, ४५४ महागर्भपरायणः— हिरण्यगर्भके परम आश्रय॥८४॥

विश्वास-प्रस्तुतिः

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्।
महापादो महाहस्तो महाकायो महायशाः ॥ ८५ ॥

मूलम्

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्।
महापादो महाहस्तो महाकायो महायशाः ॥ ८५ ॥

अनुवाद (हिन्दी)

४५५ कृष्णवर्णः— श्यामवर्ण विष्णुस्वरूप, ४५६ सुवर्णः— उत्तम वर्णवाले, ४५७ सर्वदेहिनाम् इन्द्रियम्— समस्त देहधारियोंके इन्द्रियसमुदायरूप, ४५८ महापादः— लंबे पैरोंवाले त्रिविक्रमस्वरूप, ४५९ महाहस्तः— लंबे हाथवाले, ४६० महाकायः— विश्वरूप, ४६१ महायशाः— महान् सुयशवाले॥८५॥

विश्वास-प्रस्तुतिः

महामूर्धा महामात्रो महानेत्रो निशालयः।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ८६ ॥

मूलम्

महामूर्धा महामात्रो महानेत्रो निशालयः।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ८६ ॥

अनुवाद (हिन्दी)

४६२ महामूर्धा— महान् मस्तकवाले, ४६३ महामात्रः— विशाल नापवाले, ४६४ महानेत्रः— विशाल नेत्रोंवाले, ४६५ निशालयः— निशा अर्थात् अविद्याके लयस्थान, ४६६ महान्तकः— मृत्युकी भी मृत्यु, ४६७ महाकर्णः— बड़े-बड़े कानवाले, ४६८ महोष्ठः— लंबे ओठवाले, ४६९ महाहनुः— पुष्ट एवं बड़ी ठोड़ीवाले॥८६॥

विश्वास-प्रस्तुतिः

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ८७ ॥

मूलम्

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ८७ ॥

अनुवाद (हिन्दी)

४७० महानासः— बड़ी नासिकावाले, ४७१ महाकम्बुः— बड़े कण्ठवाले, ४७२ महाग्रीवः— विशाल ग्रीवासे युक्त, ४७३ श्मशानभाक्— श्मशान भूमिमें क्रीडा करनेवाले ४७४ महावक्षाः— विशाल वक्षःस्थलवाले, ४७५ महोरस्कः— चौड़ी छातीवाले, ४७६ अन्तरात्मा— सबके अन्तरात्मा, ४७७ मृगालयः— मृग-शिशुको अपनी गोदमें लिये रहनेवाले॥८७॥

विश्वास-प्रस्तुतिः

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८८ ॥

मूलम्

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८८ ॥

अनुवाद (हिन्दी)

४७८ लम्बनः— अनेक ब्रह्माण्डोंके आश्रय, ४७९ लम्बितोष्ठः— प्रलयकालमें सम्पूर्ण विश्वको अपना ग्रास बनानेके लिये ओठोंको फैलाये रखनेवाले, ४८० महामायः— महामायावी, ४८१ पयोनिधिः— क्षीरसागररूप, ४८२ महादन्तः— बड़े-बड़े दाँतवाले, ४८३ महादंष्ट्रः— बड़ी-बड़ी दाढ़वाले, ४८४ महाजिह्वः— विशाल जिह्वावाले, ४८५ महामुखः— बहुत बड़े मुखवाले॥८८॥

विश्वास-प्रस्तुतिः

महानखो महारोमा महाकोशो महाजटः।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८९ ॥

मूलम्

महानखो महारोमा महाकोशो महाजटः।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८९ ॥

अनुवाद (हिन्दी)

४८६ महानखः— बड़े-बड़े नखवाले नृसिंह, ४८७ महारोमा— विशाल रोमवाले वराहरूप, ४८८ महाकोशः— बहुत बड़े पेटवाले, ४८९ महाजटः— बड़ी-बड़ी जटावाले, ४९० प्रसन्नः— आनन्दमग्न, ४९१ प्रसादः— प्रसन्नताकी मूर्ति, ४९२ प्रत्ययः— ज्ञानस्वरूप, ४९३ गिरिसाधनः— पर्वतको युद्धका साधन बनानेवाले॥८९॥

विश्वास-प्रस्तुतिः

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ९० ॥

मूलम्

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ९० ॥

अनुवाद (हिन्दी)

४९४ स्नेहनः— प्रजाओंके प्रति पिताकी भाँति स्नेह रखनेवाले, ४९५ अस्नेहनः— आसक्तिसे रहित, ४९६ अजितः— किसीसे पराजित न होनेवाले, ४९७ महामुनिः— अत्यन्त मननशील, ४९८ वृक्षाकारः— संसारवृक्षस्वरूप, ४९९ वृक्षकेतुः— वृक्षके समान ऊँची ध्वजावाले, ५०० अनलः— अग्निस्वरूप, ५०१ वायुवाहनः— वायुका वाहनके रूपमें उपयोग करनेवाले॥९०॥

विश्वास-प्रस्तुतिः

गण्डली मेरुधामा च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ९१ ॥

मूलम्

गण्डली मेरुधामा च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ९१ ॥

अनुवाद (हिन्दी)

५०२ गण्डली— पहाड़ोंकी गुफाओंमें छिपकर रहनेवाले, ५०३ मेरुधामा— मेरु-पर्वतको अपना निवासस्थान बनानेवाले, ५०४ देवाधिपतिः— देवताओंके स्वामी, ५०५ अथर्वशीर्षः— अथर्ववेद जिनका मस्तक है वे, ५०६ सामास्यः— सामवेद जिनका मुख है वे, ५०७ ऋक्‌सहस्रामितेक्षणः— सहस्रों ऋचाएँ जिनके नेत्र हैं॥९१॥

विश्वास-प्रस्तुतिः

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ९२ ॥

मूलम्

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ९२ ॥

अनुवाद (हिन्दी)

५०८ यजुःपादभुजः— यजुर्वेद जिनके हाथ-पैर हैं, ५०९ गुह्यः— गोपनीयस्वरूप, ५१० प्रकाशः— भक्तोंपर कृपा करके स्वयं ही उनके समक्ष अपनेको प्रकाशित कर देनेवाले, ५११ जङ्गमः— चलने-फिरनेवाले, ५१२ अमोघार्थः— किसी वस्तुके लिये याचना करनेपर उसे अवश्य सफल बनानेवाले, ५१३ प्रसादः— दया करके शीघ्र प्रसन्न होनेवाले, ५१४ अभिगम्यः— सुगमतासे प्राप्त होने योग्य, ५१५ सुदर्शनः— सुन्दर दर्शनवाले॥९२॥

विश्वास-प्रस्तुतिः

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ९३ ॥

मूलम्

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ९३ ॥

अनुवाद (हिन्दी)

५१६ उपकारः— उपकार करनेवाले, ५१७ प्रियः— भक्तोंके प्रेमास्पद, ५१८ सर्वः— सर्वस्वरूप, ५१९ कनकः— सुवर्णस्वरूप, ५२० काञ्चनच्छविः— काञ्चनके समान कमनीय कान्तिवाले, ५२१ नाभिः— समस्त भुवनका मध्यदेशरूप, ५२२ नन्दिकरः— आनन्द देनेवाले, ५२३ भावः— श्रद्धा-भक्तिस्वरूप, ५२४ पुष्करस्थपतिः— ब्रह्माण्डरूपी पुष्करका निर्माण करनेवाले, ५२५ स्थिरः— स्थिरस्वरूप॥

विश्वास-प्रस्तुतिः

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९४ ॥

मूलम्

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९४ ॥

अनुवाद (हिन्दी)

५२६ द्वादशः— ग्यारह रुद्रोंसे श्रेष्ठ बारहवें रुद्र, ५२७ त्रासनः— संहारकारी होनेके कारण भयजनक, ५२८ आद्यः— सबके आदि कारण, ५२९ यज्ञः— यज्ञपुरुष, ५३० यज्ञसमाहितः— यज्ञमें उपस्थित रहनेवाले, ५३१ नक्तम्— प्रलयकालकी रात्रिस्वरूप, ५३२ कलिः— कलिके स्वरूप, ५३३ कालः— सबको अपना ग्रास बनानेवाले कालरूप, ५३४ मकरः— मकराकार शिशुमार चक्र, ५३५ कालपूजितः— काल अर्थात् मृत्युके द्वारा पूजित॥९४॥

विश्वास-प्रस्तुतिः

सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९५ ॥

मूलम्

सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९५ ॥

अनुवाद (हिन्दी)

५३६ सगणः— प्रमथ आदि गणोंसे युक्त, ५३७ गणकारः— बाणासुर आदि भक्तोंको अपने गणमें सम्मिलित करनेवाले, ५३८ भूतवाहनसारथिः— त्रिपुर-विनाशके लिये समस्त प्राणियोंके योगक्षेमका निर्वाह करनेवाले ब्रह्माजीको सारथि बनानेवाले, ५३९ भस्मशयः— भस्मपर शयन करनेवाले, ५४० भस्मगोप्ता— भस्मद्वारा रक्षा करनेवाले, ५४१ भस्मभूतः— भस्मस्वरूप, ५४२ तरुः— कल्पवृक्षस्वरूप, ५४३ गणः— भृंगिरिटि और नन्दिकेश्वर आदि पार्षदरूप॥९५॥

विश्वास-प्रस्तुतिः

लोकपालस्तथालोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ९६ ॥

मूलम्

लोकपालस्तथालोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ९६ ॥

अनुवाद (हिन्दी)

५४४ लोकपालः— चतुर्दश भुवनोंका पालन करनेवाले, ५४५ अलोकः— लोकातीत, ५४६ महात्मा— , ५४७ सर्वपूजितः— सबके द्वारा पूजित, ५४८ शुक्लः— शुद्धस्वरूप, ५४९ त्रिशुक्लः— मन, वाणी और शरीर ये तीनों, ५५० सम्पन्नः— सम्पूर्ण सम्पदाओंसे युक्त, ५५१ शुचिः— परम पवित्र, ५५२ भूतनिषेवितः— समस्त प्राणियोंद्वारा सेवित॥९६॥

विश्वास-प्रस्तुतिः

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ९७ ॥

मूलम्

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ९७ ॥

अनुवाद (हिन्दी)

५५३ आश्रमस्थः— चारों आश्रमोंमें धर्मरूपसे स्थित रहनेवाले, ५५४ क्रियावस्थः— यज्ञादि क्रियाओंमें संलग्न, ५५५ विश्वकर्ममतिः— संसारकी रचनारूप कर्ममें कुशल, ५५६ वरः— सर्वश्रेष्ठ, ५५७ विशालशाखः— लंबी भुजाओंवाले, ५५८ ताम्रोष्ठः— लाल-लाल ओठवाले, ५५९ अम्बुजालः— जलसमूह—सागररूप, ५६० सुनिश्चलः— सर्वथा निश्चलरूप॥९७॥

विश्वास-प्रस्तुतिः

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ९८ ॥

मूलम्

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ९८ ॥

अनुवाद (हिन्दी)

५६१ कपिलः— कपिल वर्ण, ५६२ कपिशः— पीले वर्णवाले, ५६३ शुक्लः— श्वेत वर्णवाले, ५६४ आयुः— जीवनरूप, ५६५ परः— प्राचीन, ५६६ अपरः— अर्वाचीन, ५६७ गन्धर्वः— चित्ररथ आदि गन्धर्वरूप, ५६८ अदितिः— देवमाता अदितिस्वरूप, ५६९ तार्क्ष्यः— विनतानन्दन गरुडरूप, ५७० सुविज्ञेयः— सुगमतापूर्वक जानने योग्य, ५७१ सुशारदः— उत्तम वाणी बोलनेवाले॥९८॥

विश्वास-प्रस्तुतिः

परश्वधायुधो देवो अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ९९ ॥

मूलम्

परश्वधायुधो देवो अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ९९ ॥

अनुवाद (हिन्दी)

५७२ परश्वधायुधः— फरसेका आयुधके रूपमें उपयोग करनेवाले परशुरामरूप, ५७३ देवः— महादेवस्वरूप, ५७४ अनुकारी— भक्तोंका अनुकरण करनेवाले, ५७५ सुबान्धवः— उत्तम बान्धवरूप, ५७६ तुम्बवीणः— तूँबीकी वीणा बजानेवाले, ५७७ महाक्रोधः— प्रलयकालमें महान् क्रोध प्रकट करनेवाले, ५७८ ऊर्ध्वरेताः— अस्खलितवीर्य, ५७९ जलेशयः— विष्णुरूपसे जलमें शयन करनेवाले॥९९॥

विश्वास-प्रस्तुतिः

उग्रो वंशकरो वंशों वंशनादो ह्यनिन्दितः।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ १०० ॥

मूलम्

उग्रो वंशकरो वंशों वंशनादो ह्यनिन्दितः।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ १०० ॥

अनुवाद (हिन्दी)

५८० उग्रः— प्रलयकालमें भयंकर रूप धारण करनेवाले, ५८१ वंशकरः— वंशप्रवर्तक, ५८२ वंशः— वंशस्वरूप, ५८३ वंशनादः— श्रीकृष्णरूपसे वंशी बजानेवाले, ५८४ अनिन्दितः— निन्दारहित, ५८५ सर्वाङ्गरूपः— सर्वांग पूर्णरूपवाले, ५८६ मायावी— , ५८७ सुहृदः— हेतुरहित दयालु, ५८८ अनिलः— वायुस्वरूप, ५८९ अनलः— अग्निस्वरूप॥१००॥

विश्वास-प्रस्तुतिः

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः।
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ १०१ ॥

मूलम्

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः।
सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ १०१ ॥

अनुवाद (हिन्दी)

५९० बन्धनः— स्नेहबन्धनमें बाँधनेवाले, ५९१ बन्धकर्ता— बन्धनरूप संसारके निर्माता, ५९२ सुबन्धनविमोचनः— मायाके सुदृढ़ बन्धनसे छुड़ानेवाले, ५९३ सयज्ञारिः— दक्षयज्ञ-शत्रुओंके साथी, ५९४ सकामारिः— कामविजयी योगियोंके साथी, ५९५ महादंष्ट्रः— बड़ी-बड़ी दाढ़वाले नरसिंहरूप, ५९६ महायुधः— विशाल आयुधधारी॥१०१॥

विश्वास-प्रस्तुतिः

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ १०२ ॥

मूलम्

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ १०२ ॥

अनुवाद (हिन्दी)

५९७ बहुधा निन्दितः— दक्ष और उनके समर्थकोंद्वारा अनेक प्रकारसे निन्दित, ५९८ शर्वः— प्रलयकालमें सबका संहार करनेवाले, ५९९ शङ्करः— कल्याणकारी, ६०० शङ्करः— भक्तोंको आनन्द देनेवाले, ६०१ अधनः— सांसारिक धनसे रहित, ६०२ अमरेशः— देवताओंके भी ईश्वर, ६०३ महादेवः— देवताओंके भी पूजनीय, ६०४ विश्वदेवः— सम्पूर्ण विश्वके आराध्यदेव, ६०५ सुरारिहा— देवशत्रुओंका वध करनेवाले॥१०२॥

विश्वास-प्रस्तुतिः

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ १०३ ॥

मूलम्

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥ १०३ ॥

अनुवाद (हिन्दी)

६०६ अहिर्बुध्न्यः— शेषनागस्वरूप, ६०७ अनिलाभः— वायुके समान वेगवान्, ६०८ चेकितानः— अतिशय ज्ञानसम्पन्न, ६०९ हविः— हविष्यरूप, ६१० अजैकपाद्— ग्यारह रुद्रोंमेंसे एक, ६११ कापाली— दो कपालोंसे निर्मित कपालरूप अखिल ब्रह्माण्डके अधीश्वर, ६१२ त्रिशंकुः— त्रिशंकुरूप, ६१३ अजितः— किसीके द्वारा पराजित न होनेवाले, ६१४ शिवः— कल्याणस्वरूप॥१०३॥

विश्वास-प्रस्तुतिः

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०४ ॥

मूलम्

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०४ ॥

अनुवाद (हिन्दी)

६१५ धन्वन्तरिः— महावैद्य धन्वन्तरिरूप, ६१६ धूमकेतुः— अग्निस्वरूप, ६१७ स्कन्दः— स्वामी कार्तिकेयस्वरूप, ६१८ वैश्रवणः— कुबेरस्वरूप, ६१९ धाता— सबको धारण करनेवाले, ६२० शक्रः— इन्द्रस्वरूप, ६२१ विष्णुः— सर्वव्यापी नारायणदेव, ६२२ मित्रः— बारह आदित्योंमेंसे एक, ६२३ त्वष्टा— प्रजापति विश्वकर्मा, ६२४ ध्रुवः— नित्यस्वरूप, ६२५ धरः— आठ वसुओंमेंसे एक वसु धरस्वरूप॥

विश्वास-प्रस्तुतिः

प्रभावः सर्वगो वायुरर्यमा सविता रविः।
उषङ्‌गुश्च विधाता च मान्धाता भूतभावनः ॥ १०५ ॥

मूलम्

प्रभावः सर्वगो वायुरर्यमा सविता रविः।
उषङ्‌गुश्च विधाता च मान्धाता भूतभावनः ॥ १०५ ॥

अनुवाद (हिन्दी)

६२६ प्रभावः— उत्कृष्टभावसे सम्पन्न, ६२७ सर्वगो वायुः— सर्वव्यापी वायु—सूत्रात्मा, ६२८ अर्यमा— बारह आदित्योंमें एक आदित्य अर्यमारूप, ६२९ सविता— सम्पूर्ण जगत्‌की उत्पत्ति करनेवाले, ६३० रविः— सूर्य, ६३१ उषङ्‌गुः— सर्वदाहक किरणोंवाले सूर्यरूप, ६३२ विधाता— प्रजाका विशेषरूपसे धारण-पोषण करनेवाले, ६३३ मान्धाता— जीवको तृप्ति प्रदान करनेवाले, ६३४ भूतभावनः— समस्त प्राणियोंके उत्पादक॥१०५॥

विश्वास-प्रस्तुतिः

विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ १०६ ॥

मूलम्

विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ १०६ ॥

अनुवाद (हिन्दी)

६३५ विभुः— विविधरूपसे विद्यमान, ६३६ वर्णविभावी— श्वेत-पीत आदि वर्णोंको विविधरूपसे व्यक्त करनेवाले, ६३७ सर्वकाम-गुणावहः— समस्त भोगों और गुणोंकी प्राप्ति करानेवाले ६३८ पद्मनाभः— अपनी नाभिसे कमलको प्रकट करनेवाले विष्णुरूप, ६३९ महागर्भः— विशाल ब्रह्माण्डको उदरमें धारण करनेवाले, ६४० चन्द्रवक्त्रः— चन्द्रमा-जैसे मनोहर मुखवाले, ६४१ अनिलः— वायुदेव, ६४२ अनलः— अग्निदेव॥१०६॥

विश्वास-प्रस्तुतिः

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १०७ ॥

मूलम्

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १०७ ॥

अनुवाद (हिन्दी)

६४३ बलवान्— शक्तिशाली, ६४४ उपशान्तः— शान्तस्वरूप, ६४५ पुराणः— पुराणपुरुष, ६४६ पुण्यचञ्चुः— पुण्यके द्वारा जाननेमें आनेवाले, ६४७ ई— दयास्वरूप, ६४८ कुरुकर्ता— कुरुक्षेत्रके निर्माता, ६४९ कुरुवासी— कुरुक्षेत्रनिवासी, ६५० कुरुभूतः— कुरुक्षेत्रस्वरूप, ६५१ गुणौषधः— गुणोंको उत्पन्न करनेवाली ओषधिके समान ज्ञान, वैराग्य आदि गुणोंके उत्पादक॥१०७॥

विश्वास-प्रस्तुतिः

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १०८ ॥

मूलम्

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १०८ ॥

अनुवाद (हिन्दी)

६५२ सर्वाशयः— सबके आश्रय, ६५३ दर्भचारी— वेदीपर बिछे हुए—कुशोंपर रखे हुए हविष्यको भक्षण करनेवाले, ६५४ सर्वेषां प्राणिनां पतिः— समस्त प्राणियोंके स्वामी, ६५५ देवदेवः— देवताओंके भी देवता, ६५६ सुखासक्तः— अपने परमानन्दमय स्वरूपमें ही रत रहनेवाले, ६५७ सत्— सत्स्वरूप, ६५८ असत्— असत्स्वरूप, ६५९ सर्वरत्नवित्— सम्पूर्ण रत्नोंके ज्ञाता॥१०८॥

विश्वास-प्रस्तुतिः

कैलासगिरिवासी च हिमवद्‌गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०९ ॥

मूलम्

कैलासगिरिवासी च हिमवद्‌गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०९ ॥

अनुवाद (हिन्दी)

६६० कैलासगिरिवासी— कैलास पर्वतपर निवास करनेवाले, ६६१ हिमवद्‌गिरिसंश्रयः— हिमालयपर्वतके निवासी, ६६२ कूलहारी— प्रबल प्रवाहरूपसे नदियोंके तटोंका अपहरण करनेवाले, ६६३ कूलकर्ता— पुष्कर आदि बड़े-बड़े सरोवरोंका निर्माण करनेवाले, ६६४ बहुविद्यः— बहुत-सी विद्याओंके ज्ञाता, ६६५ बहुप्रदः— बहुत अधिक देनेवाले॥१०९॥

विश्वास-प्रस्तुतिः

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ११० ॥

मूलम्

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ११० ॥

अनुवाद (हिन्दी)

६६६ वणिजो— वैश्यरूप, ६६७ वर्धकी— संसाररूपी वृक्षको काटनेवाले बढ़ई, ६६८ वृक्षः— संसाररूप वृक्षस्वरूप, ६६९ बकुलः— मौलसिरी वृक्षस्वरूप, ६७० चन्दनः— चन्दन वृक्षस्वरूप, ६७१ छदः— छितवन वृक्षस्वरूप, ६७२ सारग्रीवः— सुदृढ़ कण्ठवाले, ६७३ महाजत्रुः— बहुत बड़ी हँसुलीवाले, ६७४ अलोलः— अचंचल, ६७५ महौषधः— महान् औषधस्वरूप॥११०॥

विश्वास-प्रस्तुतिः

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १११ ॥

मूलम्

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १११ ॥

अनुवाद (हिन्दी)

६७६ सिद्धार्थकारी— आश्रितजनोंको सफलमनोरथ करनेवाले, ६७७ सिद्धार्थः— वेदकी व्याख्यासे निर्णीत उत्कृष्ट सिद्धान्तस्वरूप, ६७८ सिंहनादः— सिंहके समान गर्जना करनेवाले, ६७९ सिंहदंष्ट्रः— सिंहके समान दाढ़वाले, ६८० सिंहगः— सिंहपर आरूढ़ होकर चलनेवाले, ६८१ सिंहवाहनः— सिंहपर सवारी करनेवाले॥१११॥

विश्वास-प्रस्तुतिः

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ११२ ॥

मूलम्

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ११२ ॥

अनुवाद (हिन्दी)

६८२ प्रभावात्मा— उत्कृष्ट सत्तास्वरूप, ६८३ जगत्‌कालस्थालः— प्रलयकालमें जगत्‌का संहार करनेवाले कालके स्थान, ६८४ लोकहितः— लोकहितैषी, ६८५ तरुः— तारनेवाले, ६८६ सारङ्गः— चातकस्वरूप, ६८७ नवचक्राङ्गः— नूतन हंसरूप, ६८८ केतुमाली— ध्वजा-पताकाओंकी मालाओंसे अलंकृत, ६८९ सभावनः— धर्मस्थानकी रक्षा करनेवाले॥

विश्वास-प्रस्तुतिः

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ११३ ॥

मूलम्

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ११३ ॥

अनुवाद (हिन्दी)

६९० भूतालयः— सम्पूर्ण भूतोंके घर, ६९१ भूतपतिः— सम्पूर्ण प्राणियोंके स्वामी, ६९२ अहोरात्रम्— दिन-रात्रिस्वरूप, ६९३ अनिन्दितः— निन्दारहित॥११३॥

विश्वास-प्रस्तुतिः

वाहिता सर्वभूतानां निलयश्च विभुर्भवः।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ११४ ॥

मूलम्

वाहिता सर्वभूतानां निलयश्च विभुर्भवः।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ११४ ॥

अनुवाद (हिन्दी)

६९४ सर्वभूतानां वाहिता— सम्पूर्ण भूतोंका भार वहन करनेवाले, ६९५ सर्वभूतानां निलयः— समस्त प्राणियोंके निवासस्थान, ६९६ विभुः— सर्वव्यापी, ६९७ भवः— सत्तारूप, ६९८ अमोघः— कभी असफल न होनेवाले, ६९९ संयतः— संयमशील, ७०० अश्वः— उच्चैःश्रवा आदि उत्तम अश्वरूप, ७०१ भोजनः— अन्नदाता, ७०२ प्राणधारणः— सबके प्राणोंकी रक्षा करनेवाले॥११४॥

विश्वास-प्रस्तुतिः

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५ ॥

मूलम्

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५ ॥

अनुवाद (हिन्दी)

७०३ धृतिमान्— धैर्यशाली, ७०४ मतिमान्— बुद्धिमान्, ७०५ दक्षः— चतुर, ७०६ सत्कृतः— सबके द्वारा सम्मानित, ७०७ युगाधिपः— युगके स्वामी, ७०८ गोपालिः— इन्द्रियोंके पालक, ७०९ गोपतिः— गौओंके स्वामी, ७१० ग्रामः— समूहरूप, ७११ गोचर्मवसनः— गोचर्ममय वस्त्र धारण करनेवाले, ७१२ हरिः— भक्तोंका दुःख हर लेनेवाले॥११५॥

विश्वास-प्रस्तुतिः

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६ ॥

मूलम्

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६ ॥

अनुवाद (हिन्दी)

७१३ हिरण्यबाहुः— सुनहरी कान्तिवाली सुन्दर भुजाओंसे सुशोभित, ७१४ गुहापालः प्रवेशिनाम्— गुफाके भीतर प्रवेश करनेवाले योगियोंकी गुफाके रक्षक, ७१५ प्रकृष्टारिः— काम, क्रोध आदि शत्रुओंको क्षीण कर देनेवाले, ७१६ महाहर्षः— परमानन्दस्वरूप, ७१७ जितकामः— कामविजयी, ७१८ जितेन्द्रियः— इन्द्रियविजयी॥११६॥

विश्वास-प्रस्तुतिः

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ११७ ॥

मूलम्

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ११७ ॥

अनुवाद (हिन्दी)

७१९ गान्धारः— गान्धार नामक स्वररूप, ७२० सुवासः— कैलास नामक सुन्दर स्थानमें वास करनेवाले, ७२१ तपःसक्तः— तपस्यामें संलग्न, ७२२ रतिः— प्रीतिरूप, ७२३ नरः— विराट् पुरुष, ७२४ महागीतः— जिनके माहात्म्यका वेद-शास्त्रोंद्वारा गान किया गया है ऐसे महान् देव, ७२५ महानृत्यः— प्रकाण्ड ताण्डव करनेवाले, ७२६ अप्सरोगणसेवितः— अप्सराओंके समुदायसे सेवित॥११७॥

विश्वास-प्रस्तुतिः

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ११८ ॥

मूलम्

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ११८ ॥

अनुवाद (हिन्दी)

७२७ महाकेतुः— धर्मरूप महान् ध्वजावाले, ७२८ महाधातुः— सुवर्णस्वरूप, ७२९ नैकसानुचरः— मेरुगिरिके अनेक शिखरोंपर विचरण करनेवाले, ७३० चलः— किसीकी पकड़में नहीं आनेवाले, ७३१ आवेदनीयः— प्रार्थना करनेयोग्य, ७३२ आदेशः— आज्ञा प्रदान करनेवाले, ७३३ सर्वगन्धसुखावहः— सम्पूर्ण गन्धादि विषयोंके सुखकी प्राप्ति करानेवाले॥

विश्वास-प्रस्तुतिः

तोरणस्तारणो वातः परिधी पतिखेचरः।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ११९ ॥

मूलम्

तोरणस्तारणो वातः परिधी पतिखेचरः।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ११९ ॥

अनुवाद (हिन्दी)

७३४ तोरणः— मुक्तिद्वारस्वरूप, ७३५ तारणः— तारनेवाले, ७३६ वातः— वायुरूप, ७३७ परिधीः— ब्रह्माण्डका घेरारूप, ७३८ पतिखेचरः— आकाशचारीका स्वामी, ७३९ वर्धनः संयोगः— वृद्धिका हेतुभूत स्त्री-पुरुषका संयोग, ७४० वृद्धः— गुणोंमें बढ़ा-चढ़ा, ७४१ अतिवृद्धः— सबसे पुरातन होनेके कारण अतिवृद्ध, ७४२ गुणाधिकः— ज्ञान-ऐश्वर्य आदि गुणोंके द्वारा सबसे अधिकतर॥११९॥

विश्वास-प्रस्तुतिः

नित्य आत्मसहायश्च देवासुरपतिः पतिः।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ १२० ॥

मूलम्

नित्य आत्मसहायश्च देवासुरपतिः पतिः।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ १२० ॥

अनुवाद (हिन्दी)

७४३ नित्य आत्मसहायः— आत्माकी सदा सहायता करनेवाले, ७४४ देवासुरपतिः— देवताओं और असुरोंके स्वामी, ७४५ पतिः— सबके स्वामी, ७४६ युक्तः— भक्तोंके उद्धारके लिये सदा उद्यत रहनेवाले, ७४७ युक्तबाहुः— सबकी रक्षाके लिये उपयुक्त भुजाओंवाले, ७४८ देवो दिविसुपर्वणः— स्वर्गमें जो महान् देवता इन्द्र हैं, उनके भी आराध्यदेव॥

विश्वास-प्रस्तुतिः

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १२१ ॥

मूलम्

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १२१ ॥

अनुवाद (हिन्दी)

७४९ आषाढः— भक्तोंको सब कुछ सहन करनेकी शक्ति देनेवाले, ७५० सुषाढः— उत्तम सहनशील, ७५१ ध्रुवः— अविचलस्वरूप, ७५२ हरिणः— शुद्धस्वरूप, ७५३ हरः— पापहारी, ७५४ आवर्तमानेभ्यो वपुः— स्वर्गलोकसे लौटनेवालेको नूतन शरीर देनेवाले, ७५५ वसुश्रेष्ठः— श्रेष्ठ धनस्वरूप अर्थात् मुक्तिस्वरूप, ७५६ महापथः— सर्वोत्तम मार्गस्वरूप॥१२१॥

विश्वास-प्रस्तुतिः

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२ ॥

मूलम्

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२ ॥

अनुवाद (हिन्दी)

७५७ विमर्शः शिरोहारी— विवेकपूर्वक दुष्टोंका शिरश्छेद करनेवाले, ७५८ सर्वलक्षणलक्षितः— समस्त शुभ लक्षणोंसे सम्पन्न, ७५९ अक्षः रथयोगी— रथसे सम्बन्ध रखनेवाला धुरीस्वरूप, ७६० सर्वयोगी— सभी समयमें योगयुक्त, ७६१ महाबलः— अनन्त शक्तिसे सम्पन्न॥१२२॥

विश्वास-प्रस्तुतिः

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १२३ ॥

मूलम्

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १२३ ॥

अनुवाद (हिन्दी)

७६२ समाम्नायः— वेदस्वरूप, ७६३ असमाम्नायः— वेदभिन्न स्मृति, इतिहास, पुराण और आगमरूप, ७६४ तीर्थदेवः— सम्पूर्ण तीर्थोंके देवस्वरूप, ७६५ महारथः— त्रिपुरदाहके समय पृथ्वीरूपी विशाल रथपर आरूढ़ होनेवाले, ७६६ निर्जीवः— जड-प्रपञ्चस्वरूप, ७६७ जीवनः— जीवनदाता, ७६८ मन्त्रः— प्रणव आदि मन्त्रस्वरूप, ७६९ शुभाक्षः— मंगलमयी दृष्टिवाले, ७७० बहुकर्कशः— संहारकालमें अत्यन्त कठोर स्वभाववाले॥१२३॥

विश्वास-प्रस्तुतिः

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १२४ ॥

मूलम्

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १२४ ॥

अनुवाद (हिन्दी)

७७१ रत्नप्रभूतः— अनेक रत्नोंके भण्डाररूप, ७७२ रत्नाङ्गः— रत्नमय अंगवाले, ७७३ महार्णव-निपानवित्— महासागररूपी निपानों (हौजों)-को जाननेवाले, ७७४ मूलम्— संसाररूपी वृक्षके कारण, ७७५ विशालः— अत्यन्त शोभायमान, ७७६ अमृतः— अमृतस्वरूप, मुक्तिस्वरूप, ७७७ व्यक्ताव्यक्तः— साकार-निराकार स्वरूप, ७७८ तपोनिधिः— तपस्याके भण्डार॥१२४॥

विश्वास-प्रस्तुतिः

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १२५ ॥

मूलम्

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १२५ ॥

अनुवाद (हिन्दी)

७७९ आरोहणः— परम पदपर आरूढ़ होनेके द्वारस्वरूप, ७८० अधिरोहः— परम पदपर आरूढ़, ७८१ शीलधारी— सुशीलसम्पन्न, ७८२ महायशाः— महान् यशसे सम्पन्न, ७८३ सेनाकल्पः— सेनाके आभूषणरूप, ७८४ महाकल्पः— बहुमूल्य अलंकारोंसे अलंकृत, ७८५ योगः— चित्तवृत्तियोंके निरोधस्वरूप, ७८६ युगकरः— युगप्रवर्तक, ७८७ हरिः— भक्तोंका दुःख हर लेनेवाले॥१२५॥

विश्वास-प्रस्तुतिः

युगरूपो महारूपो महानागहनोऽवधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १२६ ॥

मूलम्

युगरूपो महारूपो महानागहनोऽवधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १२६ ॥

अनुवाद (हिन्दी)

७८८ युगरूपः— युगस्वरूप, ७८९ महारूपः— महान्‌रूपवाले, ७९० महानागहनः— विशालकाय गजासुरका वध करनेवाले, ७९१ अवधः— मृत्युरहित, ७९२ न्यायनिर्वपणः— न्यायोचित दान करनेवाले, ७९३ पादः— शरण लेनेयोग्य (पद्यते भक्तैः इति पादः ), ७९४ पण्डितः— ज्ञानी, ७९५ अचलोपमः— पर्वतके समान अविचल॥१२६॥

विश्वास-प्रस्तुतिः

बहुमालो महामालः शशी हरसुलोचनः।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १२७ ॥

मूलम्

बहुमालो महामालः शशी हरसुलोचनः।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १२७ ॥

अनुवाद (हिन्दी)

७९६ बहुमालः— बहुत-सी मालाएँ धारण करनेवाले, ७९७ महामालः— महती—पैरोंतक लटकनेवाली माला धारण करनेवाले, ७९८ शशी हरसुलोचनः— चन्द्रमाके समान सौम्य दृष्टियुक्त महादेव, ७९९ विस्तारो लवणः कूपः— विस्तृत क्षारसमुद्रस्वरूप, ८०० त्रियुगः— सत्ययुग, त्रेता और द्वापर त्रिविध युगस्वरूप, ८०१ सफलोदयः— जिसका अवताररूपमें प्रकट होना सफल है॥१२७॥

विश्वास-प्रस्तुतिः

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १२८ ॥

मूलम्

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १२८ ॥

अनुवाद (हिन्दी)

८०२ त्रिलोचनः— त्रिनेत्रधारी, ८०३ विषण्णाङ्गः— अंगरहित अर्थात् सर्वथा निराकार, ८०४ मणिविद्धः— मणिका कुण्डल पहननेके लिये छिदे हुए कर्णवाले, ८०५ जटाधरः— जटाधारी, ८०६ बिन्दुः— अनुस्वाररूप, ८०७ विसर्गः— विसर्जनीयस्वरूप, ८०८ सुमुखः— सुन्दर मुखवाले, ८०९ शरः— बाणस्वरूप, ८१० सर्वायुधः— सम्पूर्ण आयुधोंसे युक्त, ८११ सहः— सहनशील॥१२८॥

विश्वास-प्रस्तुतिः

निवेदनः सुखाजातः सुगन्धारो महाधनुः।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १२९ ॥

मूलम्

निवेदनः सुखाजातः सुगन्धारो महाधनुः।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १२९ ॥

अनुवाद (हिन्दी)

८१२ निवेदनः— सब प्रकारकी वृत्तिसे रहित ज्ञानवाले, ८१३ सुखाजातः— सब वृत्तियोंका लय होनेपर सुखरूपसे प्रकट होनेवाले, ८१४ सुगन्धारः— उत्तम गन्धसे युक्त, ८१५ महाधनुः— पिनाक नामक विशाल धनुष धारण करनेवाले, ८१६ भगवान् गन्धपाली— उत्तम गन्धकी रक्षा करनेवाले भगवान्, ८१७ सर्वकर्मणामुत्थानः— समस्त कर्मोंके उत्थानस्थान॥१२९॥

विश्वास-प्रस्तुतिः

मन्थानो बहुलो वायुः सकलः सर्वलोचनः।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३० ॥

मूलम्

मन्थानो बहुलो वायुः सकलः सर्वलोचनः।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३० ॥

अनुवाद (हिन्दी)

८१८ मन्थानो बहुलो वायुः— विश्वको मथ डालनेमें समर्थ प्रलयकालकी महान् वायुस्वरूप, ८१९ सकलः— सम्पूर्ण कलाओंसे युक्त, ८२० सर्वलोचनः— सबके द्रष्टा, ८२१ तलस्तालः— हाथपर ही ताल देनेवाले, ८२२ करस्थाली— हाथोंसे ही भोजनपात्रका काम लेनेवाले, ८२३ ऊर्ध्वसंहननः— सुदृढ़ शरीरवाले, ८२४ महान्— श्रेष्ठतम॥१३०॥

विश्वास-प्रस्तुतिः

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १३१ ॥

मूलम्

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १३१ ॥

अनुवाद (हिन्दी)

८२५ छत्रम्— छत्रके समान पाप-तापसे सुरक्षित रखनेवाले, ८२६ सुच्छत्रः— उत्तम छत्रस्वरूप, ८२७ विख्यातो लोकः— सुप्रसिद्ध लोकस्वरूप, ८२८ सर्वाश्रयः क्रमः— सबके आधारभूत गति, ८२९ मुण्डः— मुण्डित-मस्तक, ८३० विरूपः— विकट रूपवाले, ८३१ विकृतः— सम्पूर्ण विपरीत क्रियाओंको धारण करनेवाले, ८३२ दण्डी— दण्डधारी, ८३३ कुण्डी— खप्परधारी, ८३४ विकुर्वणः— क्रियाद्वारा अलभ्य॥१३१॥

विश्वास-प्रस्तुतिः

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३२ ॥

मूलम्

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३२ ॥

अनुवाद (हिन्दी)

८३५ हर्यक्षः— सिंहस्वरूप, ८३६ ककुभः— सम्पूर्ण दिशास्वरूप, ८३७ वज्री— वज्रधारी, ८३८ शतजिह्वः— सैकड़ों जिह्वावाले, ८३९ सहस्रपात् सहस्रमूर्धा— सहस्रों पैर और मस्तकवाले, ८४० देवेन्द्रः— देवताओंके राजा, ८४१ सर्वदेवमयः— सम्पूर्ण देवस्वरूप, ८४२ गुरुः— सबके ज्ञानदाता॥१३२॥

विश्वास-प्रस्तुतिः

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १३३ ॥

मूलम्

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १३३ ॥

अनुवाद (हिन्दी)

८४३ सहस्रबाहुः— सहस्रों भुजाओंवाले, ८४४ सर्वाङ्गः— समस्त अंगोंसे सम्पन्न, ८४५ शरण्यः— शरण लेनेके योग्य, ८४६ सर्वलोककृत्— सम्पूर्ण लोकोंके उत्पन्न करनेवाले, ८४७ पवित्रम्— परम पावन, ८४८ त्रिककुन्मन्त्रः— त्रिपदा गायत्रीरूप, ८४९ कनिष्ठः— अदितिके पुत्रोंमें छोटे, वामनरूपधारी विष्णु, ८५० कृष्णपिङ्गलः— श्याम-गौर हरि-हर-मूर्ति॥१३३॥

विश्वास-प्रस्तुतिः

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४ ॥

मूलम्

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४ ॥

अनुवाद (हिन्दी)

८५१ ब्रह्मदण्डविनिर्माता— ब्रह्मदण्डका निर्माण करनेवाले, ८५२ शतघ्नीपाशशक्तिमान्— शतघ्नी, पाश और शक्तिसे युक्त, ८५३ पद्मगर्भः— ब्रह्मास्वरूप, ८५४ महागर्भः— जगत्‌रूप गर्भको धारण करनेवाले होनेसे महागर्भ, ८५५ ब्रह्मगर्भः— वेदको उदरमें धारण करनेवाले, ८५६ जलोद्भवः— एकार्णवके जलमें प्रकट होनेवाले॥१३४॥

विश्वास-प्रस्तुतिः

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १३५ ॥

मूलम्

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १३५ ॥

अनुवाद (हिन्दी)

८५७ गभस्तिः —सूर्यस्वरूप, ८५८ ब्रह्मकृत्— वेदोंका आविष्कार करनेवाले, ८५९ ब्रह्मी— वेदाध्यायी, ८६० ब्रह्मवित्— वेदार्थवेत्ता, ८६१ ब्राह्मणः— ब्रह्मनिष्ठ, ८६२ गतिः— ब्रह्मनिष्ठोंकी परमगति, ८६३ अनन्तरूपः— अनन्त रूपवाले, ८६४ नैकात्मा— अनेक शरीरधारी, ८६५ तिग्मतेजाः स्वयम्भुवः— ब्रह्माजीकी अपेक्षा प्रचण्ड तेजस्वी॥१३५॥

विश्वास-प्रस्तुतिः

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३६ ॥

मूलम्

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३६ ॥

अनुवाद (हिन्दी)

८६६ ऊर्ध्वगात्मा— देश-काल-वस्तुकृत उपाधिसे अतीत स्वरूपवाले, ८६७ पशुपतिः— जीवोंके स्वामी, ८६८ वातरंहाः— वायुके समान वेगशाली, ८६९ मनोजवः— मनके समान वेगशाली, ८७० चन्दनी— चन्दनचर्चित अंगवाले, ८७१ पद्मनालाग्रः— पद्मनालके मूल विष्णुस्वरूप, ८७२ सुरभ्युत्तरणः— सुरभिको नीचे उतारनेवाले, ८७३ नरः— पुरुषरूप॥१३६॥

विश्वास-प्रस्तुतिः

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १३७ ॥

मूलम्

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १३७ ॥

अनुवाद (हिन्दी)

८७४ कर्णिकारमहास्रग्वी— कनेरकी बहुत बड़ी माला धारण करनेवाले, ८७५ नीलमौलिः— मस्तकपर नीलमणिमय मुकुट धारण करनेवाले, ८७६ पिनाकधृत्— पिनाक धनुषको धारण करनेवाले, ८७७ उमापतिः— उमा—ब्रह्मविद्याके स्वामी, ८७८ उमाकान्तः— पार्वतीके प्राण-प्रियतम, ८७९ जाह्नवीधृत्— गंगाको मस्तकपर धारण करनेवाले, ८८० उमाधवः— पार्वतीपति॥१३७॥

विश्वास-प्रस्तुतिः

वरो वराहो वरदो वरेण्यः सुमहास्वनः।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३८ ॥

मूलम्

वरो वराहो वरदो वरेण्यः सुमहास्वनः।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३८ ॥

अनुवाद (हिन्दी)

८८१ वरो वराहः— श्रेष्ठ वराहरूपधारी भगवान्, ८८२ वरदाः— वरदाता, ८८३ वरेण्यः— स्वामी बनाने योग्य, ८८४ सुमहास्वनः— महान् गर्जना करनेवाले, ८८५ महाप्रसादः— भक्तोंपर महान् अनुग्रह करनेवाले, ८८६ दमनः— दुष्टोंका दमन करनेवाले, ८८७ शत्रुहा— शत्रुनाशक, ८८८ श्वेतपिङ्गलः— अर्धनारीनरेश्वर वेशमें श्वेत-पिंगल वर्णवाले॥१३८॥

विश्वास-प्रस्तुतिः

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३९ ॥

मूलम्

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३९ ॥

अनुवाद (हिन्दी)

८८९ पीतात्मा— हिरण्मय पुरुष, ८९० परमात्मा— परब्रह्म परमेश्वर, ८९१ प्रयतात्मा— विशुद्धचित्त, ८९२ प्रधानधृत्— जगत्‌के कारणभूत त्रिगुणमय प्रधानके अधिष्ठानस्वरूप, ८९३ सर्वपार्श्वमुखः— सम्पूर्ण दिशाओंकी ओर मुखवाले, ८९४ त्र्यक्षः— त्रिनेत्रधारी, ८९५ धर्मसाधारणो वरः— धर्म-पालनके अनुसार वर देनेवाले॥१३९॥

विश्वास-प्रस्तुतिः

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः।
साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः ॥ १४० ॥

मूलम्

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः।
साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः ॥ १४० ॥

अनुवाद (हिन्दी)

८९६ चराचरात्मा— चराचर प्राणियोंके आत्मा, ८९७ सूक्ष्मात्मा— अति सूक्ष्मस्वरूप, ८९८ अमृतो गोवृषेश्वरः— निष्काम धर्मके स्वामी, ८९९ साध्यर्षिः— साध्य देवताओंके आचार्य, ९०० आदित्यो वसुः— अदितिकुमार वसु, ९०१ विवस्वान् सवितामृतः— किरणोंसे सुशोभित एवं जगत्‌को उत्पन्न करनेवाले अमृतस्वरूप सूर्य॥१४०॥

विश्वास-प्रस्तुतिः

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः।
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १४१ ॥

मूलम्

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः।
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १४१ ॥

अनुवाद (हिन्दी)

९०२ व्यासः— पुराण-इतिहास आदिके स्रष्टा वेदव्यासस्वरूप, ९०३ सर्गःसुसंक्षेपो विस्तरः— संक्षिप्त और विस्तृत सृष्टिस्वरूप, ९०४ पर्ययो नरः— सब ओरसे व्याप्त करनेवाले वैश्वानरस्वरूप, ९०५ ऋतुः— ऋतुरूप, ९०६ संवत्सरः— संवत्सररूप, ९०७ मासः— मासरूप, ९०८ पक्षः— पक्षरूप, ९०९ संख्यासमापनः— पूर्वोक्त ऋतु आदिकी संख्या समाप्त करनेवाले पर्व (संक्रान्ति, दर्श, पूर्णमासादि) रूप॥१४१॥

विश्वास-प्रस्तुतिः

कलाः काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १४२ ॥

मूलम्

कलाः काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १४२ ॥

अनुवाद (हिन्दी)

९१० कलाः, ९११ काष्ठाः, ९१२ लवाः, ९१३ मात्राः— (इत्यादि कालावयवस्वरूप), ९१४ मुहूर्ताहःक्षपाः— मुहूर्त, दिन और रात्रिरूप, ९१५ क्षणाः— क्षणरूप, ९१६ विश्वक्षेत्रम्— ब्रह्माण्डरूपी वृक्षके आधार, ९१७ प्रजाबीजम्— प्रजाओंके कारणरूप, ९१८ लिङ्गम्— महत्तत्त्वस्वरूप, ९१९ आद्यो निर्गमः— सबसे पहले प्रकट होनेवाले॥१४२॥

विश्वास-प्रस्तुतिः

सदसद् व्यक्तमव्यक्तं पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १४३ ॥

मूलम्

सदसद् व्यक्तमव्यक्तं पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १४३ ॥

अनुवाद (हिन्दी)

९२० सत्— सत्स्वरूप, ९२१ असत्— असस्त्वरूप, ९२२ व्यक्तम्— साकाररूप, ९२३ अव्यक्तम्— निराकाररूप, ९२४ पिता, ९२५ माता, ९२६ पितामहः, ९२७ स्वर्गद्वारम्— स्वर्गके साधनस्वरूप, ९२८ प्रजाद्वारम्— प्रजाके कारण, ९२९ मोक्षद्वारम्— मोक्षके साधनस्वरूप, ९३० त्रिविष्टपम्— स्वर्गके साधनस्वरूप॥१४३॥

विश्वास-प्रस्तुतिः

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः।
देवासुरविनिर्माता देवासुरपरायणः ॥ १४४ ॥

मूलम्

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः।
देवासुरविनिर्माता देवासुरपरायणः ॥ १४४ ॥

अनुवाद (हिन्दी)

९३१ निर्वाणम्— मोक्षस्वरूप, ९३२ ह्लादनः— आनन्द प्रदान करनेवाले, ९३३ ब्रह्मलोकः— ब्रह्मलोकस्वरूप, ९३४ परा गतिः— सर्वोत्कृष्ट गतिस्वरूप, ९३५ देवासुरविनिर्माता— देवताओं तथा असुरोंके जन्मदाता, ९३६ देवासुरपरायणः— देवताओं तथा असुरोंके परम आश्रय॥१४४॥

विश्वास-प्रस्तुतिः

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १४५ ॥

मूलम्

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १४५ ॥

अनुवाद (हिन्दी)

९३७ देवासुरगुरुः— देवताओं और असुरोंके गुरु, ९३८ देवः— परम देवस्वरूप, ९३९ देवासुरनमस्कृतः— देवताओं और असुरोंसे वन्दित, ९४० देवासुरमहामात्रः— देवताओं और असुरोंसे अत्यन्त श्रेष्ठ, ९४१ देवासुरगणाश्रयः— देवताओं तथा असुरगणोंके आश्रय लेने योग्य॥१४५॥

विश्वास-प्रस्तुतिः

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १४६ ॥

मूलम्

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १४६ ॥

अनुवाद (हिन्दी)

९४२ देवासुरगणाध्यक्षः— देवताओं तथा असुरगणोंके अध्यक्ष, ९४३ देवासुरगणाग्रणीः— देवताओं तथा असुरोंके अगुआ, ९४४ देवातिदेवः— देवताओंसे बढ़कर महादेव, ९४५ देवर्षिः— नारदस्वरूप, ९४६ देवासुरवरप्रदः— देवताओं और असुरोंको भी वरदान देनेवाले॥१४६॥

विश्वास-प्रस्तुतिः

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ १४७ ॥

मूलम्

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ १४७ ॥

अनुवाद (हिन्दी)

९४७ देवासुरेश्वरः— देवताओं और असुरोंके ईश्वर, ९४८ विश्वः— विराट् स्वरूप, ९४९ देवासुरमहेश्वरः— देवताओं और असुरोंके महान् ईश्वर, ९५० सर्वदेवमयः— सम्पूर्ण देवस्वरूप, ९५१ अचिन्त्यः— अचिन्त्यस्वरूप, ९५२ देवतात्मा— देवताओंके अन्तरात्मा, ९५३ आत्मसम्भवः— स्वयम्भू॥

विश्वास-प्रस्तुतिः

उद्भित् त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः।
ईड्‌यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ १४८ ॥

मूलम्

उद्भित् त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः।
ईड्‌यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ १४८ ॥

अनुवाद (हिन्दी)

९५४ उद्‌भित्— वृक्षादिस्वरूप, ९५५ त्रिविक्रमः— तीनों लोकोंको तीन चरणोंसे नाप लेनेवाले भगवान् वामन, ९५६ वैद्यः— वैद्यस्वरूप, ९५७ विरजः— रजोगुणरहित, ९५८ नीरजः— निर्मल, ९५९ अमरः— नाशरहित, ९६० ईड्‌यः— स्तुतिके योग्य, ९६१ हस्तीश्वरः— ऐरावत हस्तीके ईश्वर—इन्द्रस्वरूप, ९६२ व्याघ्रः— सिंहस्वरूप, ९६३ देवसिंहः— देवताओंमें सिंहके समान पराक्रमी, ९६४ नरर्षभः— मनुष्योंमें श्रेष्ठ॥१४८॥

विश्वास-प्रस्तुतिः

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १४९ ॥

मूलम्

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १४९ ॥

अनुवाद (हिन्दी)

९६५ विबुधः— विशेष ज्ञानवान्, ९६६ अग्रवरः— यज्ञमें सबसे प्रथम भाग लेनेके अधिकारी, ९६७ सूक्ष्मः— अत्यन्त सूक्ष्मस्वरूप, ९६८ सर्वदेवः— सर्वदेवस्वरूप, ९६९ तपोमयः— तपोमयस्वरूप, ९७० सुयुक्तः— भक्तोंपर कृपा करनेके लिये सब तरहसे सदा सावधान रहनेवाले, ९७१ शोभनः— कल्याणस्वरूप, ९७२ वज्री— वज्रायुधधारी, ९७३ प्रासानां प्रभवः— प्रास नामक अस्त्रकी उत्पत्तिके स्थान, ९७४ अव्ययः— विनाशरहित॥१४९॥

विश्वास-प्रस्तुतिः

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५० ॥

मूलम्

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५० ॥

अनुवाद (हिन्दी)

९७५ गुहः— कुमार कार्तिकेयस्वरूप, ९७६ कान्तः— आनन्दकी पराकाष्ठारूप, ९७७ निजः सर्गः— सृष्टिसे अभिन्न, ९७८ पवित्रम्— परम पवित्र, ९७९ सर्वपावनः— सबको पवित्र करनेवाले, ९८० शृङ्गी— सिंगी नामक बाजा अपने पास रखनेवाले, ९८१ शृङ्गप्रियः— पर्वत-शिखरको पसंद करनेवाले, ९८२ बभ्रूः— विष्णुस्वरूप, ९८३ राजराजः— राजाओंके राजा, ९८४ निरामयः— सर्वथा दोषरहित॥१५०॥

विश्वास-प्रस्तुतिः

अभिरामः सुरगणो विरामः सर्वसाधनः।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १५१ ॥

मूलम्

अभिरामः सुरगणो विरामः सर्वसाधनः।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १५१ ॥

अनुवाद (हिन्दी)

९८५ अभिरामः— आनन्ददायक, ९८६ सुरगणः— देवसमुदायरूप, ९८७ विरामः— सबसे उपरत, ९८८ सर्वसाधनः— सभी साधनोंद्वारा साध्य, ९८९ ललाटाक्षः— ललाटमें तीसरा नेत्र धारण करनेवाले, ९९० विश्वदेवः— सम्पूर्ण विश्वके द्वारा क्रीड़ा करनेवाले, ९९१ हरिणः— मृगरूप, ९९२ ब्रह्मवर्चसः— ब्रह्मतेजसे सम्पन्न॥१५१॥

विश्वास-प्रस्तुतिः

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थःसिद्धभूतार्थोऽचिन्त्यःसत्यव्रतः शुचिः ॥ १५२ ॥

मूलम्

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थःसिद्धभूतार्थोऽचिन्त्यःसत्यव्रतः शुचिः ॥ १५२ ॥

अनुवाद (हिन्दी)

९९३ स्थावराणां पतिः— पर्वतोंके स्वामी हिमाचलादिरूप, ९९४ नियमेन्द्रियवर्धनः— नियमोंद्वारा मनसहित इन्द्रियोंका दमन करनेवाले, ९९५ सिद्धार्थः— आप्तकाम, ९९६ सिद्धभूतार्थः— जिसके समस्त प्रयोजन सिद्ध हैं, ९९७ अचिन्त्यः— चित्तकी पहुँचसे परे, ९९८ सत्यव्रतः— सत्यप्रतिज्ञ, ९९९ शुचिः— सर्वथा शुद्ध॥१५२॥

विश्वास-प्रस्तुतिः

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १५३ ॥

मूलम्

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १५३ ॥

अनुवाद (हिन्दी)

१००० व्रताधिपः— व्रतोंके अधिपति, १००१ परम्— सर्वश्रेष्ठ, १००२ ब्रह्म— देश, काल और वस्तुसे अपरिच्छिन्न चिन्मयतत्त्व, १००३ भक्तानां परमा गतिः— भक्तोंके लिये परम गतिस्वरूप, १००४ विमुक्तः— नित्य मुक्त, १००५ मुक्ततेजाः— शत्रुओंपर तेज छोड़नेवाले, १००६ श्रीमान्— योगैश्वर्यसे सम्पन्न, १००७ श्रीवर्धनः— भक्तोंकी सम्पत्तिको बढ़ानेवाले, १००८ जगत्— जगत्‌स्वरूप॥१५३॥

विश्वास-प्रस्तुतिः

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया।
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १५४ ॥
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्।

मूलम्

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया।
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १५४ ॥
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्।

अनुवाद (हिन्दी)

श्रीकृष्ण! इस प्रकार बहुत-से नामोंमेंसे प्रधान-प्रधान नाम चुनकर मैंने उनके द्वारा भक्तिपूर्वक भगवान् शंकरका सावन किया। जिन्हें ब्रह्मा आदि देवता तथा ऋषि भी तत्त्वसे नहीं जानते। उन्हीं स्तवनके योग्य, अर्चनीय और वन्दनीय जगत्पति शिवकी कौन स्तुति करेगा?॥१५४॥

विश्वास-प्रस्तुतिः

भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ १५५ ॥
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः।

मूलम्

भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ १५५ ॥
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः।

अनुवाद (हिन्दी)

इस तरह भक्तिके द्वारा भगवान्‌को सामने रखते हुए मैंने उन्हींसे आज्ञा लेकर उन बुद्धिमानोंमें श्रेष्ठ भगवान् यज्ञपतिकी स्तुति की॥१५५॥

विश्वास-प्रस्तुतिः

शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ १५६ ॥
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १५७ ॥

मूलम्

शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ १५६ ॥
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १५७ ॥

अनुवाद (हिन्दी)

जो सदा योगयुक्त एवं पवित्रभावसे रहनेवाला भक्त इन पुष्टिवर्धक नामोंद्वारा भगवान् शिवकी स्तुति करता है, वह स्वयं ही उन परमात्मा शिवको प्राप्त कर लेता है॥१५६-१५७॥

विश्वास-प्रस्तुतिः

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति।
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५८ ॥

मूलम्

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति।
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५८ ॥

अनुवाद (हिन्दी)

यह उत्तम वेदतुल्य स्तोत्र परब्रह्म परमात्म-स्वरूप शिवको अपना लक्ष्य बनाता है। ऋषि और देवता भी उसके द्वारा उन परमात्मा शिवकी स्तुति करते हैं॥१५८॥

विश्वास-प्रस्तुतिः

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ।
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १५९ ॥

मूलम्

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ।
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १५९ ॥

अनुवाद (हिन्दी)

जो लोग मनको संयममें रखकर इन नामोंद्वारा भक्तवत्सल तथा आत्मनिष्ठा प्रदान करनेवाले भगवान् महादेवकी स्तुति करते हैं, उनपर वे बहुत संतुष्ट होते हैं॥१५९॥

विश्वास-प्रस्तुतिः

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः।
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १६० ॥
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्।
कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १६१ ॥
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ।
उन्मिषन् निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥ १६२ ॥
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्।
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ १६३ ॥

मूलम्

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः।
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १६० ॥
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्।
कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १६१ ॥
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ।
उन्मिषन् निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥ १६२ ॥
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्।
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ १६३ ॥

अनुवाद (हिन्दी)

इसी प्रकार मनुष्योंमें जो प्रधानतः आस्तिक और श्रद्धालु हैं तथा अनेक जन्मतक की हुई स्तुति एवं भक्तिके प्रभावसे मन, वाणी, क्रिया तथा प्रेमभावके द्वारा सोते-जागते, चलते-बैठते और आँखोंके खोलते-मीचते समय भी सदा अनन्यभावसे उन परम सनातनदेव जगदीश्वर शिवका बारंबार ध्यान करते हैं, वे अमित तेजसे सम्पन्न हो जाते हैं तथा जो उन्हींके विषयमें सुनते-सुनाते एवं उन्हींकी महिमाका कथोपकथन करते हुए इस स्तोत्रद्वारा सदा उनकी स्तुति करते हैं, वे स्वयं भी स्तुत्य होकर सदा संतुष्ट होते हैं और रमण करते हैं॥१६०—१६३॥

विश्वास-प्रस्तुतिः

जन्मकोटिसहस्रेषु नानासंसारयोनिषु ।
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १६४ ॥

मूलम्

जन्मकोटिसहस्रेषु नानासंसारयोनिषु ।
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १६४ ॥

अनुवाद (हिन्दी)

कोटि सहस्र जन्मोंतक नाना प्रकारकी संसारी योनियोंमें भटकते-भटकते जब कोई जीव सर्वथा पापोंसे रहित हो जाता है, तब उसकी भगवान् शिवमें भक्ति होती है॥१६४॥

विश्वास-प्रस्तुतिः

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः।
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १६५ ॥

मूलम्

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः।
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १६५ ॥

अनुवाद (हिन्दी)

भाग्यसे जो सर्वसाधनसम्पन्न हो गया है, उसको जगत्‌के कारण भगवान् शिवमें सम्पूर्णभावसे सर्वथा अनन्य भक्ति प्राप्त होती है॥१६५॥

विश्वास-प्रस्तुतिः

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते।
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥ १६६ ॥

मूलम्

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते।
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥ १६६ ॥

अनुवाद (हिन्दी)

रुद्रदेवमें निश्चल एवं निर्विघ्नरूपसे अनन्य-भक्ति हो जाय—यह देवताओंके लिये भी दुर्लभ है। मनुष्योंमें तो प्रायः ऐसी भक्ति स्वतः नहीं उपलब्ध होती है॥१६६॥

विश्वास-प्रस्तुतिः

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्।
येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥ १६७ ॥

मूलम्

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्।
येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥ १६७ ॥

अनुवाद (हिन्दी)

भगवान् शंकरकी कृपासे ही मनुष्योंके हृदयमें उनकी अनन्यभक्ति उत्पन्न होती है, जिससे वे अपने चित्तको उन्हींके चिन्तनमें लगाकर परमसिद्धिको प्राप्त होते हैं॥१६७॥

विश्वास-प्रस्तुतिः

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्।
प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥ १६८ ॥

मूलम्

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्।
प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥ १६८ ॥

अनुवाद (हिन्दी)

जो सम्पूर्ण भावसे अनुगत होकर महेश्वरकी शरण लेते हैं, शरणागतवत्सल महादेवजी इस संसारसे उनका उद्धार कर देते हैं॥१६८॥

विश्वास-प्रस्तुतिः

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम्।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ १६९ ॥

मूलम्

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम्।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ १६९ ॥

अनुवाद (हिन्दी)

इसी प्रकार भगवान्‌की स्तुतिद्वारा अन्य देवगण भी अपने संसारबन्धनका नाश करते हैं; क्योंकि महादेवजीकी शरण लेनेके सिवा ऐसी दूसरी कोई शक्ति या तपका बल नहीं है जिससे मनुष्योंका संसारबन्धनसे छुटकारा हो सके॥१६९॥

विश्वास-प्रस्तुतिः

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः।
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १७० ॥

मूलम्

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः।
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १७० ॥

अनुवाद (हिन्दी)

श्रीकृष्ण! यह सोचकर उन इन्द्रके समान तेजस्वी एवं कल्याणमयी बुद्धिवाले तण्डि मुनिने गजचर्मधारी एवं समस्त कार्यकारणके स्वामी भगवान् शिवकी स्तुति की॥१७०॥

विश्वास-प्रस्तुतिः

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्।
गीयते च स बुद्ध्येत ब्रह्मा शंकरसंनिधौ ॥ १७१ ॥

मूलम्

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्।
गीयते च स बुद्ध्येत ब्रह्मा शंकरसंनिधौ ॥ १७१ ॥

अनुवाद (हिन्दी)

भगवान् शंकरके इस स्तोत्रको ब्रह्माजीने स्वयं अपने हृदयमें धारण किया है। वे भगवान् शिवके समीप इस वेदतुल्य स्तुतिका गान करते रहते हैं; अतः सबको इस स्तोत्रका ज्ञान प्राप्त करना चाहिये॥१७१॥

विश्वास-प्रस्तुतिः

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १७२ ॥

मूलम्

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १७२ ॥

अनुवाद (हिन्दी)

यह परम पवित्र, पुण्यजनक तथा सर्वदा सब पापोंका नाश करनेवाला है। यह योग, मोक्ष, स्वर्ग और संतोष—सब कुछ देनेवाला है॥१७२॥

विश्वास-प्रस्तुतिः

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम्।
या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १७३ ॥

मूलम्

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम्।
या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १७३ ॥

अनुवाद (हिन्दी)

जो लोग अनन्यभक्तिभावसे भगवान् शिवके स्वरूप-भूत इस स्तोत्रका पाठ करते हैं उन्हें वही गति प्राप्त होती है जो सांख्यवेत्ताओं और योगियोंको मिलती है॥१७३॥

विश्वास-प्रस्तुतिः

स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ।
अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥ १७४ ॥

मूलम्

स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ।
अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥ १७४ ॥

अनुवाद (हिन्दी)

जो भक्त भगवान् शंकरके समीप एक वर्षतक सदा प्रयत्नपूर्वक इस स्तोत्रका पाठ करता है वह मनोवांछित फल प्राप्त कर लेता है॥१७४॥

विश्वास-प्रस्तुतिः

एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम्।
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १७५ ॥

मूलम्

एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम्।
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १७५ ॥

अनुवाद (हिन्दी)

यह परम रहस्यमय स्तोत्र ब्रह्माजीके हृदयमें स्थित है। ब्रह्माजीने इन्द्रको इसका उपदेश दिया और इन्द्रने मृत्युको॥१७५॥

विश्वास-प्रस्तुतिः

मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ १७६ ॥

मूलम्

मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ १७६ ॥

अनुवाद (हिन्दी)

मृत्युने एकादश रुद्रोंको इसका उपदेश किया। रुद्रोंसे तण्डिको इसकी प्राप्ति हुई। तण्डिने ब्रह्मलोकमें ही बड़ी भारी तपस्या करके इसे प्राप्त किया था॥१७६॥

विश्वास-प्रस्तुतिः

तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः।
वैवस्वताय मनवे गौतमः प्राह माधव ॥ १७७ ॥

मूलम्

तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः।
वैवस्वताय मनवे गौतमः प्राह माधव ॥ १७७ ॥

अनुवाद (हिन्दी)

माधव! तण्डिने शुक्रको, शुक्रने गौतमको और गौतमने वैवस्वतमनुको इसका उपदेश दिया॥१७७॥

विश्वास-प्रस्तुतिः

नारायणाय साध्याय समाधिष्ठाय धीमते।
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ॥ १७८ ॥

मूलम्

नारायणाय साध्याय समाधिष्ठाय धीमते।
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ॥ १७८ ॥

अनुवाद (हिन्दी)

वैवस्वत मनुने समाधिनिष्ठ और ज्ञानी नारायण नामक किसी साध्यदेवताको यह स्तोत्र प्रदान किया। धर्मसे कभी च्युत न होनेवाले उन पूजनीय नारायण नामक साध्यदेवने यमको इसका उपदेश किया॥१७८॥

विश्वास-प्रस्तुतिः

नाचिकेताय भगवानाह वैवस्वतो यमः।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १७९ ॥

मूलम्

नाचिकेताय भगवानाह वैवस्वतो यमः।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १७९ ॥

अनुवाद (हिन्दी)

वृष्णिनन्दन! ऐश्वर्यशाली वैवस्वत यमने नाचिकेताको और नाचिकेतने मार्कण्डेय मुनिको यह स्तोत्र प्रदान किया॥१७९॥

विश्वास-प्रस्तुतिः

मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन।
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥ १८० ॥

मूलम्

मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन।
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥ १८० ॥

अनुवाद (हिन्दी)

शत्रुसूदन जनार्दन! मार्कण्डेयजीसे मैंने नियमपूर्वक यह स्तोत्र ग्रहण किया था। अभी इस स्तोत्रकी अधिक प्रसिद्धि नहीं हुई है, अतः मैं तुम्हें इसका उपदेश देता हूँ॥

विश्वास-प्रस्तुतिः

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम्।
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ १८१ ॥

मूलम्

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम्।
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ १८१ ॥

अनुवाद (हिन्दी)

यह वेदतुल्य स्तोत्र स्वर्ग, आरोग्य, आयु तथा धन-धान्य प्रदान करनेवाला है। यक्ष, राक्षस, दानव, पिशाच, यातुधान, गुह्यक और नाग भी इसमें विघ्न नहीं डाल पाते हैं॥१८१॥

विश्वास-प्रस्तुतिः

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२ ॥

मूलम्

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२ ॥

अनुवाद (हिन्दी)

(श्रीकृष्ण कहते हैं—) कुन्तीनन्दन युधिष्ठिर! जो मनुष्य पवित्रभावसे ब्रह्मचर्यके पालनपूर्वक इन्द्रियोंको संयममें रखकर एक वर्षतक योगयुक्त रहते हुए इस स्तोत्रका पाठ करता है, उसे अश्वमेध यज्ञका फल मिलता है॥१८२॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते अनुशासनपर्वणि दानधर्मपर्वणि महादेवसहस्रनामस्तोत्रे सप्तदशोऽध्यायः ॥ १७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें महादेवसहस्रनामस्तोत्रविषयक सत्रहवाँ अध्याय पूरा हुआ॥१७॥