भागसूचना
सप्तविंशत्यधिकत्रिशततमोऽध्यायः
सूचना (हिन्दी)
शुकदेवजीका पिताके पास लौट आना तथा व्यासजीका अपने शिष्योंको स्वाध्यायकी विधि बताना
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तु वचनं
कृतात्मा कृतनिश्चयः।
आत्मनाऽऽत्मानम् आस्थाय
दृष्ट्वा चात्मानम् आत्मना ॥ १ ॥
कृतकार्यः सुखी शान्तस्
तूष्णीं प्रायाद् उदङ्-मुखः।
शैशिरं गिरिमुद्दिश्य
सधर्मा मातरिश्वनः ॥ २ ॥
मूलम्
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः।
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥ १ ॥
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥ २ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— युधिष्ठिर! राजा जनककी यह बात सुनकर विशुद्ध अन्तःकरणवाले शुकदेवजी एक दृढ़ निश्चयपर पहुँच गये और बुद्धिके द्वारा आत्मामें स्थित होकर स्वयं अपने आत्मस्वरूपका साक्षात्कार करके कृतार्थ हो गये। एवं आनन्दमग्न हो, बड़ी शान्तिका अनुभव करते हुए हिमालयपर्वतको लक्ष्य करके वायुके समान वेगसे चुपचाप उत्तर दिशाकी ओर चल दिये॥१-२॥
विश्वास-प्रस्तुतिः
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा।
हिमवन्तमियाद् द्रष्टुं सिद्धचारणसेवितम् ॥ ३ ॥
मूलम्
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा।
हिमवन्तमियाद् द्रष्टुं सिद्धचारणसेवितम् ॥ ३ ॥
अनुवाद (हिन्दी)
इसी समय देवर्षि नारद सिद्धों और चारणोंसे सेवित हिमालय पर्वतपर उसका दर्शन करनेके लिये आये॥३॥
विश्वास-प्रस्तुतिः
तमप्सरोगणाकीर्णं शान्तस्वननिनादितम् ।
किन्नराणां सहस्रैश्च भृङ्गजैस्तथैव च ॥ ४ ॥
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥ ५ ॥
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।
राजहंससमूहैश्च कृष्णैः परभृतैस्तथा ॥ ६ ॥
मूलम्
तमप्सरोगणाकीर्णं शान्तस्वननिनादितम् ।
किन्नराणां सहस्रैश्च भृङ्गजैस्तथैव च ॥ ४ ॥
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥ ५ ॥
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।
राजहंससमूहैश्च कृष्णैः परभृतैस्तथा ॥ ६ ॥
अनुवाद (हिन्दी)
उस पर्वतपर सब ओर अप्सराएँ विचर रही थीं। चारों ओर विविध प्राणियोंकी शान्तिमयी ध्वनिसे वहाँका सारा प्रान्त व्याप्त हो रहा था। सहस्रों किन्नर, भ्रमर, मद्गु, विचित्र खंजरीट, चकोर, सैकड़ों मधुर वाणीसे सुशोभित विचित्र वर्णवाले मयूर, राजहंसोंके समुदाय तथा काले कोकिल वहाँ अपनी शान्त मधुर ध्वनि फैला रहे थे॥४-६॥
विश्वास-प्रस्तुतिः
पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥ ७ ॥
तत्र नित्यं समायान्ति लोकस्य हितकाम्यया।
मूलम्
पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥ ७ ॥
तत्र नित्यं समायान्ति लोकस्य हितकाम्यया।
अनुवाद (हिन्दी)
पक्षिराज गरुड उस पर्वतपर नित्य विराजमान होते हैं। चारों लोकपाल, देवता तथा ऋषिगण सम्पूर्ण जगत्के हितकी कामनासे वहाँ सदा आते रहते हैं॥७॥
विश्वास-प्रस्तुतिः
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥ ८ ॥
तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥ ९ ॥
मूलम्
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥ ८ ॥
तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥ ९ ॥
अनुवाद (हिन्दी)
वहीं महात्मा श्रीविष्णु (श्रीकृष्ण) ने पुत्रके लिये तप किया था। वहीं कुमार कार्तिकेयने बाल्यावस्थामें देवताओंपर आक्षेप किया था और त्रिलोकीका अपमान करके पृथ्वीमें अपनी शक्ति गाड़ दी थी॥८-९॥
विश्वास-प्रस्तुतिः
तत्रोवाच जगत् स्कन्दः क्षिपन् वाक्यमिदं तदा।
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥ १० ॥
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्।
सोऽभ्युद्धरत् त्विमां शक्तिमथवा कम्पयत्विति ॥ ११ ॥
मूलम्
तत्रोवाच जगत् स्कन्दः क्षिपन् वाक्यमिदं तदा।
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥ १० ॥
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्।
सोऽभ्युद्धरत् त्विमां शक्तिमथवा कम्पयत्विति ॥ ११ ॥
अनुवाद (हिन्दी)
उस समय वहाँ स्कन्दने सम्पूर्ण जगत्पर आक्षेप करते हुए यह बात कही थी-‘जो कोई भी दूसरा पुरुष मुझसे अधिक बलवान् हो, जिसे ब्राह्मण अधिक प्रिय हों, जो दूसरा व्यक्ति मुझसे भी अधिक ब्राह्मणभक्त तथा तीनों लोकोंमें पराक्रमशाली हो, वह इस शक्तिको उखाड़ दे अथवा हिला दे’॥१०-११॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति।
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् ॥ १२ ॥
अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम्।
किं त्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ १३ ॥
मूलम्
तच्छ्रुत्वा व्यथिता लोकाः क इमामुद्धरेदिति।
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् ॥ १२ ॥
अपश्यद् भगवान् विष्णुः क्षिप्तं सासुरराक्षसम्।
किं त्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥ १३ ॥
अनुवाद (हिन्दी)
उनकी यह तिरस्कारपूर्ण घोषणा सुनकर सब लोग व्यथित हो उठे और मन-ही-मन सोचने लगे, ‘भला, कौन वीर इस शक्तिको उखाड़ सकता है?’ उस समय भगवान् विष्णुने देखा कि सम्पूर्ण देवताओंकी इन्द्रियाँ और चित्त भयसे व्याकुल हैं तथा असुर और राक्षसों-सहित सम्पूर्ण जगत्पर स्कन्दद्वारा आक्षेप किया गया है। यह देखकर वे सोचने लगे कि यहाँ क्या करना अच्छा होगा?॥१२-१३॥
विश्वास-प्रस्तुतिः
अनामृष्य ततः क्षेपमवैक्षत च पावकिम्।
सम्प्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥ १४ ॥
कम्पयामास सव्येन पाणिना पुरुषोत्तमः।
मूलम्
अनामृष्य ततः क्षेपमवैक्षत च पावकिम्।
सम्प्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥ १४ ॥
कम्पयामास सव्येन पाणिना पुरुषोत्तमः।
अनुवाद (हिन्दी)
तब उस आक्षेपको सहन न करके विशुद्धात्मा भगवान् विष्णुने अग्निकुमार स्कन्दकी ओर देखा। फिर उन पुरुषोत्तमने उस समय उस प्रज्वलित शक्तिको बायें हाथसे पकड़कर हिला दिया॥१४॥
विश्वास-प्रस्तुतिः
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥ १५ ॥
मेदिनी कम्पिता सर्वा सशैलवनकानना।
मूलम्
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥ १५ ॥
मेदिनी कम्पिता सर्वा सशैलवनकानना।
अनुवाद (हिन्दी)
बलवान् भगवान् विष्णुके द्वारा उस शक्तिके कम्पित किये जानेपर पर्वत, वन और काननोंसहित सारी पृथ्वी काँप उठी॥१५॥
विश्वास-प्रस्तुतिः
शक्तेनापि समुद्धर्तुं कम्पिता साभवत् तदा ॥ १६ ॥
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना।
मूलम्
शक्तेनापि समुद्धर्तुं कम्पिता साभवत् तदा ॥ १६ ॥
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना।
अनुवाद (हिन्दी)
यद्यपि प्रभावशाली भगवान् विष्णु उसे उखाड़ फेंकनेमें समर्थ थे तो भी उन्होंने कुमार स्कन्दका तिरस्कार नहीं होने दिया। उन्हें अपमानसे बचा लिया॥१६॥
विश्वास-प्रस्तुतिः
तां कम्पयित्वा भगवान् प्रह्लादमिदमब्रवीत् ॥ १७ ॥
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति।
मूलम्
तां कम्पयित्वा भगवान् प्रह्लादमिदमब्रवीत् ॥ १७ ॥
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति।
अनुवाद (हिन्दी)
उस शक्तिको हिलाकर भगवान्ने प्रह्लादसे कहा—‘देखो, कुमारमें कितना बल है? यह कार्य दूसरा कोई नहीं कर सकेगा’॥१७॥
विश्वास-प्रस्तुतिः
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥ १८ ॥
जग्राह तां तदा शक्तिं न चैनां स व्यकम्पयत्।
मूलम्
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥ १८ ॥
जग्राह तां तदा शक्तिं न चैनां स व्यकम्पयत्।
अनुवाद (हिन्दी)
भगवान्के इस कथनको सहन न कर सकनेके कारण प्रह्लादने स्वयं ही उस शक्तिको उखाड़ फेंकनेका दृढ़ निश्चय कर लिया और उस शक्तिको पकड़कर खींचा; परंतु वे उसे हिला भी न सके॥१८॥
विश्वास-प्रस्तुतिः
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्धनि ॥ १९ ॥
विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः।
मूलम्
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्धनि ॥ १९ ॥
विह्वलः प्रापतद् भूमौ हिरण्यकशिपोः सुतः।
अनुवाद (हिन्दी)
हिरण्यकशिपुकुमार प्रह्लाद बड़े जोरसे चिग्घाड़कर मूर्च्छित एवं व्याकुल हो उस पर्वतशिखरकी भूमिपर गिर पड़े॥१९॥
विश्वास-प्रस्तुतिः
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥ २० ॥
तपोऽतप्यत दुर्धर्षं तात नित्यं वृषध्वजः।
मूलम्
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥ २० ॥
तपोऽतप्यत दुर्धर्षं तात नित्यं वृषध्वजः।
अनुवाद (हिन्दी)
तात! उसी गिरिराज हिमालयके पार्श्वभागमें उत्तर दिशाकी ओर जाकर भगवान् वृषध्वज शिवने नित्य-निरन्तर दुर्धर्ष तपस्या की है॥२०॥
विश्वास-प्रस्तुतिः
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥ २१ ॥
आदित्यपर्वतं नाम दुर्धर्षमकृतात्मभिः ।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥ २२ ॥
मूलम्
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥ २१ ॥
आदित्यपर्वतं नाम दुर्धर्षमकृतात्मभिः ।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥ २२ ॥
अनुवाद (हिन्दी)
भगवान् शंकरके उस आश्रमको प्रज्वलित अग्निने चारों ओरसे घेर रक्खा है। उस पर्वतशिखरका नाम आदित्यगिरि है, जिसपर अजितात्मा पुरुष नहीं चढ़ सकते। यक्ष, राक्षस और दानवोंके लिये वहाँ पहुँचना सर्वथा असम्भव है॥२१-२२॥
विश्वास-प्रस्तुतिः
दशयोजनविस्तारमग्निज्वालासमावृतम् ।
भगवान् पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥ २३ ॥
मूलम्
दशयोजनविस्तारमग्निज्वालासमावृतम् ।
भगवान् पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥ २३ ॥
अनुवाद (हिन्दी)
वह दस योजन विस्तृत शिखर आगकी लपटोंसे घिरा हुआ है। शक्तिशाली भगवान् अग्निदेव वहाँ स्वयं विराजमान हैं॥२३॥
विश्वास-प्रस्तुतिः
सर्वान् विघ्नान् प्रशमयन् महादेवस्य धीमतः।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥ २४ ॥
देवान् संतापर्यस्तत्र महादेवो महाव्रतः।
मूलम्
सर्वान् विघ्नान् प्रशमयन् महादेवस्य धीमतः।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥ २४ ॥
देवान् संतापर्यस्तत्र महादेवो महाव्रतः।
अनुवाद (हिन्दी)
परम बुद्धिमान् महादेवजी सहस्र दिव्य वर्षोंतक वहाँ एक पैरसे खड़े रहे और उनकी तपस्याके सम्पूर्ण विघ्नोंका निवारण करते हुए अग्निदेव वहीं विराजमान थे। महान् व्रतधारी महादेवजी वहाँ देवताओंको संतप्त करते हुए महान् तपमें प्रवृत्त थे॥२४॥
विश्वास-प्रस्तुतिः
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥ २५ ॥
विविक्ते पर्वततटे पाराशर्यो महातपाः।
वेदानध्यापयामास व्यासः शिष्यान् महामतिः ॥ २६ ॥
सुमन्तुं च महाभागं वैशम्पायनमेव च।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ २७ ॥
मूलम्
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥ २५ ॥
विविक्ते पर्वततटे पाराशर्यो महातपाः।
वेदानध्यापयामास व्यासः शिष्यान् महामतिः ॥ २६ ॥
सुमन्तुं च महाभागं वैशम्पायनमेव च।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥ २७ ॥
अनुवाद (हिन्दी)
उसी बुद्धिमान् गिरिराज हिमवान्की पूर्व दिशाका आश्रय लेकर पर्वतके एकान्त तटप्रान्तमें महातपस्वी महाबुद्धिमान् पराशरनन्दन व्यास अपने शिष्य महाभाग सुमन्तु, महाबुद्धिमान् जैमिनि, तपस्वी पैल तथा वैशम्पायन-इन चार शिष्योंको वेद पढ़ा रहे थे॥२५-२७॥
विश्वास-प्रस्तुतिः
यत्र शिष्यैः परिवृतौ
व्यास आस्ते महातपाः।
तत्राश्रमपदं रम्यं
ददर्श पितुरुत्तमम् ॥ २८ ॥
मूलम्
यत्र शिष्यैः परिवृतौ व्यास आस्ते महातपाः।
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम् ॥ २८ ॥
अनुवाद (हिन्दी)
जहाँ महातपस्वी व्यास अपने शिष्योंसे घिरे हुए बैठे थे, वहाँ शुकदेवजीने अपने पिताके उस रमणीय एवं उत्तम आश्रमको देखा॥२८॥
विश्वास-प्रस्तुतिः
आरणेयो विशुद्धात्मा
नभसीव दिवाकरः।
अथ व्यासः परिक्षिप्तं
ज्वलन्तम् इव पावकम् ॥ २९ ॥
ददृशे सुतमायान्तं
दिवाकरसमप्रभम् ।
मूलम्
आरणेयो विशुद्धात्मा नभसीव दिवाकरः।
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ॥ २९ ॥
ददृशे सुतमायान्तं दिवाकरसमप्रभम् ।
अनुवाद (हिन्दी)
उस समय विशुद्ध अन्तःकरणवाले अरणीनन्दन शुकदेव आकाशमें स्थित सूर्यके समान प्रकाशित हो रहे थे, इतनेहीमें व्यासजीने भी प्रज्वलित अग्नि तथा सूर्यके समान तेजस्वी पुत्रको सब ओर अपनी प्रभा बिखेरते हुए आते देखा॥२९॥
विश्वास-प्रस्तुतिः
असज्जमानं वृक्षेषु शैलेषु विषयेषु च।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ ३० ॥
मूलम्
असज्जमानं वृक्षेषु शैलेषु विषयेषु च।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥ ३० ॥
अनुवाद (हिन्दी)
योगयुक्त महात्मा शुकदेव धनुषकी डोरीसे छूटे हुए बाणके समान तीव्र गतिसे आ रहे थे। वे वृक्षों और पर्वतोंमें कहीं भी अटक नहीं पाते थे॥३०॥
विश्वास-प्रस्तुतिः
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ ३१ ॥
मूलम्
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥ ३१ ॥
अनुवाद (हिन्दी)
निकट आकर अरणीपुत्र महामुनि शुकदेवने पिताके दोनों पैर पकड़ लिये और शान्तभावसे उनके अन्य सब शिष्योंके साथ भी मिले॥३१॥
विश्वास-प्रस्तुतिः
ततो निवेदयामास
पित्रे सर्वमशेषतः।
शुको जनकराजेन
संवादं प्रीतमानसः ॥ ३२ ॥
मूलम्
ततो निवेदयामास पित्रे सर्वमशेषतः।
शुको जनकराजेन संवादं प्रीतमानसः ॥ ३२ ॥
अनुवाद (हिन्दी)
तदनन्तर प्रसन्नचित्त हुए शुकने राजा जनकके साथ जो वार्तालाप हुआ था, वह सारा-का-सारा वृत्तान्त अपने पितासे कह सुनाया॥३२॥
विश्वास-प्रस्तुतिः
एवमध्यापयन् शिष्यान्
व्यासः पुत्रं च वीर्यवान्।
उवास हिमवत्पृष्ठे
पाराशर्यो महामुनिः ॥ ३३ ॥
मूलम्
एवमध्यापयन् शिष्यान् व्यासः पुत्रं च वीर्यवान्।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥ ३३ ॥
अनुवाद (हिन्दी)
इस प्रकार शक्तिशाली महामुनि पराशरनन्दन व्यास अपने शिष्यों और पुत्रको पढ़ाते हुए हिमालयके शिखरपर ही रहने लगे॥३३॥
विश्वास-प्रस्तुतिः
ततः कदाचिच्छिष्यास्
तं परिवार्यावतस्थिरे ।
वेदाध्ययन-सम्पन्नाः
शान्तात्मानो जितेन्द्रियाः ॥ ३४ ॥
वेदेषु निष्ठां सम्प्राप्य
साङ्गेष्व् अपि तपस्विनः।
अथोचुस् ते तदा व्यासं
शिष्याः प्राञ्जलयो गुरुम् ॥ ३५ ॥
मूलम्
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।
वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः ॥ ३४ ॥
वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वपि तपस्विनः।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥ ३५ ॥
अनुवाद (हिन्दी)
तदनन्तर किसी समय वेदाध्ययनसे सम्पन्न, शान्तचित्त, जितेन्द्रिय, सांगवेदमें पारंगत और तपस्वी शिष्यगण गुरुवर व्यासजीको चारों ओरसे घेरकर बैठ गये और उनसे हाथ जोड़कर इस प्रकार बोले॥३४-३५॥
मूलम् (वचनम्)
शिष्या ऊचुः
विश्वास-प्रस्तुतिः
महता तेजसा युक्ता
यशसा चापि वर्धिताः।
एकं त्व् इदानीम् इच्छामो
गुरुणाग्रहं कृतम् ॥ ३६ ॥
मूलम्
महता तेजसा युक्ता यशसा चापि वर्धिताः।
एकं त्विदानीमिच्छामो गुरुणाग्रहं कृतम् ॥ ३६ ॥
अनुवाद (हिन्दी)
शिष्योंने कहा— गुरुदेव! हम आपकी कृपासे महान् तेजस्वी हो गये हैं। हमारा यश भी चारों ओर बढ़ गया है। अब इस समय हम यह चाहते हैं कि आप एक बार और हमलोगोंपर अनुग्रह करें॥३६॥
विश्वास-प्रस्तुतिः
इति तेषां वचः श्रुत्वा
ब्रह्मर्षिस्तानुवाच ह।
उच्यतामिति तद् वत्सा
यद् वः कार्यं प्रियं मया॥३७॥
मूलम्
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच ह।
उच्यतामिति तद् वत्सा यद् वः कार्यं प्रियं मया॥३७॥
अनुवाद (हिन्दी)
शिष्योंकी यह बात सुनकर ब्रह्मर्षि व्यासने उनसे कहा—‘बच्चो! कहो, क्या चाहते हो? मुझे तुम्हारा कौन-सा प्रिय कार्य करना है?’॥३७॥
विश्वास-प्रस्तुतिः
एतद् वाक्यं गुरोः श्रुत्वा
शिष्यास्ते हृष्टमानसाः।
पुनः प्राञ्जलयो भूत्वा
प्रणम्य शिरसा गुरुम् ॥ ३८ ॥
ऊचुस्ते सहिता राजन्न्
इदं वचनम् उत्तमम्।
यदि प्रीत उपाध्यायो
धन्याः स्मो मुनिसत्तम ॥ ३९ ॥
मूलम्
एतद् वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥ ३८ ॥
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥ ३९ ॥
अनुवाद (हिन्दी)
गुरुदेवका यह वचन सुनकर उन शिष्योंका हृदय हर्षसे खिल उठा। राजन्! वे पुनः हाथ जोड़ मस्तक झुकाकर गुरुजीको प्रणाम करके एक साथ यह उत्तम वचन बोले—‘मुनिश्रेष्ठ! आप हमारे उपाध्याय हैं। यदि आप प्रसन्न हैं तो हम धन्य हो गये॥३८-३९॥
विश्वास-प्रस्तुतिः
कांक्षामस्तु वयं सर्वे
वरं दातुं महर्षिणा।
षष्ठः शिष्यो न ते ख्यातिं
गच्छेद् अत्र प्रसीद नः॥४०॥
मूलम्
कांक्षामस्तु वयं सर्वे वरं दातुं महर्षिणा।
षष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः॥४०॥
अनुवाद (हिन्दी)
‘हम सब लोग यह चाहते हैं कि महर्षि एक वरदान दें, वह यह कि आपका कोई छठा शिष्य प्रसिद्ध न हो। यहाँ हमलोगोंपर इतनी ही कृपा कीजिये॥४०॥
विश्वास-प्रस्तुतिः
चत्वारस्ते वयं शिष्या
गुरुपुत्रश्च पञ्चमः।
इह वेदाः प्रतिष्ठेरन्न्
एष नः कांक्षितो वरः ॥ ४१ ॥
मूलम्
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः।
इह वेदाः प्रतिष्ठेरन्नेष नः कांक्षितो वरः ॥ ४१ ॥
अनुवाद (हिन्दी)
‘हम चार आपके शिष्य हैं और पंचम शिष्य गुरुपुत्र शुकदेव हैं। इन पाँचोंमें ही आपके पढ़ाये हुए सम्पूर्ण वेद प्रतिष्ठित हों; यही हमारे लिये मनोवाञ्छित वर है,॥४१॥
विश्वास-प्रस्तुतिः
शिष्याणां वचनं श्रुत्वा
व्यासो वेदार्थतत्त्ववित्।
पराशरात्मजो धीमान्
परलोकार्थचिन्तकः ॥ ४२ ॥
उवाच शिष्यान् धर्मात्मा
धर्म्यं नैःश्रेयसं वचः।
मूलम्
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्।
पराशरात्मजो धीमान् परलोकार्थचिन्तकः ॥ ४२ ॥
उवाच शिष्यान् धर्मात्मा धर्म्यं नैःश्रेयसं वचः।
अनुवाद (हिन्दी)
शिष्योंकी यह बात सुनकर वेदार्थके तत्त्वज्ञ, पारलौकिक अर्थका चिन्तन करनेवाले, धर्मात्मा, पराशरनन्दन बुद्धिमान् व्यासजीने अपने समस्त शिष्योंसे यह धर्मानुकूल कल्याणकारी वचन कहा—॥४२॥
विश्वास-प्रस्तुतिः
ब्राह्मणाय सदा देयं
ब्रह्म शुश्रूषवे तथा ॥ ४३ ॥
ब्रह्मलोके निवासं यो
ध्रुवं समभिकाङ्क्षते।
मूलम्
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा ॥ ४३ ॥
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते।
अनुवाद (हिन्दी)
‘शिष्यगण! जो ब्रह्मलोकमें अटल निवास चाहता हो, उसका कर्तव्य है कि वह पढ़नेकी इच्छासे आये हुए ब्राह्मणको सदा ही वेद पढ़ावे॥४३॥
विश्वास-प्रस्तुतिः
भवन्तो बहुलाः सन्तु
वेदो विस्तार्यतामयम् ॥ ४४ ॥
नाशिष्ये सम्प्रदातव्यो
नाव्रते नाकृतात्मनि।
मूलम्
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ॥ ४४ ॥
नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि।
अनुवाद (हिन्दी)
‘तुमलोग बहुसंख्यक हो जाओ और इस वेदका विस्तार करो। जिसका मन वशमें न हो, जो ब्रह्मचर्य-व्रतका पालन न करता हो तथा जो शिष्यभावसे पढ़ने न आया हो, उसे वेदाध्ययन नहीं कराना चाहये॥४४॥
विश्वास-प्रस्तुतिः
एते शिष्यगुणाः सर्वे
विज्ञातव्या यथार्थतः ॥ ४५ ॥
नापरीक्षितचारित्रे
विद्या देया कथंचन।
मूलम्
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः ॥ ४५ ॥
नापरीक्षितचारित्रे विद्या देया कथंचन।
अनुवाद (हिन्दी)
‘ये सभी शिष्यके गुण हैं। किसीको शिष्य बनानेसे पहले उसके इन गुणोंको यथार्थरूपसे परख लेना चाहिये। जिसके सदाचारकी परीक्षा न ली गयी हो, उसे किसी प्रकार विद्यादान नहीं देना चाहिये॥४५॥
विश्वास-प्रस्तुतिः
यथा हि कनकं शुद्धं
ताप-च्छेद-निकर्षणैः ॥ ४६ ॥
परीक्षेत तथा शिष्यान्
ईक्षेत् कुलगुणादिभिः।
मूलम्
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः ॥ ४६ ॥
परीक्षेत तथा शिष्यानीक्षेत् कुलगुणादिभिः।
अनुवाद (हिन्दी)
‘जैसे आगमें तपाने, काटने और कसौटीपर कसनेसे शुद्ध सोनेकी परख की जाती है, उसी प्रकार कुल और गुण आदिके द्वारा शिष्योंकी परीक्षा करनी चाहिये॥
विश्वास-प्रस्तुतिः
न नियोज्याश्च वः शिष्या
अनियोगे महाभये ॥ ४७ ॥
यथामति यथापाठं
तथा विद्या फलिष्यति।
सर्वस्तरतु दुर्गाणि
सर्वो भद्राणि पश्यतु ॥ ४८ ॥
मूलम्
न नियोज्याश्च वः शिष्या अनियोगे महाभये ॥ ४७ ॥
यथामति यथापाठं तथा विद्या फलिष्यति।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥ ४८ ॥
अनुवाद (हिन्दी)
‘तुमलोग अपने शिष्योंको किसी अनुचित या महान् भयदायक कार्यमें न लगाना। तुम्हारे पढ़ानेपर भी जिसकी जैसी बुद्धि होगी और जो पढ़नेमें जैसा परिश्रम करेगा, उसीके अनुसार उसकी विद्या सफल होगी। सब लोग दुर्गम संकटसे पार हों और सभी अपना कल्याण देखें॥४७-४८॥
विश्वास-प्रस्तुतिः
श्रावयेच्चतुरो वर्णान्
कृत्वा ब्राह्मणम् अमग्रतः।
वेदस्याध्ययनं हीदं
तच्च कार्यं महत् स्मृतम् ॥ ४९ ॥
मूलम्
श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः।
वेदस्याध्ययनं हीदं तच्च कार्यं महत् स्मृतम् ॥ ४९ ॥
विश्वास-टिप्पनी
vyAsa says “ईक्षेत् कुलगुणादिभिः। “, so also the context does not suggest vedAdhyayana to shUdras.
So also न नियोज्याश्च वः शिष्या अनियोगे महाभये ॥
In श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणम् अमग्रतः।
literal adhyayana is not enjoined, but shrAvaNa (of artha), which arguably is praised as वेदस्याध्ययनं हीदं
तच्च कार्यं महत् स्मृतम् ॥ in the next half. Alternatively, that इदं can be taken as referring to the entirety of the preceding instructions.
Anyway, why would vyAsa tell his disciples to broadcast veda-s (barely understood without commentary by v1s themselves) directly to v4s? Doesn’t make any sense.
अनुवाद (हिन्दी)
‘ब्राह्मणको आगे रखकर चारों वर्णोंको उपदेश देना चाहिये।
यह वेदाध्ययन महान् कार्य माना गया है।
इसे अवश्य करना चाहिये॥४९॥
विश्वास-प्रस्तुतिः
स्तुत्यर्थमिह देवानां
वेदाः सृष्टाः स्वयम्भुवा।
यो निर्वदेत सम्मोहाद्
ब्राह्मणं वेदपारगम् ॥ ५० ॥
सोऽभिध्यानाद् ब्राह्मणस्य
पराभूयाद् असंशयम् ।
मूलम्
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा।
यो निर्वदेत सम्मोहाद् ब्राह्मणं वेदपारगम् ॥ ५० ॥
सोऽभिध्यानाद् ब्राह्मणस्य पराभूयादसंशयम् ।
अनुवाद (हिन्दी)
‘स्वयम्भू ब्रह्माने यहाँ देवताओंकी स्तुतिके लिये वेदोंकी सृष्टि की है। जो मोहवश वेदके पारंगत ब्राह्मणकी निन्दा करता है, वह उसके अनिष्ट-चिन्तनके कारण निस्संदेह पराभवको प्राप्त होता है॥५०॥
विश्वास-प्रस्तुतिः
यश्चाधर्मेण विब्रूयाद्
यश्चाधर्मेण मृच्छति ॥ ५१ ॥
तयोरन्यतरः प्रैति
विद्वेषं चाधिगच्छति।
मूलम्
यश्चाधर्मेण विब्रूयाद् यश्चाधर्मेण मृच्छति ॥ ५१ ॥
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति।
अनुवाद (हिन्दी)
‘जो धार्मिक विधिका उल्लंघन करके प्रश्न करता है और जो अधर्मपूर्वक उसका उत्तर देता है, उन दोनोंमेंसे एककी मृत्यु हो जाती है अथवा एक दूसरेके द्वेषका पात्र बन जाता है॥५१॥
विश्वास-प्रस्तुतिः
एतद् वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति।
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥ ५२ ॥
मूलम्
एतद् वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति।
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत् ॥ ५२ ॥
अनुवाद (हिन्दी)
‘यह सब मैंने तुमलोगोंसे स्वाध्यायकी विधि बतायी है। यह तुम्हारे हृदयमें सदा स्मरण रहे; क्योंकि यह शिष्योंका उपकार कर सकती है’॥५२॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२७ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत मोक्षधर्मपर्वमें तीन सौ सत्ताईसवाँ अध्याय पूरा हुआ॥३२७॥