२८९ भवभार्गवसमागमे

भागसूचना

एकोननवत्यधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

भृगुपुत्र उशनाका चरित्र और उन्हें शुक्र नामकी प्राप्ति

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

तिष्ठते मे सदा तात कौतूहलमिदं हृदि।
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ १ ॥

मूलम्

तिष्ठते मे सदा तात कौतूहलमिदं हृदि।
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ १ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— तात! कुरुकुलके पितामह! मेरे हृदयमें चिरकालसे यह एक कौतूहलपूर्ण प्रश्न खड़ा है, जिसका समाधान मैं आपके मुखसे सुनना चाहता हूँ॥१॥

विश्वास-प्रस्तुतिः

कथं देवर्षिरुशना सदा काव्यो महामतिः।
असुराणां प्रियकरः सुराणामप्रिये रतः ॥ २ ॥

मूलम्

कथं देवर्षिरुशना सदा काव्यो महामतिः।
असुराणां प्रियकरः सुराणामप्रिये रतः ॥ २ ॥

अनुवाद (हिन्दी)

परम बुद्धिमान् कवित्वसम्पन्न देवर्षि उशना क्यों सदा ही असुरोंका प्रिय तथा देवताओंका अप्रिय करनेमें लगे रहते हैं?॥२॥

विश्वास-प्रस्तुतिः

वर्धयामास तेजश्च किमर्थममितौजसाम् ।
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥ ३ ॥

मूलम्

वर्धयामास तेजश्च किमर्थममितौजसाम् ।
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥ ३ ॥

अनुवाद (हिन्दी)

उन्होंने अमित तेजस्वी दानवोंका तेज किसलिये बढ़ाया? दानव तो सदा श्रेष्ठ देवताओंके साथ वैर ही बाँधे रहते हैं॥३॥

विश्वास-प्रस्तुतिः

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः।
ऋद्धिं च स कथं प्राप्तः सर्वमेतद् वदस्व मे॥४॥

मूलम्

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः।
ऋद्धिं च स कथं प्राप्तः सर्वमेतद् वदस्व मे॥४॥

अनुवाद (हिन्दी)

देवोपम तेजस्वी मुनिवर उशनाका नाम शुक्र क्यों हो गया? उन्हें ऋद्धि कैसे प्राप्त हुई? यह सब मुझे बताइये॥४॥

विश्वास-प्रस्तुतिः

न याति च स तेजस्वी मध्येन नभसः कथम्।
एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ ५ ॥

मूलम्

न याति च स तेजस्वी मध्येन नभसः कथम्।
एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ ५ ॥

अनुवाद (हिन्दी)

पितामह! देवर्षि उशना हैं तो बड़े तेजस्वी; परंतु वे आकाशके बीचसे होकर क्यों नहीं जाते? इन सब बातोंको मैं पूर्णरूपसे जानना चाहता हूँ॥५॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

शृणु राजन्नवहितः सर्वमेतद् यथातथम्।
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ॥ ६ ॥

मूलम्

शृणु राजन्नवहितः सर्वमेतद् यथातथम्।
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ॥ ६ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— निष्पाप नरेश! मैंने इन सब बातोंको पहले जिस तरह सुन रखा है, वह सारा वृत्तान्त अपनी बुद्धिके अनुसार यथार्थरूपसे बता रहा हूँ, तुम ध्यानपूर्वक सुनो॥६॥

विश्वास-प्रस्तुतिः

एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः।
सुराणां विप्रियकरो निमित्ते कारणात्मके ॥ ७ ॥

मूलम्

एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः।
सुराणां विप्रियकरो निमित्ते कारणात्मके ॥ ७ ॥

अनुवाद (हिन्दी)

ये भृगुपुत्र मुनिवर उशना सबके लिये माननीय तथा दृढ़तापूर्वक उत्तम व्रतका पालन करनेवाले हैं। एक विशेष कारण बन जानेसे रुष्ट होकर ये देवताओंके विरोधी हो गये1॥७॥

विश्वास-प्रस्तुतिः

इन्द्रोऽथ धनदो राजा यक्षरक्षोऽधिपः सदा।
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ ८ ॥

मूलम्

इन्द्रोऽथ धनदो राजा यक्षरक्षोऽधिपः सदा।
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ ८ ॥

अनुवाद (हिन्दी)

उस समय इन्द्र तीनों लोकोंके अधीश्वर थे और सदा यक्षों तथा राक्षसोंके अधिपति प्रभावशाली जगत्पति राजा कुबेर उनके कोषाध्यक्ष बनाये गये थे॥८॥

विश्वास-प्रस्तुतिः

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।
रुद्ध्वा धनपतिं देवं योगेन हृतवान् वसु ॥ ९ ॥

मूलम्

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।
रुद्ध्वा धनपतिं देवं योगेन हृतवान् वसु ॥ ९ ॥

अनुवाद (हिन्दी)

योगसिद्ध महामुनि उशनाने योगबलसे धनाध्यक्ष कुबेरके भीतर प्रवेश करके उन्हें अपने काबूमें कर लिया और उनके सारे धनका अपहरण कर लिया॥९॥

विश्वास-प्रस्तुतिः

हृते धने ततः शर्म न लेभे धनदस्तथा।
आपन्नमन्युः संविग्नः सोऽभ्यगात् सुरसत्तमम् ॥ १० ॥

मूलम्

हृते धने ततः शर्म न लेभे धनदस्तथा।
आपन्नमन्युः संविग्नः सोऽभ्यगात् सुरसत्तमम् ॥ १० ॥

अनुवाद (हिन्दी)

धनका अपहरण हो जानेपर कुबेरको चैन नहीं पड़ा। वे कुपित और उद्विग्न होकर देवेश्वर महादेवजीके पास गये॥१०॥

विश्वास-प्रस्तुतिः

निवेदयामास तदा शिवायामिततेजसे ।
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ ११ ॥

मूलम्

निवेदयामास तदा शिवायामिततेजसे ।
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ ११ ॥

अनुवाद (हिन्दी)

उस समय उन्होंने अमित तेजस्वी अनेक रूपधारी सौम्य एवं शिवस्वरूप देवेश्वर रुद्रसे इस प्रकार निवेदन किया॥११॥

विश्वास-प्रस्तुतिः

योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु।
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः ॥ १२ ॥

मूलम्

योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु।
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः ॥ १२ ॥

अनुवाद (हिन्दी)

‘प्रभो! महर्षि उशना योगबलसे सम्पन्न हैं। उन्होंने अपनी शक्तिसे मुझे बंदी बनाकर मेरा सारा धन हर लिया। वे महान् तपस्वी तो हैं ही, योगबलसे मुझे अपने अधीन करके अपना काम बनाकर निकल गये’॥१२॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः।
संरक्तनयनो राजन् शूलमादाय तस्थिवान् ॥ १३ ॥

मूलम्

एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः।
संरक्तनयनो राजन् शूलमादाय तस्थिवान् ॥ १३ ॥

अनुवाद (हिन्दी)

राजन्! यह सुनकर महायोगी महेश्वर कुपित हो गये और लाल आँखें किये हाथमें त्रिशूल लेकर खड़े हो गये॥१३॥

विश्वास-प्रस्तुतिः

क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्।
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् ॥ १४ ॥

मूलम्

क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्।
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् ॥ १४ ॥

अनुवाद (हिन्दी)

उस उत्तम अस्त्रको लेकर वे सहसा बोल उठे—‘कहाँ है, कहाँ है वह उशना?’ महादेवजी क्या करना चाहते हैं, यह जानकर उशना उनसे दूर हो गये॥१४॥

विश्वास-प्रस्तुतिः

स महायोगिनो बुद्‌ध्वा तं रोषं वै महात्मनः।
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः ॥ १५ ॥

मूलम्

स महायोगिनो बुद्‌ध्वा तं रोषं वै महात्मनः।
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः ॥ १५ ॥

अनुवाद (हिन्दी)

महायोगी महात्मा भगवान् शिवके उस रोषको समझकर वे उनसे दूर हट गये थे, योगसिद्ध उशना, गमन, आगमन और स्थानको जानते थे। अर्थात् कब हटना चाहिये, कब आना चाहिये, तथा किस अवस्थामें कहीं अन्यत्र न जाकर अपने स्थानपर ही ठहरे रहना चाहिये, इन सब बातोंको वे अच्छी तरह समझते थे॥

विश्वास-प्रस्तुतिः

संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्।
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ १६ ॥

मूलम्

संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्।
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ १६ ॥

अनुवाद (हिन्दी)

योगसिद्धात्मा उशना अपनी उग्र तपस्याद्वारा महात्मा महेश्वरका चिन्तन करके उनके त्रिशूलके अग्रभागमें दिखायी दिये॥१६॥

विश्वास-प्रस्तुतिः

विज्ञातरूपः स तदा तपःसिद्धोऽथ धन्विना।
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ १७ ॥

मूलम्

विज्ञातरूपः स तदा तपःसिद्धोऽथ धन्विना।
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ १७ ॥

अनुवाद (हिन्दी)

तपःसिद्ध शुक्राचार्यको उस रूपमें पहचानकर देवेश्वर शिवने उन्हें शूलपर स्थित जानकर अपने अनुषयुक्त हाथसे उस शूलको झुका दिया॥१७॥

विश्वास-प्रस्तुतिः

आनतेनाथ शूलेन पाणिनामिततेजसा ।
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ १८ ॥

मूलम्

आनतेनाथ शूलेन पाणिनामिततेजसा ।
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ १८ ॥

अनुवाद (हिन्दी)

जब अमित तेजस्वी शूल उनके हाथसे मुड़कर धनुषके रूपमें परिणत हो गया, तब उग्र धनुर्धर भगवान् शिवने पाणिसे आनत होनेके कारण उस शूलको ‘पिनाक’ कहा॥१८॥

विश्वास-प्रस्तुतिः

पाणिमध्यगतं दृष्ट्‌वा भार्गवं तमुमापतिः।
आस्यं विवृत्य ककुदी पाणिना प्राक्षिपच्छनैः ॥ १९ ॥

मूलम्

पाणिमध्यगतं दृष्ट्‌वा भार्गवं तमुमापतिः।
आस्यं विवृत्य ककुदी पाणिना प्राक्षिपच्छनैः ॥ १९ ॥

अनुवाद (हिन्दी)

उसके मुड़नेके साथ ही भृगुपुत्र उशना उनके हाथमें आ गये, उशनाको हाथमें आया देख देवेश्वर उमावल्लभ भगवान् शिवने मुँह फैला लिया और धीरेसे हाथका धक्का देकर उशनाको मुखके भीतर डाल दिया॥१९॥

विश्वास-प्रस्तुतिः

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः।
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ २० ॥

मूलम्

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः।
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ २० ॥

अनुवाद (हिन्दी)

महादेवजीके पेटमें घुसकर प्रभावशाली महामना भृगुनन्दन उशना उसके भीतर सब ओर विचरने लगे॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

किमर्थं व्यचरद् राजन्नुशना तस्य धीमतः।
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ॥ २१ ॥

मूलम्

किमर्थं व्यचरद् राजन्नुशना तस्य धीमतः।
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ॥ २१ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— राजन्! महातेजस्वी उशनाने बुद्धिमान् देवाधिदेव महादेवजीके उदरमें किसलिये विचरण किया और वहाँ क्या किया?॥२१॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः।
वर्षाणामभवद् राजन् प्रयुतान्यर्बुदानि च ॥ २२ ॥

मूलम्

पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः।
वर्षाणामभवद् राजन् प्रयुतान्यर्बुदानि च ॥ २२ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— नरेश्वर! प्राचीनकालमें महान् व्रतधारी महादेवजी जलके भीतर ठूँठे काठकी भाँति स्थिर भावसे खड़े हो लाखों-अरबों वर्षोंतक तपस्या करते रहे॥२२॥

विश्वास-प्रस्तुतिः

उदतिष्ठत् तपस्तप्त्वा दुश्चरं च महाह्रदात्।
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत ॥ २३ ॥

मूलम्

उदतिष्ठत् तपस्तप्त्वा दुश्चरं च महाह्रदात्।
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत ॥ २३ ॥

अनुवाद (हिन्दी)

वह दुष्कर तपस्या पूरी करके जब वे जलके उस महान् सरोवरसे बाहर निकले, तब देवदेव ब्रह्माजी उनके पास गये॥२३॥

विश्वास-प्रस्तुतिः

तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः ।
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ २४ ॥

मूलम्

तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः ।
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ २४ ॥

अनुवाद (हिन्दी)

अविनाशी ब्रह्माजीने उनकी तपोवृद्धिका कुशल-समाचार पूछा। तब भगवान् वृषभध्वजने यह बताया कि ‘मेरी तपस्या भलीभाँति सम्पन्न हो गयी’॥२४॥

विश्वास-प्रस्तुतिः

तत्संयोगेन बुद्धिं चाप्यपश्यत् स तु शंकरः।
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ २५ ॥

मूलम्

तत्संयोगेन बुद्धिं चाप्यपश्यत् स तु शंकरः।
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ २५ ॥

अनुवाद (हिन्दी)

तत्पश्चात् परम् बुद्धिमान्, अचिन्त्यस्वरूप और सदा सत्यधर्मपरायण महादेवजीने अपनी तपस्याके सम्पर्कसे उशनाकी तपस्यामें भी वृद्धि हुई देखी॥२५॥

विश्वास-प्रस्तुतिः

स तेनाढ्यो महायोगी तपसा च धनेन च।
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ २६ ॥

मूलम्

स तेनाढ्यो महायोगी तपसा च धनेन च।
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ २६ ॥

अनुवाद (हिन्दी)

महाराज! महायोगी उशना उस तपस्यारूप धनसे सम्पन्न एवं शक्तिशाली हो तीनों लोकोंमें प्रकाशित होने लगे॥२६॥

विश्वास-प्रस्तुतिः

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्।
उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ २७ ॥

मूलम्

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्।
उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ २७ ॥

अनुवाद (हिन्दी)

तदनन्तर पिनाकधारी योगी महादेवने ध्यान लगाया। उस समय उशना अत्यन्त उद्विग्न हो उनके उदरमें ही विलीन होने लगे॥२७॥

विश्वास-प्रस्तुतिः

तुष्टाव च महायोगी देवं तत्रस्थ एव च।
निःसारं काङ्‌क्षमाणः स तेन स्म प्रतिहन्यते ॥ २८ ॥

मूलम्

तुष्टाव च महायोगी देवं तत्रस्थ एव च।
निःसारं काङ्‌क्षमाणः स तेन स्म प्रतिहन्यते ॥ २८ ॥

अनुवाद (हिन्दी)

महायोगी उशनाने वहीं रहकर महादेवजीकी स्तुति की। वे निकलनेका मार्ग चाहते थे; परंतु महादेवजी उनकी गतिको प्रतिहत कर देते थे॥२८॥

विश्वास-प्रस्तुतिः

उशना तु तथोवाच जठरस्थो महामुनिः।
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ॥ २९ ॥

मूलम्

उशना तु तथोवाच जठरस्थो महामुनिः।
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ॥ २९ ॥

अनुवाद (हिन्दी)

शत्रुदमन नरेश! तब उदरमें ही रहकर महामुनि उशनाने महादेवजीसे बारंबार प्रार्थना की—‘प्रभो! मुझपर कृपा कीजिये’॥२९॥

विश्वास-प्रस्तुतिः

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्।
इति सर्वाणि स्रोतांसि रुद्‌ध्वा त्रिदशपुङ्गवः ॥ ३० ॥

मूलम्

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्।
इति सर्वाणि स्रोतांसि रुद्‌ध्वा त्रिदशपुङ्गवः ॥ ३० ॥

अनुवाद (हिन्दी)

तब महादेवजीने उनसे कहा—‘शिश्नके मार्गसे ही तुम्हारा उद्धार होगा, अतः उसीसे निकलो।’ ऐसा कहकर देवेश्वर शिवने अन्य सारे द्वार रोक दिये॥३०॥

विश्वास-प्रस्तुतिः

अपश्यमानस्तद् द्वारं सर्वतः पिहितो मुनिः।
पर्यक्रामद् दह्यमान इतश्चेतश्च तेजसा ॥ ३१ ॥

मूलम्

अपश्यमानस्तद् द्वारं सर्वतः पिहितो मुनिः।
पर्यक्रामद् दह्यमान इतश्चेतश्च तेजसा ॥ ३१ ॥

अनुवाद (हिन्दी)

सब ओरसे घिरे हुए मुनिवर उशना उस शिश्नद्वारको देख नहीं पाते थे। अतः भगवान् शंकरके तेजसे दग्ध होते हुए वे उदरमें ही इधर-उधर चक्कर काटने लगे॥

विश्वास-प्रस्तुतिः

स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्।
कार्येण तेन नभसो नाध्यगच्छत मध्यतः ॥ ३२ ॥

मूलम्

स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्।
कार्येण तेन नभसो नाध्यगच्छत मध्यतः ॥ ३२ ॥

अनुवाद (हिन्दी)

तत्पश्चात् वे शिश्नके द्वारसे निकलकर सहसा बाहर आ गये। उस द्वारसे निकलनेके कारण ही उनका नाम शुक्र (वीर्य) हो गया। यही कारण है जिससे वे आकाशके बीचसे होकर नहीं निकलते॥३२॥

विश्वास-प्रस्तुतिः

विनिष्क्रान्तं तु तं दृष्ट्‌वा ज्वलन्तमिव तेजसा।
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ ३३ ॥

मूलम्

विनिष्क्रान्तं तु तं दृष्ट्‌वा ज्वलन्तमिव तेजसा।
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ ३३ ॥

अनुवाद (हिन्दी)

बाहर निकलनेपर शुक्र अपने तेजसे प्रज्वलित-से हो रहे थे। उन्हें उस अवस्थामें देखकर हाथमें त्रिशूल लेकर खड़े हुए भगवान् शिव पुनः रोषसे भर गये॥३३॥

विश्वास-प्रस्तुतिः

अवारयत तं देवी क्रुद्धं पशुपतिं पतिम्।
पुत्रत्वमगमद् देव्या वारिते शंकरे च सः ॥ ३४ ॥

मूलम्

अवारयत तं देवी क्रुद्धं पशुपतिं पतिम्।
पुत्रत्वमगमद् देव्या वारिते शंकरे च सः ॥ ३४ ॥

अनुवाद (हिन्दी)

उस समय देवी पार्वतीने कुपित हुए अपने पतिदेव भगवान् पशुपतिको रोका। देवीके द्वारा भगवान् शंकरके रोक दिये जानेपर शुक्राचार्य उनके पुत्रभावको प्राप्त हुए॥३४॥

मूलम् (वचनम्)

देव्युवाच

विश्वास-प्रस्तुतिः

हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः।
न हि देवोदरात् कश्चिन्निःसृतो नाशमृच्छति ॥ ३५ ॥

मूलम्

हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः।
न हि देवोदरात् कश्चिन्निःसृतो नाशमृच्छति ॥ ३५ ॥

अनुवाद (हिन्दी)

देवी पार्वतीने कहा— प्रभो! अब यह शुक्र मेरा पुत्र हो गया; अतः आपको इसका विनाश नहीं करना चाहिये। देव! जो आपके उदरसे निकला हो, ऐसा कोई भी पुरुष विनाशको नहीं प्राप्त हो सकता॥३५॥

विश्वास-प्रस्तुतिः

ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत्।
गच्छत्वेष यथाकाममिति राजन् पुनः पुनः ॥ ३६ ॥

मूलम्

ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत्।
गच्छत्वेष यथाकाममिति राजन् पुनः पुनः ॥ ३६ ॥

अनुवाद (हिन्दी)

राजन्! यह सुनकर महादेवजी पार्वतीपर बहुत प्रसन्न हुए और हँसते हुए बारंबार कहने लगे—‘अब यह जहाँ चाहे जा सकता है’॥३६॥

विश्वास-प्रस्तुतिः

ततः प्रणम्य वरदं देवं देवीमुमां तथा।
उशना प्राप तद्धीमान् गतिमिष्टां महामुनिः ॥ ३७ ॥

मूलम्

ततः प्रणम्य वरदं देवं देवीमुमां तथा।
उशना प्राप तद्धीमान् गतिमिष्टां महामुनिः ॥ ३७ ॥

अनुवाद (हिन्दी)

तदनन्तर बुद्धिमान् महामुनि शुक्राचार्यने वरदायक देवता महादेवजी तथा उमादेवीको प्रणाम करके अभीष्ट गति प्राप्त कर ली॥३७॥

विश्वास-प्रस्तुतिः

एतत् ते कथितं तात भार्गवस्य महात्मनः।
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ ३८ ॥

मूलम्

एतत् ते कथितं तात भार्गवस्य महात्मनः।
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ ३८ ॥

अनुवाद (हिन्दी)

भरतश्रेष्ठ! तात युधिष्ठिर! तुमने जैसा मुझसे पूछा था, उसके अनुसार मैंने यह महात्मा भृगुपुत्र शुक्राचार्यका चरित्र तुमसे कह सुनाया॥३८॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि भवभार्गवसमागमे एकोननवत्यधिकद्विशततमोऽध्यायः ॥ २८९ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत मोक्षधर्मपर्वमें महादेवजी और शुक्राचार्यका समागमविषयक दौ सौ नवासीवाँ अध्याय पूरा हुआ॥२८९॥


  1. कहते हैं, किसी समय असुरगण देवताओंको कष्ट पहुँचाकर भृगुपत्नीके आश्रममें जाकर छिप जाते थे। असुरोंने ‘माता’ कहकर उनकी शरण ली थी और उन्होंने पुत्र मानकर उन सबको निर्भय कर दिया था। देवता जब असुरोंको दण्ड देनेके लिये उनका पीछा करते हुए आते, तब भृगुपत्नीके प्रभावसे उनके आश्रममें प्रवेश नहीं कर पाते थे। यह देख समस्त देवताओंने भगवान् विष्णुकी शरण ली। भुवनपालक भगवान् विष्णुने देवताओं और दैवी-सम्पत्तिकी रक्षाके लिये चक्र उठाया, तथा असुरों एवं आसुर भावके उत्थानमें योग देनेवाली भृगुपत्नीका सिर काट लिया। उस समय मरनेसे बचे हुए असुर भृगुपुत्र उशनाकी शरणमें गये। उशना माताके वधसे खिन्न थे; इसलिये उन्होंने असुरोंको अभयदान दे दिया। तभीसे वे देवताओंकी उन्नतिके मार्गमें असुरोंद्वारा बाधाएँ खड़ी करते रहते हैं। ↩︎