भागसूचना
षट्पञ्चाशदधिकशततमोऽध्यायः
सूचना (हिन्दी)
नारदजीकी बात सुनकर वायुका सेमलको धमकाना और सेमलका वायुको तिरस्कृत करके विचारमग्न होना
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥ १ ॥
मूलम्
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥ १ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— राजेन्द्र! सेमलसे ऐसा कहकर ब्रह्मवेत्ताओंमें श्रेष्ठ नारदजीने वायुदेवके पास आकर उसकी सब बातें कह सुनायीं॥१॥
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥ २ ॥
मूलम्
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥ २ ॥
अनुवाद (हिन्दी)
नारदजीने कहा— वायुदेव! हिमालयके पृष्ठभागपर एक सेमलका वृक्ष है, जो बहुत बड़े परिवारके साथ है। उसकी छाया विशाल और घनी है और जड़ें बहुत दूरतक फैली हैं। वह तुम्हारा अपमान करता है॥२॥
विश्वास-प्रस्तुतिः
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥ ३ ॥
मूलम्
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥ ३ ॥
अनुवाद (हिन्दी)
उसने तुम्हारे प्रति बहुत-से ऐसे आक्षेपयुक्त वचन कहे हैं, जिन्हें तुम्हारे सामने मुझे कहना उचित नहीं है॥३॥
विश्वास-प्रस्तुतिः
जानामि त्वामहं वायो सर्वप्राणभृतां वरम्।
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥ ४ ॥
मूलम्
जानामि त्वामहं वायो सर्वप्राणभृतां वरम्।
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥ ४ ॥
अनुवाद (हिन्दी)
पवनदेव! मैं तुम्हें जानता हूँ। तुम समस्त प्राण-धारियोंमें श्रेष्ठ, महान् एवं गौरवशाली हो त था क्रोधमें वैवस्वत यमके समान हो॥४॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एतत् तु वचनं श्रुत्वा नारदस्य समीरणः।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ ५ ॥
मूलम्
एतत् तु वचनं श्रुत्वा नारदस्य समीरणः।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ ५ ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— राजन्! नारदजीकी यह बात सुनकर वायुदेवने शाल्मलिके पास जा कुपित होकर कहा॥५॥
मूलम् (वचनम्)
वायुरुवाच
विश्वास-प्रस्तुतिः
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ ६ ॥
मूलम्
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम्।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ ६ ॥
अनुवाद (हिन्दी)
वायु बोले— सेमल! तुमने इधरसे जाते हुए नारदजीसे मेरी निन्दा की है। मैं वायु हूँ। तुम्हें अपना बल और प्रभाव दिखाता हूँ॥६॥
विश्वास-प्रस्तुतिः
अहं त्वामभिजानामि विदितश्चासि मे द्रुम।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः ॥ ७ ॥
मूलम्
अहं त्वामभिजानामि विदितश्चासि मे द्रुम।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान् प्रभुः ॥ ७ ॥
अनुवाद (हिन्दी)
वृक्ष! मैं तुम्हें अच्छी तरह जानता हूँ। तुम्हारे विषयमें मुझे सब कुछ ज्ञात है। भगवान् ब्रह्माजीने प्रजाकी सृष्टि करते समय तुम्हारी छायामें विश्राम किया था॥७॥
विश्वास-प्रस्तुतिः
तस्य विश्रमणादेष प्रसादो मत्कृतस्तव।
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम ॥ ८ ॥
मूलम्
तस्य विश्रमणादेष प्रसादो मत्कृतस्तव।
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद् द्रुमाधम ॥ ८ ॥
अनुवाद (हिन्दी)
दुर्बुद्धे! उनके विश्राम करनेसे ही मैंने तुमपर यह कृपा की थी, इसीसे तुम्हारी रक्षा हो रही है। द्रुमाधम! तुम अपने बलसे नहीं बचे हुए हो॥८॥
विश्वास-प्रस्तुतिः
यन्मां त्वमवजानीषे यथान्यं प्राकृतं तथा।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥ ९ ॥
मूलम्
यन्मां त्वमवजानीषे यथान्यं प्राकृतं तथा।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥ ९ ॥
अनुवाद (हिन्दी)
परंतु तुम अन्य प्राकृतिक मनुष्यकी भाँति जो मेरा अपमान कर रहे हो, इससे कुपित होकर मैं अपना वह स्वरूप दिखाऊँगा, जिससे तुम फिर मेरा अपमान नहीं करोगे॥९॥
मूलम् (वचनम्)
भीष्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव।
पवन त्वं च मे क्रुद्धो दर्शयात्मानमात्मना ॥ १० ॥
मूलम्
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव।
पवन त्वं च मे क्रुद्धो दर्शयात्मानमात्मना ॥ १० ॥
अनुवाद (हिन्दी)
भीष्मजी कहते हैं— राजन्! पवनदेवके ऐसा कहनेपर सेमलने हँसते हुए-से कहा—‘पवन! तुम कुपित होकर स्वयं ही अपनी सारी शक्ति दिखाओ॥१०॥
विश्वास-प्रस्तुतिः
मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः॥११॥
मूलम्
मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि।
न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः॥११॥
अनुवाद (हिन्दी)
‘मेरे ऊपर अपना क्रोध उतारो। तुम कुपित होकर मेरा क्या कर लोगे। पवन! यद्यपि तुम स्वयं बड़े प्रभावशाली हो; फिर भी मैं तुमसे डरता नहीं हूँ॥११॥
विश्वास-प्रस्तुतिः
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव।
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ॥ १२ ॥
प्राणमात्रबला ये वै नैव ते बलिनो मताः।
मूलम्
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव।
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ॥ १२ ॥
प्राणमात्रबला ये वै नैव ते बलिनो मताः।
अनुवाद (हिन्दी)
‘मैं बलमें तुमसे बहुत बढ़-चढ़कर हूँ; अतः मुझे तुमसे भय नहीं मानना चाहिये। जो बुद्धिके बली होते हैं, वे ही बलिष्ठ माने जाते हैं। जिनमें केवल शारीरिक बल होता है, वे वास्तवमें बलवान् नहीं समझे जाते’॥१२॥
विश्वास-प्रस्तुतिः
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद् वचः ॥ १३ ॥
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्।
मूलम्
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद् वचः ॥ १३ ॥
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्।
अनुवाद (हिन्दी)
सेमलके ऐसा कहनेपर वायुने कहा—‘अच्छा, कल मैं तुम्हें अपना पराक्रम दिखाऊँगा।’ इतनेमें ही रात आ गयी॥१३॥
विश्वास-प्रस्तुतिः
अथ निश्चित्य मनसा शाल्मलिर्वातकारितम् ॥ १४ ॥
पश्यमानस्तदाऽऽत्मानमसमं मातरिश्वना ।
मूलम्
अथ निश्चित्य मनसा शाल्मलिर्वातकारितम् ॥ १४ ॥
पश्यमानस्तदाऽऽत्मानमसमं मातरिश्वना ।
अनुवाद (हिन्दी)
उस समय सेमलने वायुके द्वारा जो कुछ किया जानेवाला था, उसपर मन-ही-मन विचार करके तथा अपने आपको वायुके समान बलवान् न देखकर सोचा—॥१४॥
विश्वास-प्रस्तुतिः
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ॥ १५ ॥
असमर्थो ह्यहं वायोर्बलेन बलवान् हि सः।
मूलम्
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ॥ १५ ॥
असमर्थो ह्यहं वायोर्बलेन बलवान् हि सः।
अनुवाद (हिन्दी)
‘अहो! मैंने नारदजीसे जो बातें कही थीं, वे सब झूठी थीं। मैं वायुका सामना करनेमें असमर्थ हूँ; क्योंकि वे बलमें मुझसे बढ़े हुए हैं॥१५॥
विश्वास-प्रस्तुतिः
मारुतो बलवान् नित्यं यथा वै नारदोऽब्रवीत् ॥ १६ ॥
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः।
किं तु बुद्ध्या समो नास्ति मया कश्चिद् वनस्पतिः॥१७॥
मूलम्
मारुतो बलवान् नित्यं यथा वै नारदोऽब्रवीत् ॥ १६ ॥
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः।
किं तु बुद्ध्या समो नास्ति मया कश्चिद् वनस्पतिः॥१७॥
अनुवाद (हिन्दी)
‘जैसा कि नारदजीने कहा था, वायुदेव नित्य बलवान् हैं। मैं तो दूसरे वृक्षोंसे भी दुर्बल हूँ, इसमें संशय नहीं है; परंतु बुद्धिमें कोई भी वृक्ष मेरे समान नहीं है॥१६-१७॥
विश्वास-प्रस्तुतिः
तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्।
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ॥ १८ ॥
अरिष्टाः स्युः सदा कुद्धात् पवनान्नात्र संशयः।
मूलम्
तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्।
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ॥ १८ ॥
अरिष्टाः स्युः सदा कुद्धात् पवनान्नात्र संशयः।
अनुवाद (हिन्दी)
‘मैं बुद्धिका आश्रय लेकर वायुके भयसे छुटकारा पाऊँगा। यदि वनमें रहनेवाले दूसरे वृक्ष भी उसी बुद्धिका सहारा लेकर रहें तो निःसंदेह कुपित वायुसे उनका कोई अनिष्ट नहीं होगा॥१८॥
विश्वास-प्रस्तुतिः
ते तु बाला न जानन्ति यथा वै तान् समीरणः।
समीरयति संक्रुद्धो यथा जानाम्यहं तथा ॥ १९ ॥
मूलम्
ते तु बाला न जानन्ति यथा वै तान् समीरणः।
समीरयति संक्रुद्धो यथा जानाम्यहं तथा ॥ १९ ॥
अनुवाद (हिन्दी)
‘परंतु वे मूर्ख हैं; अतः वायुदेव जिस प्रकार कुपित होकर उन्हें दबाते हैं, उसका उन्हें ज्ञान नहीं है। मैं यह सब अच्छी तरह जानता हूँ’॥१९॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवनशाल्मलिसंवादे षट्पञ्चाशदधिकशततमोऽध्यायः ॥ १५६ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत आपद्धर्मपर्वमें पवन-शाल्मलि-संवादविषयक एक सौ छप्पनवाँ अध्याय पूरा हुआ॥१५६॥