भागसूचना
पञ्चपञ्चाशदधिकशततमोऽध्यायः
सूचना (हिन्दी)
नारदजीका सेमल-वृक्षको उसका अहंकार देखकर फटकारना
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः।
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥ १ ॥
मूलम्
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः।
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥ १ ॥
अनुवाद (हिन्दी)
नारदजीने कहा— शाल्मले! इसमें संहाय नहीं कि तुम्हें अपना बन्धु अथवा मित्र माननेके कारण ही सर्वत्रगामी भयानक वायुदेव सदा तुम्हारी रक्षा करते हैं॥१॥
विश्वास-प्रस्तुतिः
न्यग्भावं परमं वायोः शाल्मले त्वमुपागतः।
तवाहमस्मीति सदा येन रक्षति मारुतः ॥ २ ॥
मूलम्
न्यग्भावं परमं वायोः शाल्मले त्वमुपागतः।
तवाहमस्मीति सदा येन रक्षति मारुतः ॥ २ ॥
अनुवाद (हिन्दी)
शाल्मले! मालूम होता है, तुम वायुके सामने अत्यन्त विनम्र होकर कहते हो कि ‘मैं तो आपका ही हूँ’ इसीसे वह सदा तुम्हारी रक्षा करता है॥२॥
विश्वास-प्रस्तुतिः
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्।
यं न वायुबलाद् भग्नं पृथिव्यामिति मे मतिः ॥ ३ ॥
मूलम्
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम्।
यं न वायुबलाद् भग्नं पृथिव्यामिति मे मतिः ॥ ३ ॥
अनुवाद (हिन्दी)
मैं इस भूतलपर ऐसे किसी वृक्ष, पर्वत या घरको नहीं देखता, जो वायुके बलसे भग्न न हो जाय। मेरा यही विश्वास है कि वायुदेव सबको तोड़कर गिरा सकते हैं॥३॥
विश्वास-प्रस्तुतिः
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ ४ ॥
मूलम्
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ ४ ॥
अनुवाद (हिन्दी)
शाल्मले! कुछ ऐसे कारण अवश्य हैं, जिनसे प्रेरित होकर वायुदेव निश्चितरूपसे सपरिवार तुम्हारी रक्षा करते हैं। निस्संदेह इसीसे यों ही खड़े रहते हो॥
मूलम् (वचनम्)
शाल्मलिरुवाच
विश्वास-प्रस्तुतिः
न मे वायुः सखा ब्रह्मन् न बन्धुर्न च मे सुहृत्।
परमेष्ठी तथा नैव येन रक्षति वानिलः ॥ ५ ॥
मूलम्
न मे वायुः सखा ब्रह्मन् न बन्धुर्न च मे सुहृत्।
परमेष्ठी तथा नैव येन रक्षति वानिलः ॥ ५ ॥
अनुवाद (हिन्दी)
सेमलने कहा— ब्रह्मन्! वायु न तो मेरा मित्र है, न बन्धु है, न सुहृद् ही है। वह ब्रह्मा भी नहीं है, जो मेरी रक्षा करेगा॥५॥
विश्वास-प्रस्तुतिः
मम तेजो बलं भीमं वायोरपि हि नारद।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ ६ ॥
मूलम्
मम तेजो बलं भीमं वायोरपि हि नारद।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ ६ ॥
अनुवाद (हिन्दी)
नारद! मेरा तेज और बल वायुसे भी भयंकर है। वायु अपनी प्राणशक्तिके द्वारा मेरी अठारहवीं कलाको भी नहीं पा सकता॥६॥
विश्वास-प्रस्तुतिः
आगच्छन् परुषो वायुर्मया विष्टम्भितो बलात्।
भञ्जन् द्रुमान् पर्वतांश्च यच्चान्यदपि किंचन ॥ ७ ॥
मूलम्
आगच्छन् परुषो वायुर्मया विष्टम्भितो बलात्।
भञ्जन् द्रुमान् पर्वतांश्च यच्चान्यदपि किंचन ॥ ७ ॥
अनुवाद (हिन्दी)
जिस समय वायुदेवता वृक्ष, पर्वत तथा दूसरी वस्तुओंको तोड़ता-फोड़ता हुआ मेरे पास पहुँचता है, उस समय मैं बलसे उसकी गतिको रोक देता हूँ॥७॥
विश्वास-प्रस्तुतिः
स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः।
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ ८ ॥
मूलम्
स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः।
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ ८ ॥
अनुवाद (हिन्दी)
देवर्षे! इस प्रकार मैंने तोड़-फोड़ करनेवाले वायुकी गतिको अनेक बार रोक दिया है; अतः वह कुपित हो जाय तो भी मुझे उससे भय नहीं है॥८॥
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
शाल्मले विपरीतं ते दर्शनं नात्र संशयः।
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥ ९ ॥
मूलम्
शाल्मले विपरीतं ते दर्शनं नात्र संशयः।
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥ ९ ॥
अनुवाद (हिन्दी)
नारदजीने कहा— शाल्मले! इस विषयमें तुम्हारी दृष्टि विपरीत है—समझ उलटी हो गयी है, इसमें संशय नहीं है; क्योंकि वायुके बलके समान किसी भी प्राणीका बल नहीं है॥९॥
विश्वास-प्रस्तुतिः
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ १० ॥
मूलम्
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ १० ॥
अनुवाद (हिन्दी)
वनस्पते! इन्द्र, यम, कुबेर तथा जलके स्वामी वरुण—ये भी वायुके तुल्य बलशाली नहीं हैं; फिर तुम जैसे साधारण वृक्षकी तो बात ही क्या है?॥१०॥
विश्वास-प्रस्तुतिः
यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः ॥ ११ ॥
मूलम्
यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः ॥ ११ ॥
अनुवाद (हिन्दी)
शाल्मले! प्राणी इस पृथ्वीपर जो कुछ भी चेष्टा करता है, उस चेष्टाकी शक्ति तथा जीवन देनेवाले सर्वत्र सामर्थ्यशाली भगवान् वायु ही हैं॥११॥
विश्वास-प्रस्तुतिः
एष चेष्टयते सम्यक् प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥ १२ ॥
मूलम्
एष चेष्टयते सम्यक् प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥ १२ ॥
अनुवाद (हिन्दी)
ये जब शरीरमें ठीक ढंगसे प्राण आदिके रूपमें विस्तारको प्राप्त होते हैं, तब समस्त प्राणियोंको चेष्टाशील बनाते हैं और जब ये ठीक ढंगसे काम नहीं करते हैं, तब प्राणियोंके शरीरमें विकृति आने लगती है॥१२॥
विश्वास-प्रस्तुतिः
स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्।
न पूजयसि पूज्यं तं किमन्यद् बुद्धिलाघवात् ॥ १३ ॥
मूलम्
स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्।
न पूजयसि पूज्यं तं किमन्यद् बुद्धिलाघवात् ॥ १३ ॥
अनुवाद (हिन्दी)
इस प्रकार समस्त बलवानोंमें श्रेष्ठ एवं पूजनीय वायुदेवकी जो तुम पूजा नहीं करते हो, यह तुम्हारी बुद्धिकी लघुताके सिवा और क्या है॥१३॥
विश्वास-प्रस्तुतिः
असारश्चापि दुर्मेधाः केवलं बहु भाषसे।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥ १४ ॥
मूलम्
असारश्चापि दुर्मेधाः केवलं बहु भाषसे।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥ १४ ॥
अनुवाद (हिन्दी)
शाल्मले! तुम सारहीन और दुर्बुद्धि हो, केवल बहुत बातें बनाते हो तथा क्रोध आदि दुर्गुणोंसे प्रेरित होकर झूठ बोलते हो॥१४॥
विश्वास-प्रस्तुतिः
मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ १५ ॥
मूलम्
मम रोषः समुत्पन्नस्त्वय्येवं सम्प्रभाषति।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ १५ ॥
अनुवाद (हिन्दी)
तुम्हारे इस तरह बातचीत करनेसे मेरे मनमें रोष उत्पन्न हुआ है; अतः मैं स्वयं वायुके सामने तुम्हारे इन दुर्वचनोंको सुनाऊँगा॥१५॥
विश्वास-प्रस्तुतिः
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः ॥ १६ ॥
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः।
तेऽपि जानन्ति वायोश्च बलमात्मन एव च ॥ १७ ॥
तस्मात् तं वै नमस्यन्ति श्वसनं तरुसत्तमाः।
मूलम्
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः ॥ १६ ॥
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः।
तेऽपि जानन्ति वायोश्च बलमात्मन एव च ॥ १७ ॥
तस्मात् तं वै नमस्यन्ति श्वसनं तरुसत्तमाः।
अनुवाद (हिन्दी)
चन्दन, स्यन्दन (तिनिश), शाल, सरल, देवदारु, वेतस (बेत), धामिन तथा अन्य जो बलवान् वृक्ष हैं, उन जितात्मा वृक्षोंने भी कभी इस प्रकार वायु-देवपर आक्षेप नहीं किया है। दुर्बुद्धे! वे भी अपने और वायुके बलको अच्छी तरह जानते हैं; इसीलिये वे श्रेष्ठ वृक्ष वायुदेवके सामने मस्तक झुका देते हैं॥१६-१७॥
विश्वास-प्रस्तुतिः
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्।
एवं तस्माद् गमिष्यामि सकाशं मातरिश्वनः ॥ १८ ॥
मूलम्
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्।
एवं तस्माद् गमिष्यामि सकाशं मातरिश्वनः ॥ १८ ॥
अनुवाद (हिन्दी)
तुम तो मोहवश वायुके अनन्त बलको कुछ समझते ही नहीं हो; अतः अब मैं यहाँसे सीधे वायुदेवके ही पास जाऊँगा॥१८॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पवनशाल्मलिसंवादे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ १५५ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत आपद्धर्मपर्वमें पवन-शाल्मलिसंवादविषयक एक सौ पचपनवाँ अध्याय पूरा हुआ॥१५५॥